Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Vinaya Pitaka >> Major-Section-3.Vassa, Rains Retreat-Pali-Devanagri-version



३. वस्सूपनायिकक्खन्धको

१०७. वस्सूपनायिकानुजानना

१८४. तेन समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन भगवता भिक्खूनं वस्सावासो अपञ्‍ञत्तो होति। तेइध भिक्खू हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरन्ति। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरिस्सन्ति, हरितानि तिणानि सम्मद्दन्ता, एकिन्द्रियं जीवं विहेठेन्ता, बहू खुद्दके पाणे सङ्घातं आपादेन्ता। इमे हि नाम अञ्‍ञतित्थिया दुरक्खातधम्मा वस्सावासं अल्‍लीयिस्सन्ति सङ्कसायिस्सन्ति। इमे हि नाम सकुन्तका रुक्खग्गेसु कुलावकानि करित्वा वस्सावासं अल्‍लीयिस्सन्ति सङ्कसायिस्सन्ति [सङ्कासयिस्सन्ति (सी॰ स्या॰)]। इमे पन समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरन्ति, हरितानि तिणानि सम्मद्दन्ता, एकिन्द्रियं जीवं विहेठेन्ता, बहू खुद्दके पाणे सङ्घातं आपादेन्ता’’ति। अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं। अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, वस्सं उपगन्तु’’न्ति। अथ खो भिक्खूनं एतदहोसि – ‘‘कदा नु खो वस्सं उपगन्तब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, वस्साने वस्सं उपगन्तुन्ति।

अथ खो भिक्खूनं एतदहोसि – ‘‘कति नु खो वस्सूपनायिका’’ति? भगवतो एतमत्थं

आरोचेसुं। द्वेमा, भिक्खवे, वस्सूपनायिका – पुरिमिका, पच्छिमिका। अपरज्‍जुगताय आसाळ्हिया पुरिमिका उपगन्तब्बा, मासगताय आसाळ्हिया पच्छिमिका उपगन्तब्बा – इमा खो, भिक्खवे, द्वे वस्सूपनायिकाति।

वस्सूपनायिकानुजानना निट्ठिता।

१०८. वस्साने चारिकापटिक्खेपादि

१८५. तेन खो पन समयेन छब्बग्गिया भिक्खू वस्सं उपगन्त्वा अन्तरावस्सं चारिकं चरन्ति। मनुस्सा तथेव उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरिस्सन्ति, हरितानि तिणानि सम्मद्दन्ता, एकिन्द्रियं जीवं विहेठेन्ता, बहू खुद्दके पाणे सङ्घातं आपादेन्ता। इमे हि नाम अञ्‍ञतित्थिया दुरक्खातधम्मा वस्सावासं अल्‍लीयिस्सन्ति सङ्कसायिस्सन्ति। इमे हि नाम सकुन्तका रुक्खग्गेसु कुलावकानि करित्वा वस्सावासं अल्‍लीयिस्सन्ति सङ्कसायिस्सन्ति। इमे पन समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरन्ति, हरितानि तिणानि सम्मद्दन्ता, एकिन्द्रियं जीवं विहेठेन्ता, बहू खुद्दके पाणे सङ्घातं आपादेन्ता’’ति। अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानं। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू वस्सं उपगन्त्वा अन्तरावस्सं चारिकं चरिस्सन्ती’’ति? अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, वस्सं उपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वा चारिका पक्‍कमितब्बा। यो पक्‍कमेय्य, आपत्ति दुक्‍कटस्सा’’ति।

१८६. तेन खो पन समयेन छब्बग्गिया भिक्खू न इच्छन्ति वस्सं उपगन्तुं। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, वस्सं न उपगन्तब्बं। यो न उपगच्छेय्य, आपत्ति दुक्‍कटस्साति।

तेन खो पन समयेन छब्बग्गिया भिक्खू तदहु वस्सूपनायिकाय वस्सं अनुपगन्तुकामा सञ्‍चिच्‍च आवासं अतिक्‍कमन्ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, तदहु वस्सूपनायिकाय वस्सं अनुपगन्तुकामेन सञ्‍चिच्‍च आवासो अतिक्‍कमितब्बो। यो अतिक्‍कमेय्य, आपत्ति दुक्‍कटस्साति।

तेन खो पन समयेन राजा मागधो सेनियो बिम्बिसारो वस्सं उक्‍कड्ढितुकामो

भिक्खूनं सन्तिके दूतं पाहेसि – यदि पनाय्या आगमे जुण्हे वस्सं उपगच्छेय्युन्ति। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, राजूनं अनुवत्तितुन्ति।

वस्साने चारिकापटिक्खेपादि निट्ठिता।

१०९. सत्ताहकरणीयानुजानना

१८७. अथ खो भगवा राजगहे यथाभिरन्तं विहरित्वा येन सावत्थि तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि। तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन कोसलेसु जनपदे उदेनेन उपासकेन सङ्घं उद्दिस्स विहारो कारापितो होति। सो भिक्खूनं सन्तिके दूतं पाहेसि – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्‍च दातुं, धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति। भिक्खू एवमाहंसु – ‘‘भगवता, आवुसो, पञ्‍ञत्तं ‘न वस्सं उपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वा चारिका पक्‍कमितब्बा’ति। आगमेतु उदेनो उपासको, याव भिक्खू वस्सं वसन्ति। वस्संवुट्ठा आगमिस्सन्ति। सचे पनस्स अच्‍चायिकं करणीयं, तत्थेव आवासिकानं भिक्खूनं सन्तिके विहारं पतिट्ठापेतू’’ति। उदेनो उपासको उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भदन्ता मया पहिते न आगच्छिस्सन्ति। अहञ्हि दायको कारको सङ्घुपट्ठाको’’ति। अस्सोसुं खो भिक्खू उदेनस्स उपासकस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स। अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, सत्तन्‍नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते। भिक्खुस्स, भिक्खुनिया, सिक्खमानाय, सामणेरस्स, सामणेरिया, उपासकस्स, उपासिकाय – अनुजानामि, भिक्खवे, इमेसं सत्तन्‍नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो’’।

१८८. इध पन, भिक्खवे, उपासकेन सङ्घं उद्दिस्स विहारो कारापितो होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्‍च दातुं, धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, उपासकेन सङ्घं उद्दिस्स अड्ढयोगो कारापितो होति…पे॰… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… कप्पियकुटि कारापिता होति… वच्‍चकुटि कारापिता होति… चङ्कमो कारापितो होति … चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति … उदपानसाला कारापिता होति… जन्ताघरं कारापितं होति… जन्ताघरसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्‍च दातुं, धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, उपासकेन सम्बहुले भिक्खू उद्दिस्स…पे॰… एकं भिक्खुं उद्दिस्स विहारो कारापितो होति… अड्ढयोगो कारापितो होति… पासादो कारापितो होति … हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… कप्पियकुटि कारापिता होति… वच्‍चकुटि कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला कारापिता होति… जन्ताघरं कारापितं होति… जन्ताघरसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्‍च दातुं, धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, उपासकेन भिक्खुनिसङ्घं उद्दिस्स…पे॰… सम्बहुला भिक्खुनियो उद्दिस्स…पे॰… एकं भिक्खुनिं उद्दिस्स…पे॰… सम्बहुला सिक्खमानायो उद्दिस्स…पे॰… एकं सिक्खमानं उद्दिस्स…पे॰… सम्बहुले सामणेरे उद्दिस्स…पे॰… एकं सामणेरं उद्दिस्स…पे॰… सम्बहुला सामणेरियो उद्दिस्स…पे॰… एकं सामणेरिं उद्दिस्स विहारो कारापितो होति…पे॰… अड्ढयोगो कारापितो होति… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति … कप्पियकुटि कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्‍च दातुं , धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

१८९. इध पन, भिक्खवे, उपासकेन अत्तनो अत्थाय निवेसनं कारापितं होति…पे॰… सयनिघरं कारापितं होति… उदोसितो कारापितो होति… अट्टो कारापितो होति… माळो कारापितो होति… आपणो कारापितो होति… आपणसाला कारापिता होति… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… रसवती कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति … आरामवत्थु कारापितं होति… पुत्तस्स वा वारेय्यं होति… धीतुया वा वारेय्यं होति… गिलानो वा होति… अभिञ्‍ञातं वा सुत्तन्तं भणति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘आगच्छन्तु भदन्ता, इमं सुत्तन्तं परियापुणिस्सन्ति, पुरायं सुत्तन्तो न पलुज्‍जती’ति। अञ्‍ञतरं वा पनस्स किच्‍चं होति – करणीयं वा, सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु भदन्ता, इच्छामि दानञ्‍च दातुं, धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

१९०. इध पन, भिक्खवे, उपासिकाय सङ्घं उद्दिस्स विहारो कारापितो होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु अय्या, इच्छामि दानञ्‍च दातुं, धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, उपासिकाय सङ्घं उद्दिस्स अड्ढयोगो कारापितो होति…पे॰… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… कप्पियकुटि कारापिता होति… वच्‍चकुटि कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला कारापिता होति… जन्ताघरं कारापितं होति… जन्ताघरसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु अय्या, इच्छामि दानञ्‍च दातुं, धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, उपासिकाय सम्बहुले भिक्खू उद्दिस्स…पे॰… एकं भिक्खुं उद्दिस्स…पे॰… भिक्खुनिसङ्घं उद्दिस्स…पे॰… सम्बहुला भिक्खुनियो उद्दिस्स…पे॰… एकं भिक्खुनिं उद्दिस्स…पे॰… सम्बहुला सिक्खमानायो उद्दिस्स…पे॰… एकं सिक्खमानं उद्दिस्स…पे॰… सम्बहुले सामणेरे उद्दिस्स…पे॰… एकं सामणेरं उद्दिस्स…पे॰… सम्बहुला सामणेरियो उद्दिस्स…पे॰… एकं सामणेरिं उद्दिस्स…पे॰…।

१९१. इध पन, भिक्खवे, उपासिकाय अत्तनो अत्थाय निवेसनं कारापितं होति…पे॰… सयनिघरं कारापितं होति… उदोसितो कारापितो होति… अट्टो कारापितो होति… माळो कारापितो होति… आपणो कारापितो होति… आपणसाला कारापिता होति… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति… कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… रसवती कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति … उदपानसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति… पुत्तस्स वा वारेय्यं होति… धीतुया वा वारेय्यं होति… गिलाना वा होति… अभिञ्‍ञातं वा सुत्तन्तं भणति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु अय्या, इमं सुत्तन्तं परियापुणिस्सन्ति, पुरायं सुत्तन्तो पलुज्‍जती’’ति। अञ्‍ञतरं वा पनस्सा किच्‍चं होति करणीयं वा, सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘आगच्छन्तु अय्या, इच्छामि दानञ्‍च दातुं, धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

१९२. इध पन, भिक्खवे, भिक्खुना सङ्घं उद्दिस्स…पे॰… भिक्खुनिया सङ्घं उद्दिस्स… सिक्खमानाय सङ्घं उद्दिस्स… सामणेरेन सङ्घं उद्दिस्स… सामणेरिया सङ्घं उद्दिस्स … सम्बहुले भिक्खू उद्दिस्स… एकं भिक्खुं उद्दिस्स… भिक्खुनिसङ्घं उद्दिस्स… सम्बहुला भिक्खुनियो उद्दिस्स… एकं भिक्खुनिं उद्दिस्स… सम्बहुला सिक्खमानायो उद्दिस्स… एकं सिक्खमानं उद्दिस्स… सम्बहुले सामणेरे उद्दिस्स… एकं सामणेरं उद्दिस्स… सम्बहुला सामणेरियो उद्दिस्स… एकं सामणेरिं उद्दिस्स… अत्तनो अत्थाय विहारो कारापितो होति…पे॰… अड्ढयोगो कारापितो होति… पासादो कारापितो होति… हम्मियं कारापितं होति… गुहा कारापिता होति… परिवेणं कारापितं होति … कोट्ठको कारापितो होति… उपट्ठानसाला कारापिता होति… अग्गिसाला कारापिता होति… कप्पियकुटि कारापिता होति… चङ्कमो कारापितो होति… चङ्कमनसाला कारापिता होति… उदपानो कारापितो होति… उदपानसाला कारापिता होति… पोक्खरणी कारापिता होति… मण्डपो कारापितो होति… आरामो कारापितो होति… आरामवत्थु कारापितं होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य… ‘‘आगच्छन्तु अय्या, इच्छामि दानञ्‍च दातुं, धम्मञ्‍च सोतुं, भिक्खू च पस्सितु’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बोति।

सत्ताहकरणीयानुजानता निट्ठिता।

११०. पञ्‍चन्‍नं अप्पहितेपि अनुजानना

१९३. तेन खो पन समयेन अञ्‍ञतरो भिक्खु गिलानो होति। सो भिक्खूनं सन्तिके दूतं पाहेसि – ‘‘अहञ्हि गिलानो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, पञ्‍चन्‍नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते। भिक्खुस्स, भिक्खुनिया, सिक्खमानाय, सामणेरस्स, सामणेरिया – अनुजानामि, भिक्खवे, इमेसं पञ्‍चन्‍नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खु गिलानो होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्‍जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुस्स अनभिरति उप्पन्‍ना होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अनभिरति मे उप्पन्‍ना, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘अनभिरतं वूपकासेस्सामि वा, वूपकासापेस्सामि वा, धम्मकथं वास्स करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुस्स कुक्‍कुच्‍चं उप्पन्‍नं होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘कुक्‍कुच्‍चं मे उप्पन्‍नं, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘कुक्‍कुच्‍चं विनोदेस्सामि वा, विनोदापेस्सामि वा, धम्मकथं वास्स करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुस्स दिट्ठिगतं उप्पन्‍नं होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘दिट्ठिगतं मे उप्पन्‍नं, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘दिट्ठिगतं विवेचेस्सामि वा, विवेचापेस्सामि वा, धम्मकथं वास्स करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खु गरुधम्मं अज्झापन्‍नो होति परिवासारहो। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गरुधम्मं अज्झापन्‍नो परिवासारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘परिवासदानं उस्सुक्‍कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खु मूलाय पटिकस्सनारहो होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि मूलाय पटिकस्सनारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘मूलाय पटिकस्सनं उस्सुक्‍कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खु मानत्तारहो होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि मानत्तारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘मानत्तदानं उस्सुक्‍कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खु अब्भानारहो होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि अब्भानारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘अब्भानं उस्सुक्‍कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुस्स सङ्घो कम्मं कत्तुकामो होति तज्‍जनीयं वा, नियस्सं वा, पब्बाजनीयं वा, पटिसारणीयं वा, उक्खेपनीयं वा। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘सङ्घो मे कम्मं कत्तुकामो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘किन्ति नु खो सङ्घो कम्मं न करेय्य, लहुकाय वा परिणामेय्या’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

कतं वा पनस्स होति सङ्घेन कम्मं तज्‍जनीयं वा नियस्सं वा पब्बाजनीयं वा पटिसारणीयं वा उक्खेपनीयं वा। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य ‘‘सङ्घो मे कम्मं अकासि, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘किन्ति नु खो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्या’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

१९४. इध पन, भिक्खवे, भिक्खुनी गिलाना होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्‍जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुनिया अनभिरति उप्पन्‍ना होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अनभिरति मे उप्पन्‍ना, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘अनभिरतं वूपकासेस्सामि वा, वूपकासापेस्सामि वा, धम्मकथं वास्सा करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुनिया कुक्‍कुच्‍चं उप्पन्‍नं होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘कुक्‍कुच्‍चं मे उप्पन्‍नं, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘कुक्‍कुच्‍चं विनोदेस्सामि वा, विनोदापेस्सामि वा, धम्मकथं वास्सा करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुनिया दिट्ठिगतं उप्पन्‍नं होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘दिट्ठिगतं मे उप्पन्‍नं, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘दिट्ठिगतं विवेचेस्सामि वा, विवेचापेस्सामि वा, धम्मकथं वास्सा करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुनी गरुधम्मं अज्झापन्‍ना होति मानत्तारहा। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गरुधम्मं अज्झापन्‍ना मानत्तारहा , आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘मानत्तदानं उस्सुक्‍कं करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुनी मूलाय पटिकस्सनारहा होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि मूलाय पटिकस्सनारहा, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘मूलाय पटिकस्सनं उस्सुक्‍कं करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुनी अब्भानारहा होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि अब्भानारहा, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं , भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘अब्भानं उस्सुक्‍कं करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुनिया सङ्घो कम्मं कत्तुकामो होति – तज्‍जनीयं वा, नियस्सं वा, पब्बाजनीयं वा, पटिसारणीयं वा, उक्खेपनीयं वा। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘सङ्घो मे कम्मं कत्तुकामो, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘किन्ति नु खो सङ्घो कम्मं न करेय्य, लहुकाय वा परिणामेय्या’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

कतं वा पनस्सा होति सङ्घेन कम्मं – तज्‍जनीयं वा , नियस्सं वा, पब्बाजनीयं वा, पटिसारणीयं वा, उक्खेपनीयं वा। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘सङ्घो मे कम्मं अकासि, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘किन्ति नु खो सम्मा वत्तेय्य, लोमं पातेय्य, नेत्थारं वत्तेय्य, सङ्घो तं कम्मं पटिप्पस्सम्भेय्या’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

१९५. इध पन, भिक्खवे, सिक्खमाना गिलाना होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति – गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्‍जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, सिक्खमानाय अनभिरति उप्पन्‍ना होति…पे॰… सिक्खमानाय कुक्‍कुच्‍चं उप्पन्‍नं होति… सिक्खमानाय दिट्ठिगतं उप्पन्‍नं होति… सिक्खमानाय सिक्खा कुपिता होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘सिक्खा मे कुपिता, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘सिक्खासमादानं उस्सुक्‍कं करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, सिक्खमाना उपसम्पज्‍जितुकामा होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि उपसम्पज्‍जितुकामा, आगच्छन्तु अय्या , इच्छामि अय्यानं आगत’’न्ति गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – उपसम्पदं उस्सुक्‍कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामीति। सत्ताहं सन्‍निवत्तो कातब्बो।

१९६. इध पन, भिक्खवे, सामणेरो गिलानो होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छन्तु भिक्खू , इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्‍जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, सामणेरस्स अनभिरति उप्पन्‍ना होति…पे॰… सामणेरस्स कुक्‍कुच्‍चं उप्पन्‍नं होति… सामणेरस्स दिट्ठिगतं उप्पन्‍नं होति… सामणेरो वस्सं पुच्छितुकामो होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि वस्सं पुच्छितुकामो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘पुच्छिस्सामि वा, आचिक्खिस्सामि वा’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, सामणेरो उपसम्पज्‍जितुकामो होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि उपसम्पज्‍जितुकामो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘उपसम्पदं उस्सुक्‍कं करिस्सामि वा, अनुस्सावेस्सामि वा, गणपूरको वा भविस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

१९७. इध पन, भिक्खवे, सामणेरी गिलाना होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति , गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्‍जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, सामणेरिया अनभिरति उप्पन्‍ना होति…पे॰… सामणेरिया कुक्‍कुच्‍चं उप्पन्‍नं होति… सामणेरिया दिट्ठिगतं उप्पन्‍नं होति… सामणेरी वस्सं पुच्छितुकामा होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि वस्सं पुच्छितुकामा, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘पुच्छिस्सामि वा, आचिक्खिस्सामि वा’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, सामणेरी सिक्खं समादियितुकामा होति। सा चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि सिक्खं समादियितुकामा, आगच्छन्तु अय्या, इच्छामि अय्यानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘सिक्खासमादानं उस्सुक्‍कं करिस्सामी’’ति। सत्ताहं सन्‍निवत्तो कातब्बोति।

पञ्‍चन्‍नं अप्पहितेपि अनुजानना निट्ठिता।

१११. सत्तन्‍नं अप्पहितेपि अनुजानना

१९८. तेन खो पन समयेन अञ्‍ञतरस्स भिक्खुनो माता गिलाना होति। सा पुत्तस्स सन्तिके दूतं पाहेसि – ‘‘अहञ्हि गिलाना, आगच्छतु मे पुत्तो, इच्छामि पुत्तस्स आगत’’न्ति। अथ खो तस्स भिक्खुनो एतदहोसि – ‘‘भगवता पञ्‍ञत्तं सत्तन्‍नं सत्ताहकरणीयेन पहिते गन्तुं, न त्वेव अप्पहिते; पञ्‍चन्‍नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहितेति। अयञ्‍च मे माता गिलाना, सा च अनुपासिका, कथं नु खो मया पटिपज्‍जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, सत्तन्‍नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते। भिक्खुस्स, भिक्खुनिया, सिक्खमानाय, सामणेरस्स, सामणेरिया, मातुया च पितुस्स च – अनुजानामि, भिक्खवे, इमेसं सत्तन्‍नं सत्ताहकरणीयेन अप्पहितेपि गन्तुं, पगेव पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुस्स माता गिलाना होति। सा चे पुत्तस्स सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छतु मे पुत्तो, इच्छामि पुत्तस्स आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्‍जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुस्स पिता गिलानो होति। सो चे पुत्तस्स सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छतु मे पुत्तो, इच्छामि पुत्तस्स आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, अप्पहितेपि, पगेव पहिते – ‘‘गिलानभत्तं वा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्‍जं वा परियेसिस्सामि, पुच्छिस्सामि वा, उपट्ठहिस्सामि वा’’ति। सत्ताहं सन्‍निवत्तो कातब्बो।

सत्तन्‍नं अप्पहितेपि अनुजानना निट्ठिता।

११२. पहितेयेव अनुजानना

१९९ . इध पन, भिक्खवे, भिक्खुस्स भाता गिलानो होति। सो चे भातुनो सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छतु मे भाता, इच्छामि भातुनो आगत’’न्ति, गन्तब्बं, भिक्खवे , सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुस्स भगिनी गिलाना होति। सा चे भातुनो सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलाना, आगच्छतु मे भाता, इच्छामि भातुनो आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुस्स ञातको गिलानो होति। सो चे भिक्खुस्स सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छतु भदन्तो, इच्छामि भदन्तस्स आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

इध पन, भिक्खवे, भिक्खुगतिको गिलानो होति। सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य – ‘‘अहञ्हि गिलानो, आगच्छन्तु भदन्ता, इच्छामि भदन्तानं आगत’’न्ति, गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन, पहिते, न त्वेव अप्पहिते। सत्ताहं सन्‍निवत्तो कातब्बो।

तेन खो पन समयेन सङ्घस्स विहारो उन्द्रियति। अञ्‍ञतरेन उपासकेन अरञ्‍ञे भण्डं छेदापितं होति। सो भिक्खूनं सन्तिके दूतं पाहेसि – ‘‘सचे भदन्ता तं भण्डं आवहापेय्युं, दज्‍जाहं तं भण्ड’’न्ति। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, सङ्घकरणीयेन गन्तुं। सत्ताहं सन्‍निवत्तो कातब्बोति।

पहितेयेव अनुजानना निट्ठिता।

वस्सावासभाणवारो निट्ठितो।

११३. अन्तराये अनापत्तिवस्सच्छेदवारो

२००. तेन खो पन समयेन कोसलेसु जनपदे अञ्‍ञतरस्मिं आवासे वस्सूपगता भिक्खू वाळेहि उब्बाळ्हा होन्ति। गण्हिंसुपि परिपातिंसुपि। भगवतो एतमत्थं आरोचेसुं।

इध पन, भिक्खवे, वस्सूपगता भिक्खू वाळेहि उब्बाळ्हा होन्ति। गण्हन्तिपि परिपातेन्तिपि। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगता भिक्खू सरीसपेहि उब्बाळ्हा होन्ति। डंसन्तिपि परिपातेन्तिपि। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स ।

इध पन, भिक्खवे, वस्सूपगता भिक्खू चोरेहि उब्बाळ्हा होन्ति। विलुम्पन्तिपि आकोटेन्तिपि। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगता भिक्खू पिसाचेहि उब्बाळ्हा होन्ति। आविसन्तिपि हनन्तिपि [ओजम्पि हरन्ति (सी॰), हरन्तिपि (स्या॰)]। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतानं भिक्खूनं गामो अग्गिना दड्ढो होति। भिक्खू पिण्डकेन किलमन्ति। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतानं भिक्खूनं सेनासनं अग्गिना दड्ढं होति। भिक्खू सेनासनेन किलमन्ति। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतानं भिक्खूनं गामो उदकेन वूळ्हो होति। भिक्खू पिण्डकेन किलमन्ति। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतानं भिक्खूनं सेनासनं उदकेन वूळ्हं होति। भिक्खू सेनासनेन किलमन्ति। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्साति।

२०१. तेन खो पन समयेन अञ्‍ञतरस्मिं आवासे वस्सूपगतानं भिक्खूनं गामो चोरेहि वुट्ठासि। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, येन गामो तेन गन्तुन्ति।

गामो द्वेधा भिज्‍जित्थ। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, येन बहुतरा तेन गन्तुन्ति।

बहुतरा अस्सद्धा होन्ति अप्पसन्‍ना। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, येन सद्धा पसन्‍ना तेन गन्तुन्ति।

तेन खो पन समयेन कोसलेसु जनपदे अञ्‍ञतरस्मिं आवासे वस्सूपगता भिक्खू न लभिंसु लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। भगवतो एतमत्थं आरोचेसुं।

इध पन, भिक्खवे, वस्सूपगता भिक्खू न लभन्ति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगता भिक्खू लभन्ति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, न लभन्ति सप्पायानि भोजनानि। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगता भिक्खू लभन्ति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, लभन्ति सप्पायानि भोजनानि , न लभन्ति सप्पायानि भेसज्‍जानि। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगता भिक्खू लभन्ति लूखस्स वा पणीतस्स वा भोजनस्स यावदत्थं पारिपूरिं, लभन्ति सप्पायानि भोजनानि, लभन्ति सप्पायानि भेसज्‍जानि, न लभन्ति पतिरूपं उपट्ठाकं। एसेव अन्तरायोति पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतं भिक्खुं इत्थी निमन्तेति – ‘‘एहि, भन्ते, हिरञ्‍ञं वा ते देमि, सुवण्णं वा ते देमि, खेत्तं वा ते देमि, वत्थुं वा ते देमि, गावुं वा ते देमि, गाविं वा ते देमि, दासं वा ते देमि, दासिं वा ते देमि, धीतरं वा ते देमि भरियत्थाय, अहं वा ते भरिया होमि, अञ्‍ञं वा ते भरियं आनेमी’’ति। तत्र चे भिक्खुनो एवं होति, ‘लहुपरिवत्तं खो चित्तं वुत्तं भगवता, सियापि मे ब्रह्मचरियस्स अन्तरायो’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतं भिक्खुं वेसी निमन्तेति…पे॰… थुल्‍लकुमारी निमन्तेति… पण्डको निमन्तेति… ञातका निमन्तेन्ति… राजानो निमन्तेन्ति… चोरा निमन्तेन्ति… धुत्ता निमन्तेन्ति – ‘‘एहि, भन्ते, हिरञ्‍ञं वा ते देम, सुवण्णं वा ते देम, खेत्तं वा ते देम, वत्थुं वा ते देम , गावुं वा ते देम, गाविं वा ते देम, दासं वा ते देम, दासिं वा ते देम, धीतरं वा ते देम भरियत्थाय, अञ्‍ञं वा ते भरियं आनेमा’’ति। तत्र चे भिक्खुनो एवं होति, ‘लहुपरिवत्तं खो चित्तं वुत्तं भगवता, सियापि मे ब्रह्मचरियस्स अन्तरायो’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु अस्सामिकं निधिं पस्सति। तत्र चे भिक्खुनो एवं होति, ‘लहुपरिवत्तं खो चित्तं वुत्तं भगवता, सियापि मे ब्रह्मचरियस्स अन्तरायो’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

अन्तराये अनापत्तिवस्सच्छेदवारो निट्ठितो।

११४. सङ्घभेदे अनापत्तिवस्सच्छेदवारो

२०२. इध पन, भिक्खवे, वस्सूपगतो भिक्खु पस्सति सम्बहुले भिक्खू सङ्घभेदाय परक्‍कमन्ते। तत्र चे भिक्खुनो एवं होति, ‘गरुको खो सङ्घभेदो वुत्तो भगवता; मा मयि सम्मुखीभूते सङ्घो भिज्‍जी’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुला भिक्खू सङ्घभेदाय परक्‍कमन्ती’’ति। तत्र चे भिक्खुनो एवं होति, ‘गरुको खो सङ्घभेदो वुत्तो भगवता; मा मयि सम्मुखीभूते सङ्घो भिज्‍जी’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुला भिक्खू सङ्घभेदाय परक्‍कमन्ती’’ति। तत्र चे भिक्खुनो एवं होति – ‘‘ते खो मे भिक्खू मित्ता। त्याहं वक्खामि ‘गरुको खो, आवुसो, सङ्घभेदो वुत्तो भगवता; मायस्मन्तानं सङ्घभेदो रुच्‍चित्था’ति। करिस्सन्ति मे वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुला भिक्खू सङ्घभेदाय परक्‍कमन्ती’’ति। तत्र चे भिक्खुनो एवं होति – ‘‘ते खो मे भिक्खू न मित्ता; अपि च ये तेसं मित्ता, ते मे मित्ता। त्याहं वक्खामि। ते वुत्ता ते वक्खन्ति ‘गरुको खो, आवुसो, सङ्घभेदो वुत्तो भगवता; मायस्मन्तानं सङ्घभेदो रुच्‍चित्था’ति। करिस्सन्ति तेसं वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुलेहि भिक्खूहि सङ्घो भिन्‍नो’’ति। तत्र चे भिक्खुनो एवं होति – ‘‘ते खो मे भिक्खू मित्ता। त्याहं वक्खामि ‘गरुको खो, आवुसो, सङ्घभेदो वुत्तो भगवता; मायस्मन्तानं सङ्घभेदो रुच्‍चित्था’ति। करिस्सन्ति मे वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘असुकस्मिं किर आवासे सम्बहुलेहि भिक्खूहि सङ्घो भिन्‍नो’’ति। तत्र चे भिक्खुनो एवं होति – ‘‘ते खो मे भिक्खू न मित्ता; अपि च, ये तेसं मित्ता ते मे मित्ता। त्याहं वक्खामि। ते वुत्ता ते वक्खन्ति ‘गरुको खो, आवुसो, सङ्घभेदो वुत्तो भगवता; मायस्मन्तानं सङ्घभेदो रुच्‍चित्था’ति। करिस्सन्ति तेसं वचनं, सुस्सूसिस्सन्ति , सोतं ओदहिस्सन्ती’’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘अमुकस्मिं किर आवासे सम्बहुला भिक्खुनियो सङ्घभेदाय परक्‍कमन्ती’’ति। तत्र चे भिक्खुनो एवं होति – ‘‘ता खो मे भिक्खुनियो मित्ता। ताहं वक्खामि ‘गरुको खो, भगिनियो, सङ्घभेदो वुत्तो भगवता; मा भगिनीनं सङ्घभेदो रुच्‍चित्था’ति। करिस्सन्ति मे वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्स।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘अमुकस्मिं किर आवासे सम्बहुला भिक्खुनियो सङ्घभेदाय परक्‍कमन्ती’’ति। तत्र चे भिक्खुनो एवं होति – ‘‘ता खो मे भिक्खुनियो न मित्ता। अपि च, या तासं मित्ता, ता मे मित्ता। ताहं वक्खामि। ता वुत्ता ता वक्खन्ति ‘गरुको खो, भगिनियो, सङ्घभेदो वुत्तो भगवता। मा भगिनीनं सङ्घभेदो रुच्‍चित्था’ति। करिस्सन्ति तासं वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्सति।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘अमुकस्मिं किर आवासे सम्बहुलाहि भिक्खुनीहि सङ्घो भिन्‍नो’’ति। तत्र चे भिक्खुनो एवं होति – ‘‘ता खो मे भिक्खुनियो मित्ता। ताहं वक्खामि ‘गरुको खो, भगिनियो, सङ्घभेदो वुत्तो भगवता। मा भगिनीनं सङ्घभेदो रुच्‍चित्था’ति। करिस्सन्ति मे वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्सति।

इध पन, भिक्खवे, वस्सूपगतो भिक्खु सुणाति – ‘‘अमुकस्मिं किर आवासे सम्बहुलाहि भिक्खुनीहि सङ्घो भिन्‍नो’’ति। तत्र चे भिक्खुनो एवं होति – ‘‘ता खो मे भिक्खुनियो न मित्ता। अपि च, या तासं मित्ता ता मे मित्ता। ताहं वक्खामि। ता वुत्ता ता वक्खन्ति ‘गरुको खो, भगिनियो [अय्यायो (सी॰)], सङ्घभेदो वुत्तो भगवता; मा भगिनीनं [अय्यानं (सी॰)] सङ्घभेदो रुच्‍चित्था’ति। करिस्सन्ति तासं वचनं, सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ती’’ति, पक्‍कमितब्बं। अनापत्ति वस्सच्छेदस्साति।

सङ्घभेदे अनापत्तिवस्सच्छेदवारो निट्ठितो।

११५. वजादीसु वस्सूपगमनं

२०३. तेन खो पन समयेन अञ्‍ञतरो भिक्खु वजे वस्सं उपगन्तुकामो होति। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, वजे वस्सं उपगन्तुन्ति। वजो वुट्ठासि। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, येन वजो तेन गन्तुन्ति।

तेन खो पन समयेन अञ्‍ञतरो भिक्खु उपकट्ठाय वस्सूपनायिकाय सत्थेन गन्तुकामो होति। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, सत्थे वस्सं उपगन्तुन्ति।

तेन खो पन समयेन अञ्‍ञतरो भिक्खु उपकट्ठाय वस्सूपनायिकाय नावाय गन्तुकामो होति। भगवतो एतमत्थं आरोचेसुं। अनुजानामि, भिक्खवे, नावाय वस्सं उपगन्तुन्ति।

वजादीसु वस्सूपगमनं निट्ठितं।

११६. वस्सं अनुपगन्तब्बट्ठानानि

२०४. तेन खो पन समयेन भिक्खू रुक्खसुसिरे वस्सं उपगच्छन्ति। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि पिसाचिल्‍लिका’’ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, रुक्खसुसिरे वस्सं उपगन्तब्बं। यो उपगच्छेय्य, आपत्ति दुक्‍कटस्साति।

तेन खो पन समयेन भिक्खू रुक्खविटभिया वस्सं उपगच्छन्ति। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि मिगलुद्दका’’ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, रुक्खविटभिया वस्सं उपगन्तब्बं। यो उपगच्छेय्य, आपत्ति दुक्‍कटस्साति।

तेन खो पन समयेन भिक्खू अज्झोकासे वस्सं उपगच्छन्ति। देवे वस्सन्ते रुक्खमूलम्पि निब्बकोसम्पि उपधावन्ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, अज्झोकासे वस्सं उपगन्तब्बं। यो उपगच्छेय्य, आपत्ति दुक्‍कटस्साति।

तेन खो पन समयेन भिक्खू असेनासनिका वस्सं उपगच्छन्ति। सीतेनपि किलमन्ति, उण्हेनपि किलमन्ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बं। यो उपगच्छेय्य, आपत्ति दुक्‍कटस्साति।

तेन खो पन समयेन भिक्खू छवकुटिकाय वस्सं उपगच्छन्ति। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि छवडाहका’’ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, छवकुटिकाय वस्सं उपगन्तब्बं। यो उपगच्छेय्य, आपत्ति दुक्‍कटस्साति।

तेन खो पन समयेन भिक्खू छत्ते वस्सं उपगच्छन्ति। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि गोपालका’’ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, छत्ते वस्सं उपगन्तब्बं। यो उपगच्छेय्य, आपत्ति दुक्‍कटस्साति।

तेन खो पन समयेन भिक्खू चाटिया वस्सं उपगच्छन्ति। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘सेय्यथापि तित्थिया’’ति। भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, चाटिया वस्सं उपगन्तब्बं। यो उपगच्छेय्य, आपत्ति दुक्‍कटस्साति।

वस्सं अनुपगन्तब्बट्ठानानि निट्ठिता।

११७. अधम्मिककतिका

२०५. तेन खो पन समयेन सावत्थिया सङ्घेन एवरूपा कतिका कता होति – अन्तरावस्सं न पब्बाजेतब्बन्ति। विसाखाय मिगारमातुया नत्ता भिक्खू उपसङ्कमित्वा पब्बज्‍जं याचि। भिक्खू एवमाहंसु – ‘‘सङ्घेन खो, आवुसो, एवरूपा कतिका कता ‘अन्तरावस्सं न पब्बाजेतब्ब’न्ति। आगमेहि, आवुसो, याव भिक्खू वस्सं वसन्ति। वस्संवुट्ठा पब्बाजेस्सन्ती’’ति। अथ खो ते भिक्खू वस्संवुट्ठा विसाखाय मिगारमातुया नत्तारं एतदवोचुं – ‘‘एहि, दानि, आवुसो, पब्बजाही’’ति। सो एवमाह – ‘‘सचाहं, भन्ते, पब्बजितो अस्सं, अभिरमेय्यामहं [अभिरमेय्यं चाहं (सी॰)]। न दानाहं, भन्ते, पब्बजिस्सामी’’ति। विसाखा मिगारमाता उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम अय्या एवरूपं कतिकं करिस्सन्ति ‘न अन्तरावस्सं पब्बाजेतब्ब’न्ति। कं कालं धम्मो न चरितब्बो’’ति? अस्सोसुं खो भिक्खू विसाखाय मिगारमातुया उज्झायन्तिया खिय्यन्तिया विपाचेन्तिया। अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं। न, भिक्खवे, एवरूपा कतिका कातब्बा – ‘न अन्तरावस्सं पब्बाजेतब्ब’न्ति। यो करेय्य, आपत्ति दुक्‍कटस्साति।

अधम्मिककतिका निट्ठिता।

११८. पटिस्सवदुक्‍कटापत्ति

२०६. तेन खो पन समयेन आयस्मता उपनन्देन सक्यपुत्तेन रञ्‍ञो पसेनदिस्स कोसलस्स वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गच्छन्तो अद्दस अन्तरामग्गे द्वे आवासे बहुचीवरके। तस्स एतदहोसि – ‘‘यंनूनाहं इमेसु द्वीसु आवासेसु वस्सं वसेय्यं। एवं मे बहुं चीवरं [बहुचीवरं (क॰)] उप्पज्‍जिस्सती’’ति। सो तेसु द्वीसु आवासेसु वस्सं वसि। राजा पसेनदि कोसलो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम अय्यो उपनन्दो सक्यपुत्तो अम्हाकं वस्सावासं पटिस्सुणित्वा विसंवादेस्सति। ननु भगवता अनेकपरियायेन मुसावादो गरहितो, मुसावादा वेरमणी पसत्था’’ति। अस्सोसुं खो भिक्खू रञ्‍ञो पसेनदिस्स कोसलस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो रञ्‍ञो पसेनदिस्स कोसलस्स वस्सावासं पटिस्सुणित्वा विसंवादेस्सति। ननु भगवता अनेकपरियायेन मुसावादो गरहितो, मुसावादा वेरमणी पसत्था’’ति। अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुं…पे॰… अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्‍निपातापेत्वा आयस्मन्तं उपनन्दं सक्यपुत्तं पटिपुच्छि – ‘‘सच्‍चं किर त्वं, उपनन्द, रञ्‍ञो पसेनदिस्स कोसलस्स वस्सावासं पटिस्सुणित्वा विसंवादेसी’’ति? ‘‘सच्‍चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम त्वं, मोघपुरिस, रञ्‍ञो पसेनदिस्स कोसलस्स वस्सावासं पटिस्सुणित्वा विसंवादेस्ससि। ननु मया, मोघपुरिस, अनेकपरियायेन मुसावादो गरहितो, मुसावादा वेरमणी पसत्था। नेतं, मोघपुरिस, अप्पसन्‍नानं वा पसादाय…पे॰… विगरहित्वा…पे॰… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –

२०७. इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गच्छन्तो पस्सति अन्तरामग्गे द्वे आवासे बहुचीवरके। तस्स एवं होति – ‘‘यंनूनाहं इमेसु द्वीसु आवासेसु वस्सं वसेय्यं। एवं मे बहुं चीवरं उप्पज्‍जिस्सती’’ति। सो तेसु द्वीसु आवासेसु वस्सं वसति। तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे [पाटिपदेन (क॰)] विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो तदहेव अकरणीयो पक्‍कमति। तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो तदहेव सकरणीयो पक्‍कमति। तस्स , भिक्खवे, भिक्खुनो पुरिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो द्वीहतीहं वसित्वा अकरणीयो पक्‍कमति। तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो द्वीहतीहं वसित्वा सकरणीयो पक्‍कमति। तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्‍कमति। सो तं सत्ताहं बहिद्धा वीतिनामेति। तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्‍कमति । सो तं सत्ताहं अन्तो सन्‍निवत्तं करोति। तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्‍ञायति, पटिस्सवे च अनापत्ति।

इध पन, भिक्खवे , भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति , परिवेणं सम्मज्‍जति। सो सत्ताहं अनागताय पवारणाय सकरणीयो पक्‍कमति। आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्‍ञायति, पटिस्सवे च अनापत्ति।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो तदहेव अकरणीयो पक्‍कमति। तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पुरिमिकाय। सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो तदहेव सकरणीयो पक्‍कमति…पे॰… सो द्वीहतीहं वसित्वा अकरणीयो पक्‍कमति…पे॰… सो द्वीहतीहं वसित्वा सकरणीयो पक्‍कमति…पे॰… सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्‍कमति। सो तं सत्ताहं बहिद्धा वीतिनामेति। तस्स, भिक्खवे, भिक्खुनो पुरिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स…पे॰… सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्‍कमति। सो तं सत्ताहं अन्तो सन्‍निवत्तं करोति। तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्‍ञायति, पटिस्सवे च अनापत्ति…पे॰… सो सत्ताहं अनागताय पवारणाय सकरणीयो पक्‍कमति। आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पुरिमिका च पञ्‍ञायति, पटिस्सवे च अनापत्ति।

२०८. इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो तदहेव अकरणीयो पक्‍कमति। तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो तदहेव सकरणीयो पक्‍कमति। तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो द्वीहतीहं वसित्वा अकरणीयो पक्‍कमति । तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो द्वीहतीहं वसित्वा सकरणीयो पक्‍कमति। तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्‍कमति। सो तं सत्ताहं बहिद्धा वीतिनामेति। तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्‍कमति। सो तं सत्ताहं अन्तो सन्‍निवत्तं करोति। तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च पञ्‍ञायति, पटिस्सवे च अनापत्ति।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो सत्ताहं अनागताय कोमुदिया चातुमासिनिया सकरणीयो पक्‍कमति। आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च पञ्‍ञायति, पटिस्सवे च अनापत्ति।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो तदहेव अकरणीयो पक्‍कमति। तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो तदहेव सकरणीयो पक्‍कमति…पे॰… सो द्वीहतीहं वसित्वा अकरणीयो पक्‍कमति …पे॰… सो द्वीहतीहं वसित्वा सकरणीयो पक्‍कमति…पे॰… सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्‍कमति। सो तं सत्ताहं बहिद्धा वीतिनामेति। तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च न पञ्‍ञायति, पटिस्सवे च आपत्ति दुक्‍कटस्स…पे॰… सो द्वीहतीहं वसित्वा सत्ताहकरणीयेन पक्‍कमति। सो तं सत्ताहं अन्तो सन्‍निवत्तं करोति। तस्स भिक्खवे, भिक्खुनो पच्छिमिका च पञ्‍ञायति, पटिस्सवे च अनापत्ति।

इध पन, भिक्खवे, भिक्खुना वस्सावासो पटिस्सुतो होति पच्छिमिकाय। सो तं आवासं गन्त्वा उपोसथं करोति, पाटिपदे विहारं उपेति, सेनासनं पञ्‍ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, परिवेणं सम्मज्‍जति। सो सत्ताहं अनागताय कोमुदिया चातुमासिनिया सकरणीयो पक्‍कमति। आगच्छेय्य वा सो, भिक्खवे, भिक्खु तं आवासं न वा आगच्छेय्य, तस्स, भिक्खवे, भिक्खुनो पच्छिमिका च पञ्‍ञायति, पटिस्सवे च अनापत्तीति।

पटिस्सवदुक्‍कटापत्ति निट्ठिता।

वस्सूपनायिकक्खन्धको ततियो।

११९. तस्सुद्दानं

उपगन्तुं कदा चेव, कति अन्तरावस्स च।

न इच्छन्ति च सञ्‍चिच्‍च, उक्‍कड्ढितुं उपासको॥

गिलानो माता च पिता, भाता च अथ ञातको।

भिक्खुगतिको विहारो, वाळा चापि सरीसपा॥

चोरो चेव पिसाचा च, दड्ढा तदुभयेन च।

वूळ्होदकेन वुट्ठासि, बहुतरा च दायका॥

लूखप्पणीतसप्पाय, भेसज्‍जुपट्ठकेन च।

इत्थी वेसी कुमारी च, पण्डको ञातकेन च॥

राजा चोरा धुत्ता निधि, भेदअट्ठविधेन [भेदा अट्ठविधेन (सी॰ स्या॰)] च।

वजसत्था च नावा च, सुसिरे विटभिया च॥

अज्झोकासे वस्सावासो, असेनासनिकेन च।

छवकुटिका छत्ते च, चाटिया च उपेन्ति ते॥

कतिका पटिस्सुणित्वा, बहिद्धा च उपोसथा।

पुरिमिका पच्छिमिका, यथाञायेन योजये॥

अकरणी पक्‍कमति, सकरणी तथेव च।

द्वीहतीहा च पुन च [द्वीहतीहं वसित्वान (सी॰)], सत्ताहकरणीयेन च॥

सत्ताहनागता चेव, आगच्छेय्य न एय्य वा।

वत्थुद्दाने अन्तरिका, तन्तिमग्गं निसामयेति॥

इमम्हि खन्धके वत्थूनि द्वेपण्णास।

वस्सूपनायिकक्खन्धको निट्ठितो।

Advertisement