Wikipitaka - The Completing Tipitaka
Advertisement

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgo)

1. Paṭhamasaṅghādisesasikkhāpadaṃ

Ime kho panāyyāyo sattarasa saṅghādisesā

Dhammā uddesaṃ āgacchanti.

678. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro upāsako bhikkhunisaṅghassa udositaṃ [uddositaṃ (sī. syā.)] datvā kālaṅkato hoti. Tassa dve puttā honti – eko assaddho appasanno, eko saddho pasanno. Te pettikaṃ sāpateyyaṃ vibhajiṃsu. Atha kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca – ‘‘amhākaṃ udosito, taṃ bhājemā’’ti. Evaṃ vutte so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca – ‘‘māyyo, evaṃ avaca. Amhākaṃ pitunā bhikkhunisaṅghassa dinno’’ti. Dutiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca – ‘‘amhākaṃ udosito, taṃ bhājemā’’ti. Atha kho so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca – ‘‘māyyo, evaṃ avaca. Amhākaṃ pitunā bhikkhunisaṅghassa dinno’’ti. Tatiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca – ‘‘amhākaṃ udosito, taṃ bhājemā’’ti. Atha kho so saddho pasanno – ‘‘sace mayhaṃ bhavissati, ahampi bhikkhunisaṅghassa dassāmī’’ti – taṃ assaddhaṃ appasannaṃ etadavoca – ‘‘bhājemā’’ti. Atha kho so udosito tehi bhājīyamāno tassa assaddhassa appasannassa pāpuṇāti [pāpuṇi (syā.)]. Atha kho so assaddho appasanno bhikkhuniyo upasaṅkamitvā etadavoca – ‘‘nikkhamathāyye, amhākaṃ udosito’’ti.

Evaṃ vutte thullanandā bhikkhunī taṃ purisaṃ etadavoca – ‘‘māyyo, evaṃ avaca, tumhākaṃ pitunā bhikkhunisaṅghassa dinno’’ti. ‘‘Dinno na dinno’’ti vohārike mahāmatte pucchiṃsu. Mahāmattā evamāhaṃsu – ‘‘ko, ayye, jānāti bhikkhunisaṅghassa dinno’’ti? Evaṃ vutte thullanandā bhikkhunī te mahāmatte etadavoca – ‘‘api nāyyo [api nvayyā (syā.), api nāyyo (ka.)] tumhehi diṭṭhaṃ vā sutaṃ vā sakkhiṃ ṭhapayitvā dānaṃ diyyamāna’’nti ? Atha kho te mahāmattā – ‘‘saccaṃ kho ayyā āhā’’ti taṃ udositaṃ bhikkhunisaṅghassa akaṃsu. Atha kho so puriso parājito ujjhāyati khiyyati vipāceti – ‘‘assamaṇiyo imā muṇḍā bandhakiniyo. Kathañhi nāma amhākaṃ udositaṃ acchindāpessantī’’ti! Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi. Mahāmattā taṃ purisaṃ daṇḍāpesuṃ. Atha kho so puriso daṇḍito bhikkhunūpassayassa avidūre ājīvakaseyyaṃ kārāpetvā ājīvake uyyojesi – ‘‘etā bhikkhuniyo accāvadathā’’ti.

Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi. Mahāmattā taṃ purisaṃ bandhāpesuṃ. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘paṭhamaṃ bhikkhuniyo udositaṃ acchindāpesuṃ, dutiyaṃ daṇḍāpesuṃ, tatiyaṃ bandhāpesuṃ. Idāni ghātāpessantī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā ussayavādikā viharissatī’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī ussayavādikā viharatīti. ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī ussayavādikā viharissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

679.‘‘Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakārena [kammakarena (sī. syā.)] vā antamaso samaṇaparibbājakenāpi, ayaṃ bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

680.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ussayavādikā nāma aḍḍakārikā vuccati.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatiputto nāma ye keci puttabhātaro.

Dāso nāma antojāto dhanakkīto karamarānīto .

Kammakāro nāma bhaṭako āhatako.

Samaṇaparibbājako nāma bhikkhuñca bhikkhuniñca sikkhamānañca sāmaṇerañca sāmaṇeriñca ṭhapetvā yo koci paribbājakasamāpanno.

Aḍḍaṃ karissāmīti dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Ekassa āroceti, āpatti dukkaṭassa. Dutiyassa āroceti, āpatti thullaccayassa. Aḍḍapariyosāne āpatti saṅghādisesassa.

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesanti saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti, na sambahulā na ekā bhikkhunī. Tena vuccati ‘‘saṅghādiseso’’ti. Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ. Tenapi vuccati ‘‘saṅghādiseso’’ti.

681. Anāpatti manussehi ākaḍḍhīyamānā gacchati, ārakkhaṃ yācati, anodissa ācikkhati, ummattikāya…pe… ādikammikāyāti.

Paṭhamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyasaṅghādisesasikkhāpadaṃ

682. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena vesāliyaṃ aññatarassa licchavissa pajāpati aticārinī hoti. Atha kho so licchavi taṃ itthiṃ etadavoca – ‘‘sādhu viramāhi, anatthaṃ kho te karissāmī’’ti. Evampi sā vuccamānā nādiyi. Tena kho pana samayena vesāliyaṃ licchavigaṇo sannipatito hoti kenacideva karaṇīyena. Atha kho so licchavi te licchavayo etadavoca – ‘‘ekaṃ me, ayyo , itthiṃ anujānāthā’’ti. ‘‘Kā nāma sā’’ti? ‘‘Mayhaṃ pajāpati aticarati, taṃ ghātessāmī’’ti. ‘‘Jānāhī’’ti. Assosi kho sā itthī – ‘‘sāmiko kira maṃ ghātetukāmo’’ti. Varabhaṇḍaṃ ādāya sāvatthiṃ gantvā titthiye upasaṅkamitvā pabbajjaṃ yāci. Titthiyā na icchiṃsu pabbājetuṃ. Bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Bhikkhuniyopi na icchiṃsu pabbājetuṃ. Thullanandaṃ bhikkhuniṃ upasaṅkamitvā bhaṇḍakaṃ dassetvā pabbajjaṃ yāci. Thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi.

Atha kho so licchavi taṃ itthiṃ gavesanto sāvatthiṃ gantvā bhikkhunīsu pabbajitaṃ disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘pajāpati me, deva, varabhaṇḍaṃ ādāya sāvatthiṃ anuppattā. Taṃ devo anujānātū’’ti. ‘‘Tena hi, bhaṇe, vicinitvā ācikkhā’’ti. ‘‘Diṭṭhā, deva, bhikkhunīsu pabbajitā’’ti. ‘‘Sace, bhaṇe, bhikkhunīsu pabbajitā, na sā labbhā kiñci kātuṃ. Svākkhāto bhagavatā dhammo, caratu brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Atha kho so licchavi ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhuniyo coriṃ pabbājessantī’’ti! Assosuṃ kho bhikkhuniyo tassa licchavissa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā coriṃ pabbājessatī’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī coriṃ pabbājetīti [pabbājesīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī coriṃ pabbājessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

683.‘‘Yāpana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

684.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti, sā vā āroceti.

Corī nāma yā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, esā corī nāma.

Vajjhā nāma yaṃ katvā vajjhappattā hoti.

Viditā nāma aññehi manussehi ñātā hoti ‘‘vajjhā esā’’ti.

Anapaloketvāti anāpucchā.

Rājā nāma yattha rājā anusāsati, rājā apaloketabbo.

Saṅgho nāma bhikkhunisaṅgho vuccati, bhikkhunisaṅgho apaloketabbo.

Gaṇo nāma yattha gaṇo anusāsati, gaṇo apaloketabbo.

Pūgo nāma yattha pūgo anusāsati, pūgo apaloketabbo.

Seṇi nāma yattha seṇi anusāsati, seṇi apaloketabbo.

Aññatrakappāti ṭhapetvā kappaṃ. Kappaṃ nāma dve kappāni – titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu pabbajitā. Aññatra kappā ‘‘vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne upajjhāyāya āpatti saṅghādisesassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Ayampīti purimaṃ upādāya vuccati.

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesanti…pe… tenapi vuccati saṅghādisesoti.

685. Coriyā corisaññā aññatra kappā vuṭṭhāpeti, āpatti saṅghādisesassa. Coriyā vematikā aññatra kappā vuṭṭhāpeti, āpatti dukkaṭassa. Coriyā acorisaññā aññatra kappā vuṭṭhāpeti, anāpatti. Acoriyā corisaññā, āpatti dukkaṭassa. Acoriyā vematikā, āpatti dukkaṭassa. Acoriyā acorisaññā, anāpatti.

686. Anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, kappakataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Dutiyasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyasaṅghādisesasikkhāpadaṃ

687. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsinī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā gāmakaṃ [gāmake (syā.)] ñātikulaṃ agamāsi. Bhaddā kāpilānī taṃ bhikkhuniṃ apassantī bhikkhuniyo pucchi – ‘‘kahaṃ itthannāmā, na dissatī’’ti! ‘‘Bhikkhunīhi saddhiṃ, ayye, bhaṇḍitvā na dissatī’’ti. ‘‘Ammā, amukasmiṃ gāmake etissā ñātikulaṃ. Tattha gantvā vicinathā’’ti. Bhikkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etadavocuṃ – ‘‘kissa tvaṃ, ayye , ekikā āgatā, kaccisi appadhaṃsitā’’ti? ‘‘Appadhaṃsitāmhi, ayye’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī ekā gāmantaraṃ gacchissatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī ekā gāmantaraṃ gacchatīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave , bhikkhunī ekā gāmantaraṃ gacchissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Yā pana bhikkhunī ekā gāmantaraṃ gaccheyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

688. Tena kho pana samayena dve bhikkhuniyo sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge nadī taritabbā hoti. Atha kho tā bhikkhuniyo nāvike upasaṅkamitvā etadavocuṃ – ‘‘sādhu no, āvuso, tārethā’’ti. ‘‘Nāyye, sakkā ubho sakiṃ tāretu’’nti. Eko ekaṃ uttāresi. Uttiṇṇo uttiṇṇaṃ dūsesi. Anuttiṇṇo anuttiṇṇaṃ dūsesi. Tā pacchā samāgantvā pucchiṃsu – ‘‘kaccisi, ayye, appadhaṃsitā’’ti? ‘‘Padhaṃsitāmhi, ayye! Tvaṃ pana, ayye, appadhaṃsitā’’ti? ‘‘Padhaṃsitāmhi, ayye’’ti. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī ekā nadīpāraṃ gacchissatī’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, bhikkhunī ekā nadīpāraṃ gacchatī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī ekā nadīpāraṃ gacchissati! Netaṃ , bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

689. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapade sāvatthiṃ gacchantā [gantvā (ka.)] sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu. Tattha aññatarā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Aññataro puriso tassā bhikkhuniyā saha dassanena paṭibaddhacitto hoti. Atha kho so puriso tāsaṃ bhikkhunīnaṃ seyyaṃ paññapento tassā bhikkhuniyā seyyaṃ ekamantaṃ paññāpesi. Atha kho sā bhikkhunī sallakkhetvā – ‘‘pariyuṭṭhito ayaṃ puriso; sace rattiṃ āgacchissati, vissaro me bhavissatī’’ti, bhikkhuniyo anāpucchā aññataraṃ kulaṃ gantvā seyyaṃ kappesi. Atha kho so puriso rattiṃ āgantvā taṃ bhikkhuniṃ gavesanto bhikkhuniyo ghaṭṭesi. Bhikkhuniyo taṃ bhikkhuniṃ apassantiyo evamāhaṃsu – ‘‘nissaṃsayaṃ kho sā bhikkhunī purisena saddhiṃ nikkhantā’’ti.

Atha kho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo tenupasaṅkami. Bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ – ‘‘kissa tvaṃ, ayye, purisena saddhiṃ nikkhantā’’ti? ‘‘Nāhaṃ, ayye, purisena saddhiṃ nikkhantā’’ti. Bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī ekā rattiṃ vippavasissatī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī ekā rattiṃ vippavasīti [vippavasīti (ka.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī ekā rattiṃ vippavasissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ekā vā rattiṃ vippavaseyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

690. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapade sāvatthiṃ addhānamaggappaṭipannā honti. Tattha aññatarā bhikkhunī vaccena pīḷitā ekikā ohīyitvā [ohiyitvā (ka.)] pacchā agamāsi. Manussā taṃ bhikkhuniṃ passitvā dūsesuṃ. Atha kho sā bhikkhunī yena tā bhikkhuniyo tenupasaṅkami. Bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ – ‘‘kissa tvaṃ, ayye, ekikā ohīnā, kaccisi appadhaṃsitā’’ti? ‘‘Padhaṃsitāmhi, ayye’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhunī ekā gaṇamhā ohīyissatīti…pe… saccaṃ kira, bhikkhave, bhikkhunī ekā gaṇamhā ohīyatīti? ‘‘Saccaṃ, bhagavā’’ti . Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī ekā gaṇamhā ohīyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

691.‘‘Yāpana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ekā vā rattiṃ vippavaseyya, ekā vā gaṇamhā ohīyeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

692.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Ekā vā gāmantaraṃ gaccheyyāti parikkhittassa gāmassa parikkhepaṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa, dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.

Aparikkhittassa gāmassa upacāraṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.

Ekā vā nadīpāraṃ gaccheyyāti nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyati. Paṭhamaṃ pādaṃ uttarantiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ uttarantiyā āpatti saṅghādisesassa.

Ekā vā rattiṃ vippavaseyyāti saha aruṇuggamanā dutiyikāya bhikkhuniyā hatthapāsaṃ vijahantiyā āpatti thullaccayassa. Vijahite āpatti saṅghādisesassa.

Ekā vā gaṇamhā ohīyeyyāti agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti thullaccayassa. Vijahite āpatti saṅghādisesassa.

Ayampīti purimāyo upādāya vuccati.

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

693. Anāpatti dutiyikā bhikkhunī pakkantā vā hoti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā, āpadāsu, ummattikāya, ādikammikāyāti.

Tatiyasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthasaṅghādisesasikkhāpadaṃ

694. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme karīyamāne paṭikkosati. Tena kho pana samayena thullanandā bhikkhunī gāmakaṃ agamāsi kenacideva karaṇīyena. Atha kho bhikkhunisaṅgho – ‘‘thullanandā bhikkhunī pakkantā’’ti , caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane [adassanena (ka.)] ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva sāvatthiṃ paccāgacchi. Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etadavoca – ‘‘kissa tvaṃ, ayye, mayi āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchī’’ti? ‘‘Evañhetaṃ, ayye, hoti yathā taṃ anāthāyā’’ti. ‘‘Kissa pana tvaṃ, ayye, anāthā’’ti? ‘‘Imā maṃ, ayye, bhikkhuniyo – ‘‘ayaṃ anāthā appaññātā, natthi imissā kāci paṭivattā’’ti, āpattiyā adassane [adassanena (ka.)] ukkhipiṃsū’’ti.

Thullanandā bhikkhunī – ‘‘bālā etā abyattā etā, neva jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā. Mayaṃ kho jānāma kammampi kammadosampi kammavipattimpi kammasampattimpi. Mayaṃ kho akataṃ vā kammaṃ kāreyyāma kataṃ vā kammaṃ kopeyyāmā’’ti, lahuṃ lahuṃ bhikkhunisaṅghaṃ sannipātetvā caṇḍakāḷiṃ bhikkhuniṃ osāresi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā thullanandā samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressatī’’ti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāretīti [osāresīti (ka.)]? ‘‘Saccaṃ , bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

695.‘‘Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

696.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

Ukkhittā nāma āpattiyā adassane vā appaṭikamme vā appaṭinissagge vā [adassanena vā appaṭikammena vā appaṭinissaggena vā (ka.), adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā (?)] ukkhittā.

Dhammena vinayenāti yena dhammena yena vinayena.

Satthusāsanenāti jinasāsanena buddhasāsanena.

Anapaloketvākārakasaṅghanti kammakārakasaṅghaṃ anāpucchā.

Anaññāya gaṇassa chandanti gaṇassa chandaṃ ajānitvā.

‘‘Osāressāmī’’ti gaṇaṃ vā pariyesati, sīmaṃ vā sammannati , āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa.

Ayampīti purimāyo upādāya vuccati.

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

697. Dhammakamme dhammakammasaññā osāreti, āpatti saṅghādisesassa. Dhammakamme vematikā osāreti āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā osāreti, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

698. Anāpatti kammakārakasaṅghaṃ apaloketvā osāreti, gaṇassa chandaṃ jānitvā osāreti, vatte vattantiṃ osāreti, asante kammakārakasaṅghe osāreti, ummattikāya, ādikammikāyāti.

Catutthasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

5. Pañcamasaṅghādisesasikkhāpadaṃ

699. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Manussā bhattagge sundarīnandaṃ bhikkhuniṃ passitvā avassutā avassutāya sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī yāvadatthaṃ bhuñjati; aññā bhikkhuniyo na cittarūpaṃ labhanti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādissati bhuñjissatī’’ti…pe… saccaṃ kira, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati bhuñjatīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādissati bhuñjissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

700.‘‘Yāpana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

701.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Avassutā nāma sārattā apekkhavatī paṭibaddhacittā.

Avassuto nāma sāratto apekkhavā paṭibaddhacitto.

Purisapuggalo nāma manussapuriso, na yakkho na peto na tiracchānagato, viññū paṭibalo sārajjituṃ.

Khādanīyaṃ nāma pañca bhojanāni – udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

‘‘Khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti thullaccayassa. Ajjhohāre ajjhohāre āpatti saṅghādisesassa.

Ayampīti purimāyo upādāya vuccati.

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. Ekatoavassute ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa.

702. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. Ubhatoavassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. Ekatoavassute ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

703. Anāpatti ubhatoanavassutā honti, ‘‘anavassuto’’ti jānantī paṭiggaṇhāti, ummattikāya, ādikammikāyāti.

Pañcamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

6. Chaṭṭhasaṅghādisesasikkhāpadaṃ

704. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Manussā bhattagge sundarīnandaṃ bhikkhuniṃ passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī kukkuccāyantī na paṭiggaṇhāti. Anantarikā bhikkhunī sundarīnandaṃ bhikkhuniṃ etadavoca – ‘‘kissa tvaṃ, ayye, na paṭiggaṇhāsī’’ti? ‘‘Avassutā, ayye’’ti. ‘‘Tvaṃ pana, ayye, avassutā’’ti? ‘‘Nāhaṃ, ayye, avassutā’’ti. ‘‘Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅghaṃ, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā, bhuñja vā’’ti.

Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhunī evaṃ vakkhati – ‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti…pe… saccaṃ kira, bhikkhave, bhikkhunī evaṃ vadeti – ‘‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā! Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī evaṃ vakkhati – ‘‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā; iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

705.‘‘Yā pana bhikkhunī evaṃ vadeyya – ‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’ti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

706.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Evaṃ vadeyyāti – ‘‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti uyyojeti, āpatti dukkaṭassa. Tassā vacanena ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Bhojanapariyosāne āpatti saṅghādisesassa.

Ayampīti purimāyo upādāya vuccati.

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

Udakadantaponaṃ ‘‘paṭiggaṇhā’’ti uyyojeti, āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa.

707. Ekatoavassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaṃ vā bhojanīyaṃ vā ‘‘khāda vā bhuñja vā’’ti uyyojeti, āpatti dukkaṭassa. Tassā vacanena ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti thullaccayassa. Udakadantaponaṃ paṭiggaṇhāti uyyojeti, āpatti dukkaṭassa. Tassā vacanena ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa.

708. Anāpatti ‘‘anavassuto’’ti jānantī uyyojeti, ‘‘kupitā na paṭiggaṇhātī’’ti uyyojeti, ‘‘kulānuddayatāya na paṭiggaṇhātī’’ti uyyojeti, ummattikāya, ādikammikāyāti.

Chaṭṭhasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

7. Sattamasaṅghādisesasikkhāpadaṃ

709. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā kupitā anattamanā evaṃ vadeti – ‘‘buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā caṇḍakāḷī [caṇḍakāḷī bhikkhunī (ka.)] kupitā anattamanā evaṃ vakkhati – buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī’’ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ vadeti – ‘‘buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’’ti ? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ vakkhati – ‘‘buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’’ti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

710.‘‘Yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya – ‘buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā – ‘māyye, kupitā anattamanā evaṃ avaca – buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmīti, abhiramāyye, svākkhāto dhammo; cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ; no ce paṭinissajjeyya , ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

711.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Kupitā anattamanāti anabhiraddhā āhatacittā khilajātā.

Evaṃ vadeyyāti – ‘‘buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’’ti.

Sābhikkhunīti yā sā evaṃvādinī bhikkhunī. Bhikkhunīhīti aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā – ‘‘māyye, kupitā anattamanā evaṃ avaca – ‘buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ti. Abhiramāyye, svākkhāto dhammo; cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – ‘‘māyye, kupitā anattamanā evaṃ avaca – ‘buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi . Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ti. Abhiramāyye, svākkhāto dhammo; cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

712. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti – ‘buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī’ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti – ‘buddhaṃ paccācikkhāmi…pe… sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ti . Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati sā, bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Ayampīti purimāyo upādāya vuccati.

Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati, na saha vatthujjhācārā.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

713. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa . Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

714. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Sattamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

8. Aṭṭhamasaṅghādisesasikkhāpadaṃ

715. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti – ‘‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā caṇḍakāḷī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati – chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’’ti…pe… saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti – ‘‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati – ‘‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’’ti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

716.‘‘Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya – ‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā – ‘māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca – chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Ayyā kho chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyyā’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

717.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Kismiñcideva adhikaraṇeti adhikaraṇaṃ nāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Paccākatā nāma parājitā vuccati.

Kupitā anattamanāti anabhiraddhā āhatacittā khilajātā.

Evaṃ vadeyyāti – ‘‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’’ti.

Sābhikkhunīti yā sā evaṃvādinī bhikkhunī.

Bhikkhunīhīti aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā – ‘‘māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca – ‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’ti. Ayyā kho chandāpi gaccheyya…pe… bhayāpi gaccheyyā’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – ‘‘māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca – ‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’ti. Ayyā kho chandāpi gaccheyya…pe… bhayāpi gaccheyyā’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

718. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti – ‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti – ‘chandagāminiyo ca bhikkhuniyo…pe… bhayagāminiyo ca bhikkhuniyo’ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Ayampīti purimāyo upādāya vuccati.

Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati, na saha vatthujjhācārā.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

719. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṅghādisessa. Dhammakamme vematikā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

720. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti .

Aṭṭhamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

9. Navamasaṅghādisesasikkhāpadaṃ

721. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsikā bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

722.‘‘Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā – ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ti. Evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ; no ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

723.Bhikkhuniyo panevāti upasampannāyo vuccanti.

Saṃsaṭṭhā viharantīti saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā viharanti.

Pāpācārāti pāpakena ācārena samannāgatā.

Pāpasaddāti pāpakena kittisaddena abbhuggatā.

Pāpasilokāti pāpakena micchājīvena jīvitaṃ kappenti.

Bhikkhunisaṅghassa vihesikāti aññamaññissā kamme karīyamāne paṭikkosanti.

Aññamaññissā vajjappaṭicchādikāti aññamaññaṃ vajjaṃ paṭicchādenti.

Tā bhikkhuniyoti yā tā saṃsaṭṭhā bhikkhuniyo.

Bhikkhunīhīti aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā – ‘‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Tā bhikkhuniyo saṅghamajjhampi ākaḍḍhitvā vattabbā – ‘‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti dukkaṭassa. Tā bhikkhuniyo samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

724. ‘‘Suṇātu me, ayye, saṅgho. Itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā taṃ vatthuṃ na paṭinissajjanti. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā taṃ vatthuṃ na paṭinissajjanti. Saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Samanubhaṭṭhā saṅghena, itthannāmā ca itthannāmā ca bhikkhuniyo tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantīnaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti. Dve tisso ekato samanubhāsitabbā. Tatuttari na samanubhāsitabbā.

Imāpi bhikkhuniyoti purimāyo upādāya vuccanti.

Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjanti, na saha vatthujjhācārā.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

725. Dhammakamme dhammakammasaññā na paṭinissajjanti, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajjanti, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjanti, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

726. Anāpatti asamanubhāsantīnaṃ, paṭinissajjantīnaṃ, ummattikānaṃ, ādikammikānanti.

Navamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

10. Dasamasaṅghādisesasikkhāpadaṃ

727. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunīsaṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti – ‘‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva [tumheyeva (syā.)] saṅgho uññāya paribhavena akkhantiyā vebhassiyā [vebhassā (sī. syā.)] dubbalyā evamāha – ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’’ti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma ayyā thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati – saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo…pe… viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti…pe… saccaṃ kira, bhikkhave, thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti – saṃsaṭṭhāva ayye tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati – saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo…pe… viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

728.‘‘Yāpana bhikkhunī evaṃ vadeyya – ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā – ‘mā, ayye, evaṃ avaca – saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa’’nti.

729.Yāpanāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Evaṃ vadeyyāti – ‘‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha’’.

Tumhaññeva saṅgho uññāyāti avaññāya.

Paribhavenāti pāribhabyatā.

Akkhantiyāti kopena.

Vebhassiyāti vibhassīkatā [vibhassikatāya (sī.)].

Dubbalyāti apakkhatā.

Evamāha – ‘‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viciccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’ti.

Sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.

Bhikkhunīhīti aññāhi bhikkhunīhi.

Yā passanti yā suṇanti tāhi vattabbā – ‘‘māyye, evaṃ avaca – ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo…pe… viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – ‘‘māyye, evaṃ avaca – ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo…pe… viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

730. ‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti – ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā . Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti – ‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Ayampīti purimāyo upādāya vuccati.

Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati, na sahavatthujjhācārā.

Nissāraṇīyanti saṅghamhā nissārīyati.

Saṅghādisesoti saṅghova tassā āpattiyā mānattaṃ deti, mūlāya paṭikassati, abbheti, na sambahulā na ekā bhikkhunī. Tena vuccati ‘‘saṅghādiseso’’ti. Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati ‘‘saṅghādiseso’’ti.

731. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa . Dhammakamme vematikā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

732. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Dasamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Uddiṭṭhā kho, ayyāyo, sattarasa saṅghādisesā dhammā – nava paṭhamāpattikā, aṭṭha yāvatatiyakā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṅgho tattha (sā bhikkhunī) [( ) (katthapi natthi)] abbhetabbā. Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṅgho taṃ bhikkhuniṃ abbheyya. Sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci.

Tatthāyyāyo pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Sattarasakaṃ niṭṭhitaṃ.

Bhikkhunivibhaṅge saṅghādisesakaṇḍaṃ niṭṭhitaṃ.

Advertisement