Wikipitaka - The Completing Tipitaka
Advertisement

२. सीहनादवग्गो[]

१. चूळसीहनादसुत्तं[]

१३९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेहीति [समणेहि अञ्‍ञेति (सी॰ पी॰ क॰) एत्थ अञ्‍ञेहीति सकाय पटिञ्‍ञाय सच्‍चाभिञ्‍ञेहीति अत्थो वेदितब्बो]। एवमेतं [एवमेव (स्या॰ क॰)], भिक्खवे, सम्मा सीहनादं नदथ।

१४०. ‘‘ठानं खो पनेतं, भिक्खवे, विज्‍जति यं अञ्‍ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘को पनायस्मन्तानं अस्सासो, किं बलं, येन तुम्हे आयस्मन्तो एवं वदेथ – इधेव समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेही’ति? एवंवादिनो, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘अत्थि खो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मा अक्खाता ये मयं अत्तनि सम्पस्समाना एवं वदेम – इधेव समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेहीति। कतमे चत्तारो? अत्थि खो नो, आवुसो, सत्थरि पसादो, अत्थि धम्मे पसादो, अत्थि सीलेसु परिपूरकारिता; सहधम्मिका खो पन पिया मनापा – गहट्ठा चेव पब्बजिता च। इमे खो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मा अक्खाता ये मयं अत्तनि सम्पस्समाना एवं वदेम – इधेव समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेही’ति।

१४१. ‘‘ठानं खो पनेतं, भिक्खवे, विज्‍जति यं अञ्‍ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘अम्हाकम्पि खो, आवुसो, अत्थि सत्थरि पसादो यो अम्हाकं सत्था, अम्हाकम्पि अत्थि धम्मे पसादो यो अम्हाकं धम्मो, मयम्पि सीलेसु परिपूरकारिनो यानि अम्हाकं सीलानि, अम्हाकम्पि सहधम्मिका पिया मनापा – गहट्ठा चेव पब्बजिता च। इध नो, आवुसो, को विसेसो को अधिप्पयासो [अधिप्पायो (क॰ सी॰ स्या॰ पी॰), अधिप्पयोगो (क॰)] किं नानाकरणं यदिदं तुम्हाकञ्‍चेव अम्हाकञ्‍चा’ति?

‘‘एवंवादिनो, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘किं पनावुसो, एका निट्ठा, उदाहु पुथु निट्ठा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘एकावुसो, निट्ठा, न पुथु निट्ठा’ति।

‘‘‘सा पनावुसो, निट्ठा सरागस्स उदाहु वीतरागस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीतरागस्सावुसो, सा निट्ठा, न सा निट्ठा सरागस्सा’ति।

‘‘‘सा पनावुसो, निट्ठा सदोसस्स उदाहु वीतदोसस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीतदोसस्सावुसो, सा निट्ठा, न सा निट्ठा सदोसस्सा’ति।

‘‘‘सा पनावुसो, निट्ठा समोहस्स उदाहु वीतमोहस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीतमोहस्सावुसो, सा निट्ठा, न सा निट्ठा समोहस्सा’ति।

‘‘‘सा पनावुसो, निट्ठा सतण्हस्स उदाहु वीततण्हस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीततण्हस्सावुसो, सा निट्ठा, न सा निट्ठा सतण्हस्सा’ति।

‘‘‘सा पनावुसो, निट्ठा सउपादानस्स उदाहु अनुपादानस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे , अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘अनुपादानस्सावुसो, सा निट्ठा, न सा निट्ठा सउपादानस्सा’ति।

‘‘‘सा पनावुसो, निट्ठा विद्दसुनो उदाहु अविद्दसुनो’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘विद्दसुनो, आवुसो, सा निट्ठा, न सा निट्ठा अविद्दसुनो’ति।

‘‘‘सा पनावुसो, निट्ठा अनुरुद्धप्पटिविरुद्धस्स उदाहु अननुरुद्धअप्पटिविरुद्धस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘अननुरुद्धअप्पटिविरुद्धस्सावुसो, सा निट्ठा, न सा निट्ठा अनुरुद्धप्पटिविरुद्धस्सा’ति।

‘‘‘सा पनावुसो, निट्ठा पपञ्‍चारामस्स पपञ्‍चरतिनो उदाहु निप्पपञ्‍चारामस्स निप्पपञ्‍चरतिनो’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘निप्पपञ्‍चारामस्सावुसो, सा निट्ठा निप्पपञ्‍चरतिनो, न सा निट्ठा पपञ्‍चारामस्स पपञ्‍चरतिनो’ति।

१४२. ‘‘द्वेमा, भिक्खवे, दिट्ठियो – भवदिट्ठि च विभवदिट्ठि च। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा भवदिट्ठिं अल्‍लीना भवदिट्ठिं उपगता भवदिट्ठिं अज्झोसिता, विभवदिट्ठिया ते पटिविरुद्धा। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा विभवदिट्ठिं अल्‍लीना विभवदिट्ठिं उपगता विभवदिट्ठिं अज्झोसिता, भवदिट्ठिया ते पटिविरुद्धा। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं द्विन्‍नं दिट्ठीनं समुदयञ्‍च अत्थङ्गमञ्‍च अस्सादञ्‍च आदीनवञ्‍च निस्सरणञ्‍च यथाभूतं नप्पजानन्ति, ‘ते सरागा ते सदोसा ते समोहा ते सतण्हा ते सउपादाना ते अविद्दसुनो ते अनुरुद्धप्पटिविरुद्धा ते पपञ्‍चारामा पपञ्‍चरतिनो; ते न परिमुच्‍चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; न परिमुच्‍चन्ति दुक्खस्मा’ति वदामि। ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं द्विन्‍नं दिट्ठीनं समुदयञ्‍च अत्थङ्गमञ्‍च अस्सादञ्‍च आदीनवञ्‍च निस्सरणञ्‍च यथाभूतं पजानन्ति, ‘ते वीतरागा ते वीतदोसा ते वीतमोहा ते वीततण्हा ते अनुपादाना ते विद्दसुनो ते अननुरुद्धअप्पटिविरुद्धा ते निप्पपञ्‍चारामा निप्पपञ्‍चरतिनो; ते परिमुच्‍चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; परिमुच्‍चन्ति दुक्खस्मा’ति वदामि।

१४३. ‘‘चत्तारिमानि , भिक्खवे, उपादानानि। कतमानि चत्तारि? कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं। सन्ति, भिक्खवे, एके समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना। ते न सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति। तं किस्स हेतु? इमानि हि ते भोन्तो समणब्राह्मणा तीणि ठानानि यथाभूतं नप्पजानन्ति। तस्मा ते भोन्तो समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना; ते न सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति।

‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना। ते न सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति। तं किस्स हेतु? इमानि हि ते भोन्तो समणब्राह्मणा द्वे ठानानि यथाभूतं नप्पजानन्ति। तस्मा ते भोन्तो समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना; ते न सम्मा [पटिजानमाना न सम्मा (?)] सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति।

‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना। ते न सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति। तं किस्स हेतु? इमञ्हि ते भोन्तो समणब्राह्मणा एकं ठानं यथाभूतं नप्पजानन्ति। तस्मा ते भोन्तो समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना; ते न सम्मा [पटिजानमाना न सम्मा (?)] सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति।

‘‘एवरूपे खो, भिक्खवे, धम्मविनये यो सत्थरि पसादो सो न सम्मग्गतो अक्खायति; यो धम्मे पसादो सो न सम्मग्गतो अक्खायति; या सीलेसु परिपूरकारिता सा न सम्मग्गता अक्खायति; या सहधम्मिकेसु पियमनापता सा न सम्मग्गता अक्खायति। तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं दुरक्खाते धम्मविनये दुप्पवेदिते अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते।

१४४. ‘‘तथागतो च खो, भिक्खवे, अरहं सम्मासम्बुद्धो सब्बुपादानपरिञ्‍ञावादो पटिजानमानो सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेति, सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेति, अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेति। एवरूपे खो, भिक्खवे, धम्मविनये यो सत्थरि पसादो सो सम्मग्गतो अक्खायति; यो धम्मे पसादो सो सम्मग्गतो अक्खायति; या सीलेसु परिपूरकारिता सा सम्मग्गता अक्खायति; या सहधम्मिकेसु पियमनापता सा सम्मग्गता अक्खायति। तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं स्वाक्खाते धम्मविनये सुप्पवेदिते निय्यानिके उपसमसंवत्तनिके सम्मासम्बुद्धप्पवेदिते।

१४५. ‘‘इमे च, भिक्खवे, चत्तारो उपादाना। किंनिदाना किंसमुदया किंजातिका किंपभवा? इमे चत्तारो उपादाना तण्हानिदाना तण्हासमुदया तण्हाजातिका तण्हापभवा। तण्हा चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? तण्हा वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदनापभवा। वेदना चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा। फस्सो चायं, भिक्खवे, किंनिदानो किंसमुदयो किंजातिको किंपभवो? फस्सो सळायतननिदानो सळायतनसमुदयो सळायतनजातिको सळायतनपभवो। सळायतनञ्‍चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? सळायतनं नामरूपनिदानं नामरूपसमुदयं नामरूपजातिकं नामरूपपभवं। नामरूपञ्‍चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? नामरूपं विञ्‍ञाणनिदानं विञ्‍ञाणसमुदयं विञ्‍ञाणजातिकं विञ्‍ञाणपभवं। विञ्‍ञाणञ्‍चिदं, भिक्खवे , किंनिदानं किंसमुदयं किंजातिकं किंपभवं? विञ्‍ञाणं सङ्खारनिदानं सङ्खारसमुदयं सङ्खारजातिकं सङ्खारपभवं। सङ्खारा चिमे, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? सङ्खारा अविज्‍जानिदाना अविज्‍जासमुदया अविज्‍जाजातिका अविज्‍जापभवा।

‘‘यतो च खो, भिक्खवे, भिक्खुनो अविज्‍जा पहीना होति विज्‍जा उप्पन्‍ना, सो अविज्‍जाविरागा विज्‍जुप्पादा नेव कामुपादानं उपादियति, न दिट्ठुपादानं उपादियति, न सीलब्बतुपादानं उपादियति, न अत्तवादुपादानं उपादियति। अनुपादियं न परितस्सति, अपरितस्सं पच्‍चत्तञ्‍ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति।

इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

चूळसीहनादसुत्तं निट्ठितं पठमं।


२. महासीहनादसुत्तं[]

१४६. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति बहिनगरे अपरपुरे वनसण्डे। तेन खो पन समयेन सुनक्खत्तो लिच्छविपुत्तो अचिरपक्‍कन्तो होति इमस्मा धम्मविनया। सो वेसालियं परिसति [परिसतिं (सी॰ पी॰)] एवं [एतं (पी॰ क॰)] वाचं भासति – ‘‘नत्थि समणस्स गोतमस्स उत्तरि [उत्तरिं (पी॰)] मनुस्सधम्मा अलमरियञाणदस्सनविसेसो। तक्‍कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयंपटिभानं। यस्स च ख्वास्स अत्थाय धम्मो देसितो सो निय्याति तक्‍करस्स सम्मा दुक्खक्खयाया’’ति।

अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि। अस्सोसि खो आयस्मा सारिपुत्तो सुनक्खत्तस्स लिच्छविपुत्तस्स वेसालियं परिसति एवं वाचं भासमानस्स – ‘‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो। तक्‍कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयंपटिभानं। यस्स च ख्वास्स अत्थाय धम्मो देसितो सो निय्याति तक्‍करस्स सम्मा दुक्खक्खयाया’’ति।

अथ खो आयस्मा सारिपुत्तो वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘सुनक्खत्तो, भन्ते, लिच्छविपुत्तो अचिरपक्‍कन्तो इमस्मा धम्मविनया। सो वेसालियं परिसति एवं वाचं भासति – ‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो। तक्‍कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयंपटिभानं। यस्स च ख्वास्स अत्थाय धम्मो देसितो सो निय्याति तक्‍करस्स सम्मा दुक्खक्खयाया’’’ति।

१४७. ‘‘कोधनो हेसो, सारिपुत्त, सुनक्खत्तो मोघपुरिसो। कोधा च पनस्स एसा वाचा भासिता। ‘अवण्णं भासिस्सामी’ति खो, सारिपुत्त, सुनक्खत्तो मोघपुरिसो वण्णंयेव तथागतस्स भासति । वण्णो हेसो, सारिपुत्त, तथागतस्स यो एवं वदेय्य – ‘यस्स च ख्वास्स अत्थाय धम्मो देसितो सो निय्याति तक्‍करस्स सम्मा दुक्खक्खयाया’ति।

‘‘अयम्पि हि नाम, सारिपुत्त, सुनक्खत्तस्स मोघपुरिसस्स मयि धम्मन्वयो न भविस्सति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि, सत्था देवमनुस्सानं, बुद्धो भगवा’ति।

‘‘अयम्पि हि नाम, सारिपुत्त, सुनक्खत्तस्स मोघपुरिसस्स मयि धम्मन्वयो न भविस्सति – ‘इतिपि सो भगवा अनेकविहितं इद्धिविधं पच्‍चनुभोति – एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं, तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्‍जमानो गच्छति, सेय्यथापि आकासे; पथवियापि उम्मुज्‍जनिमुज्‍जं करोति, सेय्यथापि उदके; उदकेपि अभिज्‍जमानो गच्छति, सेय्यथापि पथवियं; आकासेपि पल्‍लङ्केन कमति, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसति परिमज्‍जति; याव ब्रह्मलोकापि कायेन वसं वत्तेती’ति।

‘‘अयम्पि हि नाम, सारिपुत्त, सुनक्खत्तस्स मोघपुरिसस्स मयि धम्मन्वयो न भविस्सति – ‘इतिपि सो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्‍कन्तमानुसिकाय उभो सद्दे सुणाति – दिब्बे च मानुसे च, ये दूरे सन्तिके चा’ति।

‘‘अयम्पि हि नाम, सारिपुत्त, सुनक्खत्तस्स मोघपुरिसस्स मयि धम्मन्वयो न भविस्सति – ‘इतिपि सो भगवा परसत्तानं परपुग्गलानं चेतसा चेतो परिच्‍च पजानाति – सरागं वा चित्तं सरागं चित्तन्ति पजानाति, वीतरागं वा चित्तं वीतरागं चित्तन्ति पजानाति; सदोसं वा चित्तं सदोसं चित्तन्ति पजानाति, वीतदोसं वा चित्तं वीतदोसं चित्तन्ति पजानाति; समोहं वा चित्तं समोहं चित्तन्ति पजानाति, वीतमोहं वा चित्तं वीतमोहं चित्तन्ति पजानाति; संखित्तं वा चित्तं संखित्तं चित्तन्ति पजानाति , विक्खित्तं वा चित्तं विक्खित्तं चित्तन्ति पजानाति; महग्गतं वा चित्तं महग्गतं चित्तन्ति पजानाति, अमहग्गतं वा चित्तं अमहग्गतं चित्तन्ति पजानाति; सउत्तरं वा चित्तं सउत्तरं चित्तन्ति पजानाति, अनुत्तरं वा चित्तं अनुत्तरं चित्तन्ति पजानाति; समाहितं वा चित्तं समाहितं चित्तन्ति पजानाति, असमाहितं वा चित्तं असमाहितं चित्तन्ति पजानाति; विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानाति, अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानाती’ति।

१४८. ‘‘दस खो पनिमानि, सारिपुत्त, तथागतस्स तथागतबलानि येहि बलेहि समन्‍नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति। कतमानि दस?

‘‘इध, सारिपुत्त, तथागतो ठानञ्‍च ठानतो अट्ठानञ्‍च अट्ठानतो यथाभूतं पजानाति। यम्पि, सारिपुत्त, तथागतो ठानञ्‍च ठानतो अट्ठानञ्‍च अट्ठानतो यथाभूतं पजानाति, इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘पुन चपरं, सारिपुत्त, तथागतो अतीतानागतपच्‍चुप्पन्‍नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति। यम्पि, सारिपुत्त, तथागतो अतीतानागतपच्‍चुप्पन्‍नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाति, इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘पुन चपरं, सारिपुत्त, तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति। यम्पि , सारिपुत्त, तथागतो सब्बत्थगामिनिं पटिपदं यथाभूतं पजानाति, इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘पुन चपरं, सारिपुत्त, तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति। यम्पि, सारिपुत्त, तथागतो अनेकधातुनानाधातुलोकं यथाभूतं पजानाति, इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘पुन चपरं, सारिपुत्त, तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति। यम्पि, सारिपुत्त, तथागतो सत्तानं नानाधिमुत्तिकतं यथाभूतं पजानाति, इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘पुन चपरं, सारिपुत्त, तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति। यम्पि, सारिपुत्त, तथागतो परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं पजानाति, इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘पुन चपरं, सारिपुत्त, तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति। यम्पि, सारिपुत्त, तथागतो झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं पजानाति, इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘पुन चपरं, सारिपुत्त, तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्‍चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्‍ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्‍नो’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। यम्पि, सारिपुत्त, तथागतो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति, इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘पुन चपरं, सारिपुत्त, तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता वचीदुच्‍चरितेन समन्‍नागता मनोदुच्‍चरितेन समन्‍नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्‍नागता वचीसुचरितेन समन्‍नागता मनोसुचरितेन समन्‍नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति। यम्पि, सारिपुत्त, तथागतो दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता वचीदुच्‍चरितेन समन्‍नागता मनोदुच्‍चरितेन समन्‍नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्‍नागता वचीसुचरितेन समन्‍नागता मनोसुचरितेन समन्‍नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति। इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘पुन चपरं, सारिपुत्त, तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरति। यम्पि, सारिपुत्त, तथागतो आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरति, इदम्पि, सारिपुत्त, तथागतस्स तथागतबलं होति यं बलं आगम्म तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘इमानि खो, सारिपुत्त, दस तथागतस्स तथागतबलानि येहि बलेहि समन्‍नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

१४९. ‘‘यो खो मं, सारिपुत्त, एवं जानन्तं एवं पस्सन्तं एवं वदेय्य – ‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो; तक्‍कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयंपटिभान’न्ति, तं, सारिपुत्त, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये। सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्‍नो समाधिसम्पन्‍नो पञ्‍ञासम्पन्‍नो दिट्ठेव धम्मे अञ्‍ञं आराधेय्य, एवं सम्पदमिदं, सारिपुत्त, वदामि। तं वाचं अप्पहाय, तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये।

१५०. ‘‘चत्तारिमानि, सारिपुत्त, तथागतस्स वेसारज्‍जानि येहि वेसारज्‍जेहि समन्‍नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति। कतमानि चत्तारि?

‘‘‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’ति। तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामि। एतमहं [एतम्पहं (सी॰ पी॰)], सारिपुत्त, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्‍जप्पत्तो विहरामि।

‘‘‘खीणासवस्स ते पटिजानतो इमे आसवा अपरिक्खीणा’ति। तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामि। एतमहं, सारिपुत्त, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्‍जप्पत्तो विहरामि।

‘‘‘ये खो पन ते अन्तरायिका धम्मा वुत्ता, ते पटिसेवतो नालं अन्तरायाया’ति। तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामि। एतमहं, सारिपुत्त, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्‍जप्पत्तो विहरामि।

‘‘‘यस्स खो पन ते अत्थाय धम्मो देसितो, सो न निय्याति तक्‍करस्स सम्मा दुक्खक्खयाया’ति । तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सहधम्मेन पटिचोदेस्सती’ति निमित्तमेतं, सारिपुत्त, न समनुपस्सामि। एतमहं, सारिपुत्त, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्‍जप्पत्तो विहरामि।

‘‘इमानि खो, सारिपुत्त, चत्तारि तथागतस्स वेसारज्‍जानि येहि वेसारज्‍जेहि समन्‍नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्‍कं पवत्तेति।

‘‘यो खो मं, सारिपुत्त, एवं जानन्तं एवं पस्सन्तं एवं वदेय्य – ‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो, तक्‍कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयंपटिभान’न्ति, तं, सारिपुत्त, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये। सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्‍नो समाधिसम्पन्‍नो पञ्‍ञासम्पन्‍नो दिट्ठेव धम्मे अञ्‍ञं आराधेय्य, एवं सम्पदमिदं, सारिपुत्त, वदामि। तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये।

१५१. ‘‘अट्ठ खो इमा, सारिपुत्त, परिसा। कतमा अट्ठ? खत्तियपरिसा, ब्राह्मणपरिसा, गहपतिपरिसा, समणपरिसा, चातुमहाराजिकपरिसा [चातुम्महाराजिका (सी॰ स्या॰ पी॰)], तावतिंसपरिसा, मारपरिसा, ब्रह्मपरिसा – इमा खो, सारिपुत्त, अट्ठ परिसा। इमेहि खो, सारिपुत्त, चतूहि वेसारज्‍जेहि समन्‍नागतो तथागतो इमा अट्ठ परिसा उपसङ्कमति अज्झोगाहति। अभिजानामि खो पनाहं, सारिपुत्त, अनेकसतं खत्तियपरिसं उपसङ्कमिता। तत्रपि मया सन्‍निसिन्‍नपुब्बञ्‍चेव, सल्‍लपितपुब्बञ्‍च, साकच्छा च समापज्‍जितपुब्बा। तत्र वत मं भयं वा सारज्‍जं वा ओक्‍कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामि। एतमहं, सारिपुत्त, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्‍जप्पत्तो विहरामि।

‘‘अभिजानामि खो पनाहं, सारिपुत्त, अनेकसतं ब्राह्मणपरिसं…पे॰… गहपतिपरिसं… समणपरिसं… चातुमहाराजिकपरिसं… तावतिंसपरिसं… मारपरिसं… ब्रह्मपरिसं उपसङ्कमिता। तत्रपि मया सन्‍निसिन्‍नपुब्बञ्‍चेव, सल्‍लपितपुब्बञ्‍च, साकच्छा च समापज्‍जितपुब्बा। तत्र वत मं भयं वा सारज्‍जं वा ओक्‍कमिस्सतीति निमित्तमेतं, सारिपुत्त , न समनुपस्सामि। एतमहं, सारिपुत्त, निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्‍जप्पत्तो विहरामि।

‘‘यो खो मं, सारिपुत्त, एवं जानन्तं एवं पस्सन्तं एवं वदेय्य – ‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो, तक्‍कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयंपटिभान’न्ति, तं, सारिपुत्त, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये। सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्‍नो समाधिसम्पन्‍नो पञ्‍ञासम्पन्‍नो दिट्ठेव धम्मे अञ्‍ञं आराधेय्य, एवं सम्पदमिदं, सारिपुत्त, वदामि। तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये।

१५२. ‘‘चतस्सो खो इमा, सारिपुत्त, योनियो। कतमा चतस्सो? अण्डजा योनि, जलाबुजा योनि, संसेदजा योनि, ओपपातिका योनि। कतमा च, सारिपुत्त, अण्डजा योनि? ये खो ते, सारिपुत्त, सत्ता अण्डकोसं अभिनिब्भिज्‍ज जायन्ति – अयं वुच्‍चति, सारिपुत्त, अण्डजा योनि। कतमा च, सारिपुत्त, जलाबुजा योनि? ये खो ते, सारिपुत्त, सत्ता वत्थिकोसं अभिनिब्भिज्‍ज जायन्ति – अयं वुच्‍चति, सारिपुत्त, जलाबुजा योनि। कतमा च, सारिपुत्त, संसेदजा योनि? ये खो ते, सारिपुत्त, सत्ता पूतिमच्छे वा जायन्ति पूतिकुणपे वा पूतिकुम्मासे वा चन्दनिकाये वा ओळिगल्‍ले वा जायन्ति – अयं वुच्‍चति, सारिपुत्त, संसेदजा योनि। कतमा च, सारिपुत्त, ओपपातिका योनि? देवा, नेरयिका, एकच्‍चे च मनुस्सा, एकच्‍चे च विनिपातिका – अयं वुच्‍चति, सारिपुत्त, ओपपातिका योनि। इमा खो, सारिपुत्त, चतस्सो योनियो।

‘‘यो खो मं, सारिपुत्त, एवं जानन्तं एवं पस्सन्तं एवं वदेय्य – ‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो, तक्‍कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयंपटिभान’न्ति, तं, सारिपुत्त, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये। सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्‍नो समाधिसम्पन्‍नो पञ्‍ञासम्पन्‍नो दिट्ठेव धम्मे अञ्‍ञं आराधेय्य, एवं सम्पदमिदं, सारिपुत्त, वदामि। तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये।

१५३. ‘‘पञ्‍च खो इमा, सारिपुत्त, गतियो। कतमा पञ्‍च? निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवा। निरयञ्‍चाहं, सारिपुत्त, पजानामि, निरयगामिञ्‍च मग्गं, निरयगामिनिञ्‍च पटिपदं; यथा पटिपन्‍नो च कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जति तञ्‍च पजानामि। तिरच्छानयोनिञ्‍चाहं, सारिपुत्त, पजानामि, तिरच्छानयोनिगामिञ्‍च मग्गं, तिरच्छानयोनिगामिनिञ्‍च पटिपदं; यथा पटिपन्‍नो च कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपज्‍जति तञ्‍च पजानामि। पेत्तिविसयं चाहं, सारिपुत्त, पजानामि, पेत्तिविसयगामिञ्‍च मग्गं, पेत्तिविसयगामिनिञ्‍च पटिपदं; यथा पटिपन्‍नो च कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्‍जति तञ्‍च पजानामि। मनुस्से चाहं, सारिपुत्त, पजानामि, मनुस्सलोकगामिञ्‍च मग्गं , मनुस्सलोकगामिनिञ्‍च पटिपदं; यथा पटिपन्‍नो च कायस्स भेदा परं मरणा मनुस्सेसु उपपज्‍जति तञ्‍च पजानामि। देवे चाहं, सारिपुत्त, पजानामि, देवलोकगामिञ्‍च मग्गं, देवलोकगामिनिञ्‍च पटिपदं; यथा पटिपन्‍नो च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जति तञ्‍च पजानामि। निब्बानञ्‍चाहं, सारिपुत्त, पजानामि, निब्बानगामिञ्‍च मग्गं, निब्बानगामिनिञ्‍च पटिपदं; यथा पटिपन्‍नो च आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरति तञ्‍च पजानामि।

१५४. ‘‘इधाहं, सारिपुत्त, एकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जिस्सतीति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍नं, एकन्तदुक्खा तिब्बा कटुका वेदना वेदयमानं। सेय्यथापि, सारिपुत्त, अङ्गारकासु साधिकपोरिसा पूरा अङ्गारानं वीतच्‍चिकानं वीतधूमानं। अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो एकायनेन मग्गेन तमेव अङ्गारकासुं पणिधाय। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘तथायं भवं पुरिसो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा इमंयेव अङ्गारकासुं आगमिस्सती’ति । तमेनं पस्सेय्य अपरेन समयेन तस्सा अङ्गारकासुया पतितं, एकन्तदुक्खा तिब्बा कटुका वेदना वेदयमानं। एवमेव खो अहं, सारिपुत्त, इधेकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो यथा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जिस्सतीति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍नं, एकन्तदुक्खा तिब्बा कटुका वेदना वेदयमानं।

‘‘इध पनाहं, सारिपुत्त, एकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपज्‍जिस्सतीति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपन्‍नं, दुक्खा तिब्बा कटुका वेदना वेदयमानं। सेय्यथापि, सारिपुत्त, गूथकूपो साधिकपोरिसो, पूरो गूथस्स। अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो एकायनेन मग्गेन तमेव गूथकूपं पणिधाय। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘तथायं भवं पुरिसो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो यथा इमंयेव गूथकूपं आगमिस्सती’ति। तमेनं पस्सेय्य अपरेन समयेन तस्मिं गूथकूपे पतितं, दुक्खा तिब्बा कटुका वेदना वेदयमानं। एवमेव खो अहं, सारिपुत्त, इधेकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपज्‍जिस्सतीति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपन्‍नं, दुक्खा तिब्बा कटुका वेदना वेदयमानं।

‘‘इध पनाहं, सारिपुत्त, एकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्‍जिस्सतीति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा पेत्तिविसयं उपपन्‍नं, दुक्खबहुला वेदना वेदयमानं। सेय्यथापि, सारिपुत्त, रुक्खो विसमे भूमिभागे जातो तनुपत्तपलासो कबरच्छायो । अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो एकायनेन मग्गेन तमेव रुक्खं पणिधाय। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘तथायं भवं पुरिसो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा इमंयेव रुक्खं आगमिस्सती’ति। तमेनं पस्सेय्य, अपरेन समयेन तस्स रुक्खस्स छायाय निसिन्‍नं वा निपन्‍नं वा दुक्खबहुला वेदना वेदयमानं। एवमेव खो अहं, सारिपुत्त, इधेकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्‍जिस्सतीति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा पेत्तिविसयं उपपन्‍नं, दुक्खबहुला वेदना वेदयमानं।

‘‘इध पनाहं, सारिपुत्त, एकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो यथा कायस्स भेदा परं मरणा मनुस्सेसु उपपज्‍जिस्सतीति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा मनुस्सेसु उपपन्‍नं, सुखबहुला वेदना वेदयमानं। सेय्यथापि, सारिपुत्त, रुक्खो समे भूमिभागे जातो बहलपत्तपलासो सन्दच्छायो [सण्डच्छायो (स्या॰), सन्तच्छायो (क॰)]। अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो एकायनेन मग्गेन तमेव रुक्खं पणिधाय। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘तथायं भवं पुरिसो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा इममेव रुक्खं आगमिस्सती’ति। तमेनं पस्सेय्य अपरेन समयेन तस्स रुक्खस्स छायाय निसिन्‍नं वा निपन्‍नं वा सुखबहुला वेदना वेदयमानं। एवमेव खो अहं, सारिपुत्त, इधेकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो यथा कायस्स भेदा परं मरणा मनुस्सेसु उपपज्‍जिस्सतीति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा मनुस्सेसु उपपन्‍नं, सुखबहुला वेदना वेदयमानं।

‘‘इध पनाहं, सारिपुत्त, एकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जिस्सती’ति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍नं, एकन्तसुखा वेदना वेदयमानं। सेय्यथापि, सारिपुत्त, पासादो, तत्रास्स कूटागारं उल्‍लित्तावलित्तं निवातं फुसितग्गळं पिहितवातपानं। तत्रास्स पल्‍लङ्को गोनकत्थतो पटिकत्थतो पटलिकत्थतो कदलिमिगपवरपच्‍चत्थरणो सउत्तरच्छदो उभतोलोहितकूपधानो। अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो एकायनेन मग्गेन तमेव पासादं पणिधाय। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘तथायं भवं पुरिसो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा इमंयेव पासादं आगमिस्सती’ति। तमेनं पस्सेय्य अपरेन समयेन तस्मिं पासादे तस्मिं कूटागारे तस्मिं पल्‍लङ्के निसिन्‍नं वा निपन्‍नं वा एकन्तसुखा वेदना वेदयमानं। एवमेव खो अहं, सारिपुत्त, इधेकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो यथा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जिस्सतीति। तमेनं पस्सामि अपरेन समयेन दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍नं, एकन्तसुखा वेदना वेदयमानं।

‘‘इध पनाहं, सारिपुत्त, एकच्‍चं पुग्गलं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा आसवानं खया अनासं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरिस्सतीति। तमेनं पस्सामि अपरेन समयेन आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरन्तं, एकन्तसुखा वेदना वेदयमानं। सेय्यथापि, सारिपुत्त, पोक्खरणी अच्छोदका सातोदका सीतोदका सेतका सुपतित्था रमणीया। अविदूरे चस्सा तिब्बो वनसण्डो। अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो एकायनेन मग्गेन तमेव पोक्खरणिं पणिधाय। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘तथा भवं पुरिसो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा इमंयेव पोक्खरणिं आगमिस्सती’ति। तमेनं पस्सेय्य अपरेन समयेन तं पोक्खरणिं ओगाहेत्वा न्हायित्वा च पिवित्वा च सब्बदरथकिलमथपरिळाहं पटिप्पस्सम्भेत्वा पच्‍चुत्तरित्वा तस्मिं वनसण्डे निसिन्‍नं वा निपन्‍नं वा, एकन्तसुखा वेदना वेदयमानं। एवमेव खो अहं, सारिपुत्त, इधेकच्‍चं पुग्गलं एवं चेतसा चेतो परिच्‍च पजानामि – तथायं पुग्गलो पटिपन्‍नो तथा च इरियति तञ्‍च मग्गं समारूळ्हो, यथा आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरिस्सती’ति। तमेनं पस्सामि अपरेन समयेन आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरन्तं, एकन्तसुखा वेदना वेदयमानं। इमा खो, सारिपुत्त, पञ्‍च गतियो।

‘‘यो खो मं, सारिपुत्त, एवं जानन्तं एवं पस्सन्तं एवं वदेय्य – ‘नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो; तक्‍कपरियाहतं समणो गोतमो धम्मं देसेति वीमंसानुचरितं सयंपटिभान’न्ति तं, सारिपुत्त, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये। सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्‍नो समाधिसम्पन्‍नो पञ्‍ञासम्पन्‍नो दिट्ठेव धम्मे अञ्‍ञं आराधेय्य, एवं सम्पदमिदं, सारिपुत्त, वदामि ‘तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्‍जित्वा यथाभतं निक्खित्तो एवं निरये’।

१५५. ‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्‍नागतं ब्रह्मचरियं चरिता [चरित्वा (क॰)] – तपस्सी सुदं होमि परमतपस्सी, लूखो सुदं [लूखस्सुदं (सी॰ पी॰)] होमि परमलूखो, जेगुच्छी सुदं होमि परमजेगुच्छी, पविवित्तो सुदं [पविवित्तस्सुदं (सी॰ पी॰)] होमि परमपविवित्तो । तत्रास्सु मे इदं, सारिपुत्त, तपस्सिताय होति – अचेलको होमि मुत्ताचारो हत्थापलेखनो [हत्थावलेखनो (स्या॰)], न एहिभद्दन्तिको न तिट्ठभद्दन्तिको; नाभिहटं न उद्दिस्सकतं न निमन्तनं सादियामि। सो न कुम्भिमुखा पटिग्गण्हामि, न कळोपिमुखा पटिग्गण्हामि, न एळकमन्तरं, न दण्डमन्तरं, न मुसलमन्तरं, न द्विन्‍नं भुञ्‍जमानानं, न गब्भिनिया, न पायमानाय [पायन्तिया (क॰)], न पुरिसन्तरगताय, न सङ्कित्तीसु, न यत्थ सा उपट्ठितो होति, न यत्थ मक्खिका सण्डसण्डचारिनी; न मच्छं न मंसं न सुरं न मेरयं न थुसोदकं पिवामि; सो एकागारिको वा होमि एकालोपिको, द्वागारिको वा होमि द्वालोपिको…पे॰… सत्तागारिको वा होमि सत्तालोपिको; एकिस्सापि दत्तिया यापेमि, द्वीहिपि दत्तीहि यापेमि…पे॰… सत्तहिपि दत्तीहि यापेमि; एकाहिकम्पि आहारं आहारेमि, द्वीहिकम्पि आहारं आहारेमि…पे॰… सत्ताहिकम्पि आहारं आहारेमि; इति एवरूपं अद्धमासिकम्पि परियायभत्तभोजनानुयोगमनुयुत्तो विहरामि।

‘‘सो साकभक्खो वा होमि, सामाकभक्खो वा होमि, नीवारभक्खो वा होमि, दद्दुलभक्खो वा होमि, हटभक्खो वा होमि, कणभक्खो वा होमि, आचामभक्खो वा होमि , पिञ्‍ञाकभक्खो वा होमि, तिणभक्खो वा होमि, गोमयभक्खो वा होमि, वनमूलफलाहारो यापेमि पवत्तफलभोजी।

‘‘सो साणानिपि धारेमि, मसाणानिपि धारेमि, छवदुस्सानिपि धारेमि, पंसुकूलानिपि धारेमि, तिरीटानिपि धारेमि, अजिनम्पि धारेमि, अजिनक्खिपम्पि धारेमि, कुसचीरम्पि धारेमि, वाकचीरम्पि धारेमि, फलकचीरम्पि धारेमि, केसकम्बलम्पि धारेमि, वाळकम्बलम्पि धारेमि, उलूकपक्खम्पि धारेमि; केसमस्सुलोचकोपि होमि केसमस्सुलोचनानुयोगमनुयुत्तो; उब्भट्ठकोपि होमि आसनपटिक्खित्तो; उक्‍कुटिकोपि होमि उक्‍कुटिकप्पधानमनुयुत्तो; कण्टकापस्सयिकोपि होमि कण्टकापस्सये सेय्यं कप्पेमि [इमस्सानन्तरे अञ्‍ञोपि कोचि पाठपदेसो अञ्‍ञेसु आजीवकवतदीपकसुत्तेसु दिस्सति]; सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरामि – इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरामि। इदंसु मे, सारिपुत्त, तपस्सिताय होति।

१५६. ‘‘तत्रास्सु मे इदं, सारिपुत्त, लूखस्मिं होति – नेकवस्सगणिकं रजोजल्‍लं काये सन्‍निचितं होति पपटिकजातं। सेय्यथापि, सारिपुत्त, तिन्दुकखाणु नेकवस्सगणिको सन्‍निचितो होति पपटिकजातो, एवमेवास्सु मे, सारिपुत्त, नेकवस्सगणिकं रजोजल्‍लं काये सन्‍निचितं होति पपटिकजातं। तस्स मय्हं, सारिपुत्त, न एवं होति – ‘अहो वताहं इमं रजोजल्‍लं पाणिना परिमज्‍जेय्यं, अञ्‍ञे वा पन मे इमं रजोजल्‍लं पाणिना परिमज्‍जेय्यु’न्ति। एवम्पि मे, सारिपुत्त , न होति। इदंसु मे, सारिपुत्त, लूखस्मिं होति।

‘‘तत्रास्सु मे इदं, सारिपुत्त, जेगुच्छिस्मिं होति – सो खो अहं, सारिपुत्त, सतोव अभिक्‍कमामि, सतोव पटिक्‍कमामि, याव उदकबिन्दुम्हिपि मे दया पच्‍चुपट्ठिता होति – ‘माहं खुद्दके पाणे विसमगते सङ्घातं आपादेसि’न्ति। इदंसु मे, सारिपुत्त, जेगुच्छिस्मिं होति।

‘‘तत्रास्सु मे इदं, सारिपुत्त, पविवित्तस्मिं होति – सो खो अहं, सारिपुत्त, अञ्‍ञतरं अरञ्‍ञायतनं अज्झोगाहेत्वा विहरामि। यदा पस्सामि गोपालकं वा पसुपालकं वा तिणहारकं वा कट्ठहारकं वा वनकम्मिकं वा, वनेन वनं गहनेन गहनं निन्‍नेन निन्‍नं थलेन थलं संपतामि [पपतामि (सी॰ स्या॰ पी॰)]। तं किस्स हेतु? मा मं ते अद्दसंसु अहञ्‍च मा ते अद्दसन्ति। सेय्यथापि, सारिपुत्त, आरञ्‍ञको मगो मनुस्से दिस्वा वनेन वनं गहनेन गहनं निन्‍नेन निन्‍नं थलेन थलं संपतति, एवमेव खो अहं, सारिपुत्त, यदा पस्सामि गोपालकं वा पसुपालकं वा तिणहारकं वा कट्ठहारकं वा वनकम्मिकं वा वनेन वनं गहनेन गहनं निन्‍नेन निन्‍नं थलेन थलं संपतामि। तं किस्स हेतु? मा मं ते अद्दसंसु अहञ्‍च मा ते अद्दसन्ति। इदंसु मे, सारिपुत्त, पविवित्तस्मिं होति।

‘‘सो खो अहं, सारिपुत्त, ये ते गोट्ठा पट्ठितगावो अपगतगोपालका, तत्थ चतुक्‍कुण्डिको उपसङ्कमित्वा यानि तानि वच्छकानं तरुणकानं धेनुपकानं गोमयानि तानि सुदं आहारेमि। यावकीवञ्‍च मे , सारिपुत्त, सकं मुत्तकरीसं अपरियादिन्‍नं होति, सकंयेव सुदं मुत्तकरीसं आहारेमि। इदंसु मे, सारिपुत्त, महाविकटभोजनस्मिं होति।

१५७. ‘‘सो खो अहं, सारिपुत्त, अञ्‍ञतरं भिंसनकं वनसण्डं अज्झोगाहेत्वा विहरामि। तत्रास्सुदं, सारिपुत्त, भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होति – यो कोचि अवीतरागो तं वनसण्डं पविसति, येभुय्येन लोमानि हंसन्ति। सो खो अहं, सारिपुत्त, या ता रत्तियो सीता हेमन्तिका अन्तरट्ठका हिमपातसमया [अन्तरट्ठके हिमपातसमये (सी॰ पी॰)] तथारूपासु रत्तीसु रत्तिं अब्भोकासे विहरामि, दिवा वनसण्डे; गिम्हानं पच्छिमे मासे दिवा अब्भोकासे विहरामि, रत्तिं वनसण्डे। अपिस्सु मं, सारिपुत्त, अयं अनच्छरियगाथा पटिभासि पुब्बे अस्सुतपुब्बा –

‘‘सोतत्तो सोसिन्‍नो [सोसीनो (सी॰ पी॰ क॰), सोसिनो (स्या॰), सोसिन्दो (सद्दनीति)] चेव, एको भिंसनके वने।

नग्गो न चग्गिमासीनो, एसनापसुतो मुनी’’ति॥

‘‘सो खो अहं, सारिपुत्त, सुसाने सेय्यं कप्पेमि छवट्ठिकानि उपधाय। अपिस्सु मं, सारिपुत्त, गामण्डला [गोमण्डला (बहूसु) चरियापिटकअट्ठकथा ओलोकेतब्बा] उपसङ्कमित्वा ओट्ठुभन्तिपि, ओमुत्तेन्तिपि, पंसुकेनपि ओकिरन्ति, कण्णसोतेसुपि सलाकं पवेसेन्ति। न खो पनाहं, सारिपुत्त, अभिजानामि तेसु पापकं चित्तं उप्पादेता। इदंसु मे, सारिपुत्त, उपेक्खाविहारस्मिं होति।

१५८. ‘‘सन्ति खो पन, सारिपुत्त, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘आहारेन सुद्धी’ति। ते एवमाहंसु – ‘कोलेहि यापेमा’ति। ते कोलम्पि खादन्ति, कोलचुण्णम्पि खादन्ति, कोलोदकम्पि पिवन्ति – अनेकविहितम्पि कोलविकतिं परिभुञ्‍जन्ति। अभिजानामि खो पनाहं, सारिपुत्त, एकंयेव कोलं आहारं आहारिता। सिया खो पन ते, सारिपुत्त, एवमस्स – ‘महा नून तेन समयेन कोलो अहोसी’ति। न खो पनेतं, सारिपुत्त, एवं दट्ठब्बं। तदापि एतपरमोयेव कोलो अहोसि सेय्यथापि एतरहि। तस्स मय्हं, सारिपुत्त, एकंयेव कोलं आहारं आहारयतो अधिमत्तकसिमानं पत्तो कायो होति। सेय्यथापि नाम आसीतिकपब्बानि वा काळपब्बानि वा, एवमेवस्सु मे अङ्गपच्‍चङ्गानि भवन्ति तायेवप्पाहारताय। सेय्यथापि नाम ओट्ठपदं, एवमेवस्सु मे आनिसदं होति तायेवप्पाहारताय। सेय्यथापि नाम वट्टनावळी, एवमेवस्सु मे पिट्ठिकण्टको उन्‍नतावनतो होति तायेवप्पाहारताय। सेय्यथापि नाम जरसालाय गोपानसियो ओलुग्गविलुग्गा भवन्ति, एवमेवस्सु मे फासुळियो ओलुग्गविलुग्गा भवन्ति तायेवप्पाहारताय। सेय्यथापि नाम गम्भीरे उदपाने उदकतारका गम्भीरगता ओक्खायिका दिस्सन्ति, एवमेवस्सु मे अक्खिकूपेसु अक्खितारका गम्भीरगता ओक्खायिका दिस्सन्ति तायेवप्पाहारताय। सेय्यथापि नाम तित्तकालाबुआमकच्छिन्‍नो वातातपेन संफुटितो [सम्फुसितो (स्या॰), संपुटितो (पी॰ क॰) एत्थ संफुटितोति सङ्कुचितोति अत्थो] होति सम्मिलातो, एवमेवस्सु मे सीसच्छवि संफुटिता होति सम्मिलाता तायेवप्पाहारताय। सो खो अहं, सारिपुत्त, ‘उदरच्छविं परिमसिस्सामी’ति पिट्ठिकण्टकंयेव परिग्गण्हामि, ‘पिट्ठिकण्टकं परिमसिस्सामी’ति उदरच्छविंयेव परिग्गण्हामि, यावस्सु मे, सारिपुत्त, उदरच्छवि पिट्ठिकण्टकं अल्‍लीना होति तायेवप्पाहारताय। सो खो अहं, सारिपुत्त, ‘वच्‍चं वा मुत्तं वा करिस्सामी’ति तत्थेव अवकुज्‍जो पपतामि तायेवप्पाहारताय। सो खो अहं, सारिपुत्त, तमेव कायं अस्सासेन्तो पाणिना गत्तानि अनोमज्‍जामि। तस्स मय्हं, सारिपुत्त, पाणिना गत्तानि अनोमज्‍जतो पूतिमूलानि लोमानि कायस्मा पतन्ति तायेवप्पाहारताय।

१५९. ‘‘सन्ति खो पन, सारिपुत्त, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘आहारेन सुद्धी’ति। ते एवमाहंसु – ‘मुग्गेहि यापेम…पे॰… तिलेहि यापेम…पे॰… तण्डुलेहि यापेमा’ति। ते तण्डुलम्पि खादन्ति, तण्डुलचुण्णम्पि खादन्ति, तण्डुलोदकम्पि पिवन्ति – अनेकविहितम्पि तण्डुलविकतिं परिभुञ्‍जन्ति। अभिजानामि खो पनाहं, सारिपुत्त, एकंयेव तण्डुलं आहारं आहारिता। सिया खो पन ते, सारिपुत्त, एवमस्स – ‘महा नून तेन समयेन तण्डुलो अहोसी’ति। न खो पनेतं, सारिपुत्त, एवं दट्ठब्बं। तदापि एतपरमोयेव तण्डुलो अहोसि , सेय्यथापि एतरहि। तस्स मय्हं, सारिपुत्त, एकंयेव तण्डुलं आहारं आहारयतो अधिमत्तकसिमानं पत्तो कायो होति। सेय्यथापि नाम आसीतिकपब्बानि वा काळपब्बानि वा, एवमेवस्सु मे अङ्गपच्‍चङ्गानि भवन्ति तायेवप्पाहारताय। सेय्यथापि नाम ओट्ठपदं, एवमेवस्सु मे आनिसदं होति तायेवप्पाहारताय। सेय्यथापि नाम वट्टनावळी, एवमेवस्सु मे पिट्ठिकण्टको उन्‍नतावनतो होति तायेवप्पाहारताय। सेय्यथापि नाम जरसालाय गोपानसियो ओलुग्गविलुग्गा भवन्ति, एवमेवस्सु मे फासुळियो ओलुग्गविलुग्गा भवन्ति तायेवप्पाहारताय। सेय्यथापि नाम गम्भीरे उदपाने उदकतारका गम्भीरगता ओक्खायिका दिस्सन्ति, एवमेवस्सु मे अक्खिकूपेसु अक्खितारका गम्भीरगता ओक्खायिका दिस्सन्ति तायेवप्पाहारताय। सेय्यथापि नाम तित्तकालाबु आमकच्छिन्‍नो वातातपेन संफुटितो होति सम्मिलातो, एवमेवस्सु मे सीसच्छवि संफुटिता होति सम्मिलाता तायेवप्पाहारताय। सो खो अहं, सारिपुत्त, ‘उदरच्छविं परिमसिस्सामी’ति पिट्ठिकण्टकंयेव परिग्गण्हामि, ‘पिट्ठिकण्टकं परिमसिस्सामी’ति उदरच्छविंयेव परिग्गण्हामि। यावस्सु मे, सारिपुत्त, उदरच्छवि पिट्ठिकण्टकं अल्‍लीना होति तायेवप्पाहारताय। सो खो अहं, सारिपुत्त, ‘वच्‍चं वा मुत्तं वा करिस्सामी’ति तत्थेव अवकुज्‍जो पपतामि तायेवप्पाहारताय। सो खो अहं, सारिपुत्त, तमेव कायं अस्सासेन्तो पाणिना गत्तानि अनोमज्‍जामि। तस्स मय्हं, सारिपुत्त, पाणिना गत्तानि अनोमज्‍जतो पूतिमूलानि लोमानि कायस्मा पतन्ति तायेवप्पाहारताय।

‘‘तायपि खो अहं, सारिपुत्त, इरियाय ताय पटिपदाय ताय दुक्‍करकारिकाय नाज्झगमं उत्तरिं मनुस्सधम्मा अलमरियञाणदस्सनविसेसं। तं किस्स हेतु? इमिस्सायेव अरियाय पञ्‍ञाय अनधिगमा, यायं अरिया पञ्‍ञा अधिगता अरिया निय्यानिका, निय्याति तक्‍करस्स सम्मा दुक्खक्खयाय।

१६०. ‘‘सन्ति खो पन, सारिपुत्त, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘संसारेन सुद्धी’ति। न खो पन सो [न खो पनेसो (सी॰ स्या॰)], सारिपुत्त, संसारो सुलभरूपो यो मया असंसरितपुब्बो इमिना दीघेन अद्धुना, अञ्‍ञत्र सुद्धावासेहि देवेहि। सुद्धावासे चाहं, सारिपुत्त, देवे संसरेय्यं, नयिमं लोकं पुनरागच्छेय्यं।

‘‘सन्ति खो पन, सारिपुत्त, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘उपपत्तिया सुद्धी’ति। न खो पन सा, सारिपुत्त , उपपत्ति सुलभरूपा या मया अनुपपन्‍नपुब्बा इमिना दीघेन अद्धुना, अञ्‍ञत्र सुद्धावासेहि देवेहि। सुद्धावासे चाहं, सारिपुत्त, देवे उपपज्‍जेय्यं, नयिमं लोकं पुनरागच्छेय्यं।

‘‘सन्ति खो पन, सारिपुत्त, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘आवासेन सुद्धी’ति। न खो पन सो, सारिपुत्त, आवासो सुलभरूपो यो मया अनावुट्ठपुब्बो [अनावुत्थपुब्बो (सी॰ पी॰)] इमिना दीघेन अद्धुना, अञ्‍ञत्र सुद्धावासेहि देवेहि। सुद्धावासे चाहं, सारिपुत्त, देवे आवसेय्यं, नयिमं लोकं पुनरागच्छेय्यं।

‘‘सन्ति खो पन, सारिपुत्त, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यञ्‍ञेन सुद्धी’ति। न खो पन सो, सारिपुत्त, यञ्‍ञो सुलभरूपो यो मया अयिट्ठपुब्बो इमिना दीघेन अद्धुना, तञ्‍च खो रञ्‍ञा वा सता खत्तियेन मुद्धावसित्तेन ब्राह्मणेन वा महासालेन।

‘‘सन्ति खो पन, सारिपुत्त, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘अग्गिपरिचरियाय सुद्धी’ति। न खो पन सो, सारिपुत्त, अग्गि सुलभरूपो यो मया अपरिचिण्णपुब्बो इमिना दीघेन अद्धुना, तञ्‍च खो रञ्‍ञा वा सता खत्तियेन मुद्धावसित्तेन ब्राह्मणेन वा महासालेन।

१६१. ‘‘सन्ति खो पन, सारिपुत्त, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यावदेवायं भवं पुरिसो दहरो होति युवा सुसुकाळकेसो भद्रेन योब्बनेन समन्‍नागतो पठमेन वयसा तावदेव परमेन पञ्‍ञावेय्यत्तियेन समन्‍नागतो होति। यतो च खो अयं भवं पुरिसो जिण्णो होति वुद्धो महल्‍लको अद्धगतो वयोअनुप्पत्तो, आसीतिको वा नावुतिको वा वस्ससतिको वा जातिया, अथ तम्हा पञ्‍ञावेय्यत्तिया, परिहायती’ति। न खो पनेतं, सारिपुत्त , एवं दट्ठब्बं। अहं खो पन, सारिपुत्त, एतरहि जिण्णो वुद्धो महल्‍लको अद्धगतो वयोअनुप्पत्तो, आसीतिको मे वयो वत्तति। इध मे अस्सु, सारिपुत्त, चत्तारो सावका वस्ससतायुका वस्ससतजीविनो, परमाय सतिया च गतिया च धितिया च समन्‍नागता परमेन च पञ्‍ञावेय्यत्तियेन। सेय्यथापि, सारिपुत्त, दळ्हधम्मा [दळ्हधम्मो (बहूसु) टीका च मोग्गल्‍लानब्याकरणं च ओलोकेतब्बं] धनुग्गहो सिक्खितो कतहत्थो कतूपासनो लहुकेन असनेन अप्पकसिरेनेव तिरियं तालच्छायं अतिपातेय्य, एवं अधिमत्तसतिमन्तो एवं अधिमत्तगतिमन्तो एवं अधिमत्तधितिमन्तो एवं परमेन पञ्‍ञावेय्यत्तियेन समन्‍नागता। ते मं चतुन्‍नं सतिपट्ठानानं उपादायुपादाय पञ्हं पुच्छेय्युं, पुट्ठो पुट्ठो चाहं तेसं ब्याकरेय्यं, ब्याकतञ्‍च मे ब्याकततो धारेय्युं, न च मं दुतियकं उत्तरि पटिपुच्छेय्युं। अञ्‍ञत्र असितपीतखायितसायिता अञ्‍ञत्र उच्‍चारपस्सावकम्मा, अञ्‍ञत्र निद्दाकिलमथपटिविनोदना अपरियादिन्‍नायेवस्स, सारिपुत्त, तथागतस्स धम्मदेसना, अपरियादिन्‍नंयेवस्स तथागतस्स धम्मपदब्यञ्‍जनं, अपरियादिन्‍नंयेवस्स तथागतस्स पञ्हपटिभानं । अथ मे ते चत्तारो सावका वस्ससतायुका वस्ससतजीविनो वस्ससतस्स अच्‍चयेन कालं करेय्युं। मञ्‍चकेन चेपि मं, सारिपुत्त, परिहरिस्सथ, नेवत्थि तथागतस्स पञ्‍ञावेय्यत्तियस्स अञ्‍ञथत्तं। यं खो तं [यं खो पनेतं (सी॰)], सारिपुत्त, सम्मा वदमानो वदेय्य – ‘असम्मोहधम्मो सत्तो लोके उप्पन्‍नो बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’न्ति, ममेव तं सम्मा वदमानो वदेय्य ‘असम्मोहधम्मो सत्तो लोके उप्पन्‍नो बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’’’न्ति।

१६२. तेन खो पन समयेन आयस्मा नागसमालो भगवतो पिट्ठितो ठितो होति भगवन्तं बीजयमानो। अथ खो आयस्मा नागसमालो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! अपि हि मे, भन्ते, इमं धम्मपरियायं सुत्वा लोमानि हट्ठानि। कोनामो अयं, भन्ते, धम्मपरियायो’’ति? ‘‘तस्मातिह त्वं, नागसमाल, इमं धम्मपरियायं लोमहंसनपरियायो त्वेव नं धारेही’’ति।

इदमवोच भगवा। अत्तमनो आयस्मा नागसमालो भगवतो भासितं अभिनन्दीति।

महासीहनादसुत्तं निट्ठितं दुतियं।


३. महादुक्खक्खन्धसुत्तं[]

१६३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिंसु। अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं, यं नून मयं येन अञ्‍ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्यामा’’ति। अथ खो ते भिक्खू येन अञ्‍ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिंसु; उपसङ्कमित्वा तेहि अञ्‍ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिंसु; सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ने खो ते भिक्खू ते अञ्‍ञतित्थिया परिब्बाजका एतदवोचुं – ‘‘समणो, आवुसो, गोतमो कामानं परिञ्‍ञं पञ्‍ञपेति, मयम्पि कामानं परिञ्‍ञं पञ्‍ञपेम; समणो, आवुसो, गोतमो रूपानं परिञ्‍ञं पञ्‍ञपेति, मयम्पि रूपानं परिञ्‍ञं पञ्‍ञपेम; समणो, आवुसो, गोतमो वेदनानं परिञ्‍ञं पञ्‍ञपेति, मयम्पि वेदनानं परिञ्‍ञं पञ्‍ञपेम; इध नो, आवुसो, को विसेसो, को अधिप्पयासो, किं नानाकरणं समणस्स वा गोतमस्स अम्हाकं वा – यदिदं धम्मदेसनाय वा धम्मदेसनं, अनुसासनिया वा अनुसासनि’’न्ति? अथ खो ते भिक्खू तेसं अञ्‍ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिंसु, नप्पटिक्‍कोसिंसु; अनभिनन्दित्वा अप्पटिक्‍कोसित्वा उट्ठायासना पक्‍कमिंसु – ‘‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामा’’ति।

१६४. अथ खो ते भिक्खू सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध मयं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिम्ह। तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं, यं नून मयं येन अञ्‍ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्यामा’ति। अथ खो मयं, भन्ते, येन अञ्‍ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा तेहि अञ्‍ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिम्ह; सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिम्ह। एकमन्तं निसिन्‍ने खो अम्हे, भन्ते, ते अञ्‍ञतित्थिया परिब्बाजका एतदवोचुं – ‘समणो, आवुसो, गोतमो कामानं परिञ्‍ञं पञ्‍ञपेति, मयम्पि कामानं परिञ्‍ञं पञ्‍ञपेम । समणो, आवुसो, गोतमो रूपानं परिञ्‍ञं पञ्‍ञपेति, मयम्पि रूपानं परिञ्‍ञं पञ्‍ञपेम। समणो, आवुसो, गोतमो वेदनानं परिञ्‍ञं पञ्‍ञपेति, मयम्पि वेदनानं परिञ्‍ञं पञ्‍ञपेम। इध नो, आवुसो, को विसेसो, को अधिप्पयासो, किं नानाकरणं समणस्स वा गोतमस्स अम्हाकं वा, यदिदं धम्मदेसनाय वा धम्मदेसनं अनुसासनिया वा अनुसासनि’न्ति। अथ खो मयं, भन्ते, तेसं अञ्‍ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिम्ह, नप्पटिक्‍कोसिम्ह; अनभिनन्दित्वा अप्पटिक्‍कोसित्वा उट्ठायासना पक्‍कमिम्ह – ‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामा’’’ति।

१६५. ‘‘एवंवादिनो, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘को पनावुसो, कामानं अस्सादो, को आदीनवो, किं निस्सरणं? को रूपानं अस्सादो, को आदीनवो, किं निस्सरणं? को वेदनानं अस्सादो, को आदीनवो, किं निस्सरण’न्ति? एवं पुट्ठा, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका न चेव सम्पायिस्सन्ति, उत्तरिञ्‍च विघातं आपज्‍जिस्सन्ति। तं किस्स हेतु? यथा तं, भिक्खवे, अविसयस्मिं। नाहं तं, भिक्खवे, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यो इमेसं पञ्हानं वेय्याकरणेन चित्तं आराधेय्य, अञ्‍ञत्र तथागतेन वा तथागतसावकेन वा, इतो वा पन सुत्वा।

१६६. ‘‘को च, भिक्खवे, कामानं अस्सादो? पञ्‍चिमे, भिक्खवे, कामगुणा। कतमे पञ्‍च? चक्खुविञ्‍ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्‍ञेय्या सद्दा…पे॰… घानविञ्‍ञेय्या गन्धा … जिव्हाविञ्‍ञेय्या रसा… कायविञ्‍ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, भिक्खवे, पञ्‍च कामगुणा। यं खो, भिक्खवे, इमे पञ्‍च कामगुणे पटिच्‍च उप्पज्‍जति सुखं सोमनस्सं – अयं कामानं अस्सादो।

१६७. ‘‘को च, भिक्खवे, कामानं आदीनवो? इध, भिक्खवे, कुलपुत्तो येन सिप्पट्ठानेन जीविकं कप्पेति – यदि मुद्दाय यदि गणनाय यदि सङ्खानेन [सङ्खाय (क॰)] यदि कसिया यदि वणिज्‍जाय यदि गोरक्खेन यदि इस्सत्थेन यदि राजपोरिसेन यदि सिप्पञ्‍ञतरेन – सीतस्स पुरक्खतो उण्हस्स पुरक्खतो डंसमकसवातातपसरींसपसम्फस्सेहि रिस्समानो [ईरयमानो (क॰), सम्फस्समानो (चूळनि॰ खग्गविसाणसुत्त १३६)] खुप्पिपासाय मीयमानो; अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको, दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘तस्स चे, भिक्खवे, कुलपुत्तस्स एवं उट्ठहतो घटतो वायमतो ते भोगा नाभिनिप्फज्‍जन्ति। सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति, सम्मोहं आपज्‍जति – ‘मोघं वत मे उट्ठानं, अफलो वत मे वायामो’ति। अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘तस्स चे, भिक्खवे, कुलपुत्तस्स एवं उट्ठहतो घटतो वायमतो ते भोगा अभिनिप्फज्‍जन्ति। सो तेसं भोगानं आरक्खाधिकरणं दुक्खं दोमनस्सं पटिसंवेदेति – ‘किन्ति मे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि दहेय्य, न उदकं वहेय्य [वाहेय्य (क॰)], न अप्पिया दायादा हरेय्यु’न्ति। तस्स एवं आरक्खतो गोपयतो ते भोगे राजानो वा हरन्ति, चोरा वा हरन्ति, अग्गि वा दहति, उदकं वा वहति, अप्पिया वा दायादा हरन्ति। सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति, सम्मोहं आपज्‍जति – ‘यम्पि मे अहोसि तम्पि नो नत्थी’ति। अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको, दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

१६८. ‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु राजानोपि राजूहि विवदन्ति, खत्तियापि खत्तियेहि विवदन्ति , ब्राह्मणापि ब्राह्मणेहि विवदन्ति, गहपतीपि गहपतीहि विवदन्ति, मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भातरा विवदति, भातापि भगिनिया विवदति, भगिनीपि भातरा विवदति, सहायोपि सहायेन विवदति। ते तत्थ कलहविग्गहविवादापन्‍ना अञ्‍ञमञ्‍ञं पाणीहिपि उपक्‍कमन्ति, लेड्डूहिपि उपक्‍कमन्ति, दण्डेहिपि उपक्‍कमन्ति, सत्थेहिपि उपक्‍कमन्ति। ते तत्थ मरणम्पि निगच्छन्ति, मरणमत्तम्पि दुक्खं । अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको, दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु असिचम्मं गहेत्वा, धनुकलापं सन्‍नय्हित्वा, उभतोब्यूळ्हं सङ्गामं पक्खन्दन्ति उसूसुपि खिप्पमानेसु , सत्तीसुपि खिप्पमानासु, असीसुपि विज्‍जोतलन्तेसु। ते तत्थ उसूहिपि विज्झन्ति, सत्तियापि विज्झन्ति, असिनापि सीसं छिन्दन्ति। ते तत्थ मरणम्पि निगच्छन्ति, मरणमत्तम्पि दुक्खं। अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको, दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु असिचम्मं गहेत्वा, धनुकलापं सन्‍नय्हित्वा, अद्दावलेपना [अट्टावलेपना (स्या॰ क॰)] उपकारियो पक्खन्दन्ति उसूसुपि खिप्पमानेसु, सत्तीसुपि खिप्पमानासु , असीसुपि विज्‍जोतलन्तेसु। ते तत्थ उसूहिपि विज्झन्ति, सत्तियापि विज्झन्ति, छकणकायपि [पकट्ठियापि (सी॰)] ओसिञ्‍चन्ति, अभिवग्गेनपि ओमद्दन्ति, असिनापि सीसं छिन्दन्ति। ते तत्थ मरणम्पि निगच्छन्ति, मरणमत्तम्पि दुक्खं। अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको, दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

१६९. ‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु सन्धिम्पि छिन्दन्ति, निल्‍लोपम्पि हरन्ति, एकागारिकम्पि करोन्ति, परिपन्थेपि तिट्ठन्ति, परदारम्पि गच्छन्ति। तमेनं राजानो गहेत्वा विविधा कम्मकारणा कारेन्ति – कसाहिपि ताळेन्ति, वेत्तेहिपि ताळेन्ति, अड्ढदण्डकेहिपि ताळेन्ति; हत्थम्पि छिन्दन्ति, पादम्पि छिन्दन्ति, हत्थपादम्पि छिन्दन्ति, कण्णम्पि छिन्दन्ति, नासम्पि छिन्दन्ति, कण्णनासम्पि छिन्दन्ति; बिलङ्गथालिकम्पि करोन्ति , सङ्खमुण्डिकम्पि करोन्ति, राहुमुखम्पि करोन्ति, जोतिमालिकम्पि करोन्ति, हत्थपज्‍जोतिकम्पि करोन्ति, एरकवत्तिकम्पि करोन्ति, चीरकवासिकम्पि करोन्ति, एणेय्यकम्पि करोन्ति, बळिसमंसिकम्पि करोन्ति, कहापणिकम्पि करोन्ति, खारापतच्छिकम्पि करोन्ति, पलिघपरिवत्तिकम्पि करोन्ति, पलालपीठकम्पि करोन्ति, तत्तेनपि तेलेन ओसिञ्‍चन्ति, सुनखेहिपि खादापेन्ति, जीवन्तम्पि सूले उत्तासेन्ति, असिनापि सीसं छिन्दन्ति । ते तत्थ मरणम्पि निगच्छन्ति, मरणमत्तम्पि दुक्खं। अयम्पि, भिक्खवे, कामानं आदीनवो सन्दिट्ठिको, दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘पुन चपरं, भिक्खवे, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु कायेन दुच्‍चरितं चरन्ति, वाचाय दुच्‍चरितं चरन्ति, मनसा दुच्‍चरितं चरन्ति। ते कायेन दुच्‍चरितं चरित्वा, वाचाय दुच्‍चरितं चरित्वा, मनसा दुच्‍चरितं चरित्वा, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति। अयम्पि, भिक्खवे, कामानं आदीनवो सम्परायिको, दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

१७०. ‘‘किञ्‍च, भिक्खवे, कामानं निस्सरणं? यो खो, भिक्खवे, कामेसु छन्दरागविनयो छन्दरागप्पहानं – इदं कामानं निस्सरणं।

‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं कामानं अस्सादञ्‍च अस्सादतो आदीनवञ्‍च आदीनवतो निस्सरणञ्‍च निस्सरणतो यथाभूतं नप्पजानन्ति ते वत सामं वा कामे परिजानिस्सन्ति, परं वा तथत्ताय समादपेस्सन्ति यथा पटिपन्‍नो कामे परिजानिस्सतीति – नेतं ठानं विज्‍जति। ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं कामानं अस्सादञ्‍च अस्सादतो आदीनवञ्‍च आदीनवतो निस्सरणञ्‍च निस्सरणतो यथाभूतं पजानन्ति, ते वत सामं वा कामे परिजानिस्सन्ति परं वा तथत्ताय समादपेस्सन्त्न्त्ति यथा पटिपन्‍नो कामे परिजानिस्सतीति – ठानमेतं विज्‍जति।

१७१. ‘‘को च, भिक्खवे, रूपानं अस्सादो? सेय्यथापि, भिक्खवे, खत्तियकञ्‍ञा वा ब्राह्मणकञ्‍ञा वा गहपतिकञ्‍ञा वा पन्‍नरसवस्सुद्देसिका वा सोळसवस्सुद्देसिका वा, नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळी नाच्‍चोदाता परमा सा, भिक्खवे, तस्मिं समये सुभा वण्णनिभाति? ‘एवं, भन्ते’। यं खो, भिक्खवे, सुभं वण्णनिभं पटिच्‍च उप्पज्‍जति सुखं सोमनस्सं – अयं रूपानं अस्सादो।

‘‘को च, भिक्खवे, रूपानं आदीनवो? इध, भिक्खवे, तमेव भगिनिं पस्सेय्य अपरेन समयेन आसीतिकं वा नावुतिकं वा वस्ससतिकं वा जातिया, जिण्णं गोपानसिवङ्कं भोग्गं दण्डपरायनं पवेधमानं गच्छन्तिं आतुरं गतयोब्बनं खण्डदन्तं [खण्डदन्तिं (सी॰ पी॰)] पलितकेसं [पलितकेसिं], विलूनं खलितसिरं वलिनं तिलकाहतगत्तं [तिलकाहतगत्तिं (बहूसु) अट्ठकथा टीका ओलोकेतब्बा]। तं किं मञ्‍ञथ, भिक्खवे, या पुरिमा सुभा वण्णनिभा सा अन्तरहिता, आदीनवो पातुभूतोति? ‘एवं, भन्ते’। अयम्पि, भिक्खवे, रूपानं आदीनवो।

‘‘पुन चपरं, भिक्खवे, तमेव भगिनिं पस्सेय्य आबाधिकं दुक्खितं बाळ्हगिलानं, सके मुत्तकरीसे पलिपन्‍नं सेमानं [सेय्यमानं (क॰)], अञ्‍ञेहि वुट्ठापियमानं, अञ्‍ञेहि संवेसियमानं। तं किं मञ्‍ञथ, भिक्खवे, या पुरिमा सुभा वण्णनिभा सा अन्तरहिता, आदीनवो पातुभूतोति? ‘एवं, भन्ते’। अयम्पि, भिक्खवे, रूपानं आदीनवो।

१७२. ‘‘पुन चपरं, भिक्खवे, तमेव भगिनिं पस्सेय्य सरीरं सिवथिकाय छड्डितं – एकाहमतं वा द्वीहमतं वा तीहमतं वा, उद्धुमातकं विनीलकं विपुब्बकजातं। तं किं मञ्‍ञथ, भिक्खवे, या पुरिमा सुभा वण्णनिभा सा अन्तरहिता, आदीनवो पातुभूतोति? ‘एवं, भन्ते’। अयम्पि, भिक्खवे, रूपानं आदीनवो।

‘‘पुन चपरं, भिक्खवे, तमेव भगिनिं पस्सेय्य सरीरं सिवथिकाय छड्डितं – काकेहि वा खज्‍जमानं, कुललेहि वा खज्‍जमानं, गिज्झेहि वा खज्‍जमानं, कङ्केहि वा खज्‍जमानं, सुनखेहि वा खज्‍जमानं, ब्यग्घेहि वा खज्‍जमानं, दीपीहि वा खज्‍जमानं, सिङ्गालेहि वा खज्‍जमानं, विविधेहि वा पाणकजातेहि खज्‍जमानं। तं किं मञ्‍ञथ, भिक्खवे , या पुरिमा सुभा वण्णनिभा सा अन्तरहिता, आदीनवो पातुभूतोति? ‘एवं, भन्ते’। अयम्पि, भिक्खवे, रूपानं आदीनवो।

‘‘पुन चपरं, भिक्खवे, तमेव भगिनिं पस्सेय्य सरीरं सिवथिकाय छड्डितं – अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धं, अट्ठिकसङ्खलिकं निमंसलोहितमक्खितं न्हारुसम्बन्धं, अट्ठिकसङ्खलिकं अपगतमंसलोहितं न्हारुसम्बन्धं, अट्ठिकानि अपगतसम्बन्धानि दिसाविदिसाविक्खित्तानि – अञ्‍ञेन हत्थट्ठिकं, अञ्‍ञेन पादट्ठिकं, अञ्‍ञेन गोप्फकट्ठिकं, अञ्‍ञेन जङ्घट्ठिकं, अञ्‍ञेन ऊरुट्ठिकं, अञ्‍ञेन कटिट्ठिकं, अञ्‍ञेन फासुकट्ठिकं, अञ्‍ञेन पिट्ठिट्ठिकं, अञ्‍ञेन खन्धट्ठिकं, अञ्‍ञेन गीवट्ठिकं, अञ्‍ञेन हनुकट्ठिकं, अञ्‍ञेन दन्तट्ठिकं, अञ्‍ञेन सीसकटाहं। तं किं मञ्‍ञथ, भिक्खवे, या पुरिमा सुभा वण्णनिभा सा अन्तरहिता, आदीनवो पातुभूतोति? ‘एवं, भन्ते’। अयम्पि, भिक्खवे, रूपानं आदीनवो।

‘‘पुन चपरं, भिक्खवे, तमेव भगिनिं पस्सेय्य सरीरं सिवथिकाय छड्डितं – अट्ठिकानि सेतानि सङ्खवण्णपटिभागानि, अट्ठिकानि पुञ्‍जकितानि तेरोवस्सिकानि, अट्ठिकानि पूतीनि चुण्णकजातानि। तं किं मञ्‍ञथ, भिक्खवे, या पुरिमा सुभा वण्णनिभा सा अन्तरहिता, आदीनवो पातुभूतोति? ‘एवं, भन्ते’। अयम्पि, भिक्खवे, रूपानं आदीनवो।

‘‘किञ्‍च, भिक्खवे, रूपानं निस्सरणं? यो, भिक्खवे, रूपेसु छन्दरागविनयो छन्दरागप्पहानं – इदं रूपानं निस्सरणं।

‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं रूपानं अस्सादञ्‍च अस्सादतो आदीनवञ्‍च आदीनवतो निस्सरणञ्‍च निस्सरणतो यथाभूतं नप्पजानन्ति ते वत सामं वा रूपे परिजानिस्सन्ति, परं वा तथत्ताय समादपेस्सन्ति यथा पटिपन्‍नो रूपे परिजानिस्सतीति – नेतं ठानं विज्‍जति। ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं रूपानं अस्सादञ्‍च अस्सादतो आदीनवञ्‍च आदीनवतो निस्सरणञ्‍च निस्सरणतो यथाभूतं पजानन्ति ते वत सामं वा रूपे परिजानिस्सन्ति परं वा तथत्ताय समादपेस्सन्ति यथा पटिपन्‍नो रूपे परिजानिस्सतीति – ठानमेतं विज्‍जति।

१७३. ‘‘को च, भिक्खवे, वेदनानं अस्सादो? इध, भिक्खवे, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। यस्मिं समये, भिक्खवे, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति, नेव तस्मिं समये अत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति ; अब्याबज्झंयेव तस्मिं समये वेदनं वेदेति। अब्याबज्झपरमाहं, भिक्खवे, वेदनानं अस्सादं वदामि।

‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरति…पे॰… यस्मिं समये, भिक्खवे, भिक्खु पीतिया च विरागा, उपेक्खको च विहरति, सतो च सम्पजानो सुखञ्‍च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्‍ज विहरति…पे॰… यस्मिं समये, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति, नेव तस्मिं समये अत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति; अब्याबज्झंयेव तस्मिं समये वेदनं वेदेति। अब्याबज्झपरमाहं, भिक्खवे, वेदनानं अस्सादं वदामि।

१७४. ‘‘को च, भिक्खवे, वेदनानं आदीनवो? यं, भिक्खवे, वेदना अनिच्‍चा दुक्खा विपरिणामधम्मा – अयं वेदनानं आदीनवो।

‘‘किञ्‍च, भिक्खवे, वेदनानं निस्सरणं? यो, भिक्खवे, वेदनासु छन्दरागविनयो, छन्दरागप्पहानं – इदं वेदनानं निस्सरणं।

‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनानं अस्सादञ्‍च अस्सादतो आदीनवञ्‍च आदीनवतो निस्सरणञ्‍च निस्सरणतो यथाभूतं नप्पजानन्ति, ते वत सामं वा वेदनं परिजानिस्सन्ति, परं वा तथत्ताय समादपेस्सन्ति यथा पटिपन्‍नो वेदनं परिजानिस्सतीति – नेतं ठानं विज्‍जति। ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा एवं वेदनानं अस्सादञ्‍च अस्सादतो आदीनवञ्‍च आदीनवतो निस्सरणञ्‍च निस्सरणतो यथाभूतं पजानन्ति ते वत सामं वा वेदनं परिजानिस्सन्ति, परं वा तथत्ताय समादपेस्सन्ति यथा पटिपन्‍नो वेदनं परिजानिस्सतीति – ठानमेतं विज्‍जती’’ति।

इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

महादुक्खक्खन्धसुत्तं निट्ठितं ततियं।


४. चूळदुक्खक्खन्धसुत्तं[]

१७५. एवं मे सुतं – एकं समयं भगवा सक्‍केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। अथ खो महानामो सक्‍को येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो महानामो सक्‍को भगवन्तं एतदवोच – ‘‘दीघरत्ताहं, भन्ते, भगवता एवं धम्मं देसितं आजानामि – ‘लोभो चित्तस्स उपक्‍किलेसो, दोसो चित्तस्स उपक्‍किलेसो, मोहो चित्तस्स उपक्‍किलेसो’ति। एवञ्‍चाहं [एवंपाहं (क॰)], भन्ते, भगवता धम्मं देसितं आजानामि – ‘लोभो चित्तस्स उपक्‍किलेसो, दोसो चित्तस्स उपक्‍किलेसो, मोहो चित्तस्स उपक्‍किलेसो’ति। अथ च पन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ति, दोसधम्मापि चित्तं परियादाय तिट्ठन्ति, मोहधम्मापि चित्तं परियादाय तिट्ठन्ति। तस्स मय्हं, भन्ते, एवं होति – ‘कोसु नाम मे धम्मो अज्झत्तं अप्पहीनो येन मे एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ति, दोसधम्मापि चित्तं परियादाय तिट्ठन्ति, मोहधम्मापि चित्तं परियादाय तिट्ठन्ती’’’ति।

१७६. ‘‘सो एव खो ते, महानाम, धम्मो अज्झत्तं अप्पहीनो येन ते एकदा लोभधम्मापि चित्तं परियादाय तिट्ठन्ति, दोसधम्मापि चित्तं परियादाय तिट्ठन्ति, मोहधम्मापि चित्तं परियादाय तिट्ठन्ति। सो च हि ते, महानाम, धम्मो अज्झत्तं पहीनो अभविस्स, न त्वं अगारं अज्झावसेय्यासि, न कामे परिभुञ्‍जेय्यासि। यस्मा च खो ते, महानाम, सो एव धम्मो अज्झत्तं अप्पहीनो तस्मा त्वं अगारं अज्झावससि, कामे परिभुञ्‍जसि।

१७७. ‘‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो [बहूपायासा (सी॰ स्या॰ पी॰)] एत्थ भिय्यो’ति – इति चेपि, महानाम, अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं होति, सो च [सोव (क॰)] अञ्‍ञत्रेव कामेहि अञ्‍ञत्र अकुसलेहि धम्मेहि पीतिसुखं नाधिगच्छति, अञ्‍ञं वा ततो सन्ततरं; अथ खो सो नेव ताव अनावट्टी कामेसु होति। यतो च खो, महानाम, अरियसावकस्स ‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति – एवमेतं यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं होति, सो च अञ्‍ञत्रेव कामेहि अञ्‍ञत्र अकुसलेहि धम्मेहि पीतिसुखं अधिगच्छति अञ्‍ञं वा ततो सन्ततरं; अथ खो सो अनावट्टी कामेसु होति।

‘‘मय्हम्पि खो, महानाम , पुब्बेव सम्बोधा, अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो, ‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति – एवमेतं यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं होति, सो च अञ्‍ञत्रेव कामेहि अञ्‍ञत्र अकुसलेहि धम्मेहि पीतिसुखं नाज्झगमं, अञ्‍ञं वा ततो सन्ततरं; अथ ख्वाहं नेव ताव अनावट्टी कामेसु पच्‍चञ्‍ञासिं। यतो च खो मे, महानाम, ‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति – एवमेतं यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं अहोसि, सो च [सोव (क॰)] अञ्‍ञत्रेव कामेहि अञ्‍ञत्र अकुसलेहि धम्मेहि पीतिसुखं अज्झगमं, अञ्‍ञं वा ततो सन्ततरं; अथाहं अनावट्टी कामेसु पच्‍चञ्‍ञासिं।

१७८. ‘‘को च, महानाम, कामानं अस्सादो? पञ्‍चिमे, महानाम, कामगुणा। कतमे पञ्‍च? चक्खुविञ्‍ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया; सोतविञ्‍ञेय्या सद्दा…पे॰… घानविञ्‍ञेय्या गन्धा… जिव्हाविञ्‍ञेय्या रसा… कायविञ्‍ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, महानाम, पञ्‍च कामगुणा। यं खो, महानाम, इमे पञ्‍च कामगुणे पटिच्‍च उप्पज्‍जति सुखं सोमनस्सं – अयं कामानं अस्सादो।

‘‘को च, महानाम, कामानं आदीनवो? इध, महानाम, कुलपुत्तो येन सिप्पट्ठानेन जीविकं कप्पेति – यदि मुद्दाय यदि गणनाय यदि सङ्खानेन यदि कसिया यदि वणिज्‍जाय यदि गोरक्खेन यदि इस्सत्थेन यदि राजपोरिसेन यदि सिप्पञ्‍ञतरेन, सीतस्स पुरक्खतो उण्हस्स पुरक्खतो डंसमकसवातातपसरींसपसम्फस्सेहि रिस्समानो खुप्पिपासाय मीयमानो; अयम्पि, महानाम, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘तस्स चे महानाम कुलपुत्तस्स एवं उट्ठहतो घटतो वायमतो ते भोगा नाभिनिप्फज्‍जन्ति, सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्‍जति ‘मोघं वत मे उट्ठानं, अफलो वत मे वायामो’ति। अयम्पि, महानाम, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘तस्स चे, महानाम, कुलपुत्तस्स एवं उट्ठहतो घटतो वायमतो ते भोगा अभिनिप्फज्‍जन्ति। सो तेसं भोगानं आरक्खाधिकरणं दुक्खं दोमनस्सं पटिसंवेदेति – ‘किन्ति मे भोगे नेव राजानो हरेय्युं, न चोरा हरेय्युं, न अग्गि दहेय्य, न उदकं वहेय्य, न अप्पिया वा दायादा हरेय्यु’न्ति। तस्स एवं आरक्खतो गोपयतो ते भोगे राजानो वा हरन्ति, चोरा वा हरन्ति, अग्गि वा दहति, उदकं वा वहति, अप्पिया वा दायादा हरन्ति। सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्‍जति – ‘यम्पि मे अहोसि तम्पि नो नत्थी’ति। अयम्पि, महानाम, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘पुन चपरं, महानाम, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु राजानोपि राजूहि विवदन्ति, खत्तियापि खत्तियेहि विवदन्ति, ब्राह्मणापि ब्राह्मणेहि विवदन्ति, गहपतीपि गहपतीहि विवदन्ति, मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भातरा विवदति, भातापि भगिनिया विवदति, भगिनीपि भातरा विवदति, सहायोपि सहायेन विवदति। ते तत्थ कलहविग्गहविवादापन्‍ना अञ्‍ञमञ्‍ञं पाणीहिपि उपक्‍कमन्ति, लेड्डूहिपि उपक्‍कमन्ति, दण्डेहिपि उपक्‍कमन्ति, सत्थेहिपि उपक्‍कमन्ति। ते तत्थ मरणम्पि निगच्छन्ति, मरणमत्तम्पि दुक्खं । अयम्पि, महानाम, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘पुन चपरं, महानाम, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु असिचम्मं गहेत्वा, धनुकलापं सन्‍नय्हित्वा, उभतोब्यूळ्हं सङ्गामं पक्खन्दन्ति उसूसुपि खिप्पमानेसु, सत्तीसुपि खिप्पमानासु, असीसुपि विज्‍जोतलन्तेसु। ते तत्थ उसूहिपि विज्झन्ति, सत्तियापि विज्झन्ति, असिनापि सीसं छिन्दन्ति। ते तत्थ मरणम्पि निगच्छन्ति, मरणमत्तम्पि दुक्खं। अयम्पि, महानाम, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘पुन चपरं, महानाम, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु असिचम्मं गहेत्वा, धनुकलापं सन्‍नय्हित्वा, अद्दावलेपना उपकारियो पक्खन्दन्ति उसूसुपि खिप्पमानेसु, सत्तीसुपि खिप्पमानासु, असीसुपि विज्‍जोतलन्तेसु। ते तत्थ उसूहिपि विज्झन्ति, सत्तियापि विज्झन्ति, छकणकायपि ओसिञ्‍चन्ति, अभिवग्गेनपि ओमद्दन्ति, असिनापि सीसं छिन्दन्ति। ते तत्थ मरणम्पि निगच्छन्ति, मरणमत्तम्पि दुक्खं। अयम्पि, महानाम, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘पुन चपरं, महानाम, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु सन्धिम्पि छिन्दन्ति, निल्‍लोपम्पि हरन्ति, एकागारिकम्पि करोन्ति, परिपन्थेपि तिट्ठन्ति, परदारम्पि गच्छन्ति। तमेनं राजानो गहेत्वा विविधा कम्मकारणा कारेन्ति – कसाहिपि ताळेन्ति, वेत्तेहिपि ताळेन्ति, अड्ढदण्डकेहिपि ताळेन्ति; हत्थम्पि छिन्दन्ति, पादम्पि छिन्दन्ति, हत्थपादम्पि छिन्दन्ति, कण्णम्पि छिन्दन्ति, नासम्पि छिन्दन्ति, कण्णनासम्पि छिन्दन्ति; बिलङ्गथालिकम्पि करोन्ति, सङ्खमुण्डिकम्पि करोन्ति, राहुमुखम्पि करोन्ति, जोतिमालिकम्पि करोन्ति, हत्थपज्‍जोतिकम्पि करोन्ति, एरकवत्तिकम्पि करोन्ति, चीरकवासिकम्पि करोन्ति, एणेय्यकम्पि करोन्ति, बळिसमंसिकम्पि करोन्ति, कहापणिकम्पि करोन्ति, खारापतच्छिकम्पि करोन्ति, पलिघपरिवत्तिकम्पि करोन्ति, पलालपीठकम्पि करोन्ति, तत्तेनपि तेलेन ओसिञ्‍चन्ति, सुनखेहिपि खादापेन्ति, जीवन्तम्पि सूले उत्तासेन्ति, असिनापि सीसं छिन्दन्ति। ते तत्थ मरणम्पि निगच्छन्ति, मरणमत्तम्पि दुक्खं। अयम्पि, महानाम, कामानं आदीनवो सन्दिट्ठिको दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

‘‘पुन चपरं, महानाम, कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु कायेन दुच्‍चरितं चरन्ति, वाचाय दुच्‍चरितं चरन्ति, मनसा दुच्‍चरितं चरन्ति। ते कायेन दुच्‍चरितं चरित्वा, वाचाय दुच्‍चरितं चरित्वा, मनसा दुच्‍चरितं चरित्वा, कायस्स भेदा परं मरणा, अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति। अयम्पि, महानाम, कामानं आदीनवो सम्परायिको , दुक्खक्खन्धो कामहेतु कामनिदानं कामाधिकरणं कामानमेव हेतु।

१७९. ‘‘एकमिदाहं, महानाम, समयं राजगहे विहरामि गिज्झकूटे पब्बते। तेन खो पन समयेन सम्बहुला निगण्ठा [निगन्था (स्या॰ क॰)] इसिगिलिपस्से काळसिलायं उब्भट्ठका होन्ति आसनपटिक्खित्ता, ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति। अथ ख्वाहं, महानाम, सायन्हसमयं पटिसल्‍लाना वुट्ठितो येन इसिगिलिपस्से काळसिला येन ते निगण्ठा तेनुपसङ्कमिं; उपसङ्कमित्वा ते निगण्ठे एतदवोचं – ‘किन्‍नु तुम्हे, आवुसो, निगण्ठा उब्भट्ठका आसनपटिक्खित्ता, ओपक्‍कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयथा’ति? एवं वुत्ते, महानाम, ते निगण्ठा मं एतदवोचुं – ‘निगण्ठो, आवुसो, नाटपुत्तो [नाथपुत्तो (सी॰ पी॰)] सब्बञ्‍ञू सब्बदस्सावी अपरिसेसं ञाणदस्सनं पटिजानाति – ‘‘चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्‍चुपट्ठित’’न्ति। सो एवमाह – ‘‘अत्थि खो वो [अत्थि खो भो (स्या॰ क॰)], निगण्ठा, पुब्बे पापकम्मं कतं, तं इमाय कटुकाय दुक्‍करकारिकाय निज्‍जीरेथ [निज्‍जरेथ (सी॰ स्या॰ पी॰)]; यं पनेत्थ [मयं पनेत्थ (क॰)] एतरहि कायेन संवुता वाचाय संवुता मनसा संवुता तं आयतिं पापस्स कम्मस्स अकरणं; इति पुराणानं कम्मानं तपसा ब्यन्तिभावा, नवानं कम्मानं अकरणा, आयतिं अनवस्सवो; आयतिं अनवस्सवा कम्मक्खयो, कम्मक्खया दुक्खक्खयो, दुक्खक्खया वेदनाक्खयो, वेदनाक्खया सब्बं दुक्खं निज्‍जिण्णं भविस्सती’’ति। तञ्‍च पनम्हाकं रुच्‍चति चेव खमति च, तेन चम्ह अत्तमना’ति।

१८०. ‘‘एवं वुत्ते, अहं, महानाम, ते निगण्ठे एतदवोचं – ‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – अहुवम्हेव मयं पुब्बे न नाहुवम्हा’ति? ‘नो हिदं, आवुसो’। ‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – अकरम्हेव मयं पुब्बे पापकम्मं न नाकरम्हा’ति? ‘नो हिदं, आवुसो’। ‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – एवरूपं वा एवरूपं वा पापकम्मं अकरम्हा’ति? ‘नो हिदं, आवुसो’। ‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – एत्तकं वा दुक्खं निज्‍जिण्णं, एत्तकं वा दुक्खं निज्‍जीरेतब्बं , एत्तकम्हि वा दुक्खे निज्‍जिण्णे सब्बं दुक्खं निज्‍जिण्णं भविस्सती’ति? ‘नो हिदं, आवुसो’। ‘किं पन तुम्हे, आवुसो निगण्ठा, जानाथ – दिट्ठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पद’न्ति? ‘नो हिदं, आवुसो’।

‘‘‘इति किर तुम्हे, आवुसो निगण्ठा, न जानाथ – अहुवम्हेव मयं पुब्बे न नाहुवम्हाति, न जानाथ – अकरम्हेव मयं पुब्बे पापकम्मं न नाकरम्हाति, न जानाथ – एवरूपं वा एवरूपं वा पापकम्मं अकरम्हाति, न जानाथ – एत्तकं वा दुक्खं निज्‍जिण्णं, एत्तकं वा दुक्खं निज्‍जीरेतब्बं, एत्तकम्हि वा दुक्खे निज्‍जिण्णे सब्बं दुक्खं निज्‍जिण्णं भविस्सतीति। न जानाथ – दिट्ठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं। एवं सन्ते, आवुसो निगण्ठा, ये लोके लुद्दा लोहितपाणिनो कुरूरकम्मन्ता मनुस्सेसु पच्‍चाजाता ते निगण्ठेसु पब्बजन्ती’ति? ‘न खो, आवुसो गोतम, सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्बं; सुखेन चावुसो गोतम, सुखं अधिगन्तब्बं अभविस्स, राजा मागधो सेनियो बिम्बिसारो सुखं अधिगच्छेय्य, राजा मागधो सेनियो बिम्बिसारो सुखविहारितरो आयस्मता गोतमेना’ति।

‘‘‘अद्धायस्मन्तेहि निगण्ठेहि सहसा अप्पटिसङ्खा वाचा भासिता – न खो, आवुसो गोतम, सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्बं; सुखेन चावुसो गोतम, सुखं अधिगन्तब्बं अभविस्स, राजा मागधो सेनियो बिम्बिसारो सुखं अधिगच्छेय्य, राजा मागधो सेनियो बिम्बिसारो सुखविहारितरो आयस्मता गोतमेना’’ति। अपि च अहमेव तत्थ पटिपुच्छितब्बो – को नु खो आयस्मन्तानं सुखविहारितरो राजा वा मागधो सेनियो बिम्बिसारो आयस्मा वा गोतमो’ति? अद्धावुसो गोतम, अम्हेहि सहसा अप्पटिसङ्खा वाचा भासिता, न खो, आवुसो गोतम, सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्बं; सुखेन चावुसो गोतम, सुखं अधिगन्तब्बं अभविस्स, राजा मागधो सेनियो बिम्बिसारो सुखं अधिगच्छेय्य, राजा मागधो सेनियो बिम्बिसारो सुखविहारितरो आयस्मता गोतमेनाति। अपि च तिट्ठतेतं, इदानिपि मयं आयस्मन्तं गोतमं पुच्छाम – को नु खो आयस्मन्तानं सुखविहारितरो राजा वा मागधो सेनियो बिम्बिसारो आयस्मा वा गोतमो’ति?

‘‘‘तेन हावुसो निगण्ठा, तुम्हेव तत्थ पटिपुच्छिस्सामि, यथा वो खमेय्य तथा नं ब्याकरेय्याथ। तं किं मञ्‍ञथावुसो निगण्ठा, पहोति राजा मागधो सेनियो बिम्बिसारो, अनिञ्‍जमानो कायेन, अभासमानो वाचं, सत्त रत्तिन्दिवानि एकन्तसुखं पटिसंवेदी विहरितु’न्ति? ‘नो हिदं, आवुसो’।

‘‘‘तं किं मञ्‍ञथावुसो निगण्ठा, पहोति राजा मागधो सेनियो बिम्बिसारो, अनिञ्‍जमानो कायेन, अभासमानो वाचं, छ रत्तिन्दिवानि…पे॰… पञ्‍च रत्तिन्दिवानि… चत्तारि रत्तिन्दिवानि… तीणि रत्तिन्दिवानि… द्वे रत्तिन्दिवानि… एकं रत्तिन्दिवं एकन्तसुखं पटिसंवेदी विहरितु’न्ति? ‘नो हिदं, आवुसो’।

‘‘‘अहं खो, आवुसो निगण्ठा, पहोमि अनिञ्‍जमानो कायेन, अभासमानो वाचं, एकं रत्तिन्दिवं एकन्तसुखं पटिसंवेदी विहरितुं। अहं खो, आवुसो निगण्ठा, पहोमि अनिञ्‍जमानो कायेन, अभासमानो वाचं, द्वे रत्तिन्दिवानि… तीणि रत्तिन्दिवानि… चत्तारि रत्तिन्दिवानि… पञ्‍च रत्तिन्दिवानि… छ रत्तिन्दिवानि… सत्त रत्तिन्दिवानि एकन्तसुखं पटिसंवेदी विहरितुं। तं किं मञ्‍ञथावुसो निगण्ठा, एवं सन्ते को सुखविहारितरो राजा वा मागधो सेनियो बिम्बिसारो अहं वा’ति? ‘एवं सन्ते आयस्माव गोतमो सुखविहारितरो रञ्‍ञा मागधेन सेनियेन बिम्बिसारेना’’’ति।

इदमवोच भगवा। अत्तमनो महानामो सक्‍को भगवतो भासितं अभिनन्दीति।

चूळदुक्खक्खन्धसुत्तं निट्ठितं चतुत्थं।


५. अनुमानसुत्तं[]

१८१. एवं मे सुतं – एकं समयं आयस्मा महामोग्गल्‍लानो भग्गेसु विहरति सुसुमारगिरे [सुंसुमारगिरे (सी॰ स्या॰ पी॰)] भेसकळावने मिगदाये। तत्र खो आयस्मा महामोग्गल्‍लानो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवो’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महामोग्गल्‍लानस्स पच्‍चस्सोसुं। आयस्मा महामोग्गल्‍लानो एतदवोच –

‘‘पवारेति चेपि, आवुसो, भिक्खु – ‘वदन्तु मं आयस्मन्तो, वचनीयोम्हि आयस्मन्तेही’ति, सो च होति दुब्बचो, दोवचस्सकरणेहि धम्मेहि समन्‍नागतो, अक्खमो अप्पदक्खिणग्गाही अनुसासनिं, अथ खो नं सब्रह्मचारी न चेव वत्तब्बं मञ्‍ञन्ति, न च अनुसासितब्बं मञ्‍ञन्ति, न च तस्मिं पुग्गले विस्सासं आपज्‍जितब्बं मञ्‍ञन्ति।

‘‘कतमे चावुसो, दोवचस्सकरणा धम्मा? इधावुसो, भिक्खु पापिच्छो होति, पापिकानं इच्छानं वसं गतो। यम्पावुसो, भिक्खु पापिच्छो होति, पापिकानं इच्छानं वसं गतो – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु अत्तुक्‍कंसको होति परवम्भी। यम्पावुसो, भिक्खु अत्तुक्‍कंसको होति परवम्भी – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु कोधनो होति कोधाभिभूतो। यम्पावुसो, भिक्खु कोधनो होति कोधाभिभूतो – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो , भिक्खु कोधनो होति कोधहेतु उपनाही। यम्पावुसो, भिक्खु कोधनो होति कोधहेतु उपनाही – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु कोधनो होति कोधहेतु अभिसङ्गी। यम्पावुसो, भिक्खु कोधनो होति कोधहेतु अभिसङ्गी – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु कोधनो होति कोधसामन्ता [कोधसामन्तं (स्या॰ पी॰ क॰)] वाचं निच्छारेता। यम्पावुसो, भिक्खु कोधनो होति कोधसामन्ता वाचं निच्छारेता – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु चोदितो [चुदितो (सी॰ स्या॰ पी॰)] चोदकेन चोदकं पटिप्फरति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकं पटिप्फरति – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन चोदकं अपसादेति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकं अपसादेति – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं , आवुसो, भिक्खु चोदितो चोदकेन चोदकस्स पच्‍चारोपेति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकस्स पच्‍चारोपेति – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। यम्पावुसो, भिक्खु चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन अपदाने न सम्पायति। यम्पावुसो, भिक्खु चोदितो चोदकेन अपदाने न सम्पायति – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु मक्खी होति पळासी। यम्पावुसो, भिक्खु मक्खी होति पळासी – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु इस्सुकी होति मच्छरी। यम्पावुसो, भिक्खु इस्सुकी होति मच्छरी – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु सठो होति मायावी। यम्पावुसो, भिक्खु सठो होति मायावी – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु थद्धो होति अतिमानी। यम्पावुसो, भिक्खु थद्धो होति अतिमानी – अयम्पि धम्मो दोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी। यम्पावुसो, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी – अयम्पि धम्मो दोवचस्सकरणो। इमे वुच्‍चन्तावुसो, दोवचस्सकरणा धम्मा।

१८२. ‘‘नो चेपि, आवुसो, भिक्खु पवारेति – ‘वदन्तु मं आयस्मन्तो, वचनीयोम्हि आयस्मन्तेही’ति, सो च होति सुवचो, सोवचस्सकरणेहि धम्मेहि समन्‍नागतो, खमो पदक्खिणग्गाही अनुसासनिं, अथ खो नं सब्रह्मचारी वत्तब्बञ्‍चेव मञ्‍ञन्ति, अनुसासितब्बञ्‍च मञ्‍ञन्ति, तस्मिञ्‍च पुग्गले विस्सासं आपज्‍जितब्बं मञ्‍ञन्ति।

‘‘कतमे चावुसो, सोवचस्सकरणा धम्मा? इधावुसो, भिक्खु न पापिच्छो होति, न पापिकानं इच्छानं वसं गतो। यम्पावुसो, भिक्खु न पापिच्छो होति न पापिकानं इच्छानं वसं गतो – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु अनत्तुक्‍कंसको होति अपरवम्भी। यम्पावुसो, भिक्खु अनत्तुक्‍कंसको होति अपरवम्भी – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु न कोधनो होति न कोधाभिभूतो। यम्पावुसो, भिक्खु न कोधनो होति न कोधाभिभूतो – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु न कोधनो होति न कोधहेतु उपनाही। यम्पावुसो, भिक्खु न कोधनो होति न कोधहेतु उपनाही – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु न कोधनो होति न कोधहेतु अभिसङ्गी। यम्पावुसो, भिक्खु न कोधनो होति न कोधहेतु अभिसङ्गी – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु न कोधनो होति न कोधसामन्ता वाचं निच्छारेता। यम्पावुसो , भिक्खु न कोधनो होति न कोधसामन्ता वाचं निच्छारेता – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन चोदकं नप्पटिप्फरति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकं नप्पटिप्फरति – अयम्पि धम्मो सोवचस्सकरणो ।

‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन चोदकं न अपसादेति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकं न अपसादेति – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन चोदकस्स न पच्‍चारोपेति। यम्पावुसो, भिक्खु चोदितो चोदकेन चोदकस्स न पच्‍चारोपेति – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन न अञ्‍ञेनञ्‍ञं पटिचरति, न बहिद्धा कथं अपनामेति, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। यम्पावुसो, भिक्खु चोदितो चोदकेन न अञ्‍ञेनञ्‍ञं पटिचरति, न बहिद्धा कथं अपनामेति, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु चोदितो चोदकेन अपदाने सम्पायति। यम्पावुसो, भिक्खु चोदितो चोदकेन अपदाने सम्पायति – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु अमक्खी होति अपळासी। यम्पावुसो, भिक्खु अमक्खी होति अपळासी – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु अनिस्सुकी होति अमच्छरी। यम्पावुसो, भिक्खु अनिस्सुकी होति अमच्छरी – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु असठो होति अमायावी। यम्पावुसो, भिक्खु असठो होति अमायावी – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु अत्थद्धो होति अनतिमानी। यम्पावुसो, भिक्खु अत्थद्धो होति अनतिमानी – अयम्पि धम्मो सोवचस्सकरणो।

‘‘पुन चपरं, आवुसो, भिक्खु असन्दिट्ठिपरामासी होति अनाधानग्गाही सुप्पटिनिस्सग्गी। यम्पावुसो, भिक्खु असन्दिट्ठिपरामासी होति, अनाधानग्गाही सुप्पटिनिस्सग्गी – अयम्पि धम्मो सोवचस्सकरणो। इमे वुच्‍चन्तावुसो, सोवचस्सकरणा धम्मा।

१८३. ‘‘तत्रावुसो , भिक्खुना अत्तनाव अत्तानं एवं अनुमिनितब्बं [अनुमानितब्बं (सी॰)] – ‘यो ख्वायं पुग्गलो पापिच्छो, पापिकानं इच्छानं वसं गतो, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं पापिच्छो पापिकानं इच्छानं वसं गतो, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न पापिच्छो भविस्सामि, न पापिकानं इच्छानं वसं गतो’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो अत्तुक्‍कंसको परवम्भी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं अत्तुक्‍कंसको परवम्भी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘अनत्तुक्‍कंसको भविस्सामि अपरवम्भी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो कोधनो कोधाभिभूतो, अयं मे पुग्गलो अप्पियो अमनापो। अहञ्‍चेव खो पनस्सं कोधनो कोधाभिभूतो, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न कोधनो भविस्सामि न कोधाभिभूतो’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो कोधनो कोधहेतु उपनाही, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं कोधनो कोधहेतु उपनाही, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न कोधनो भविस्सामि न कोधहेतु उपनाही’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो कोधनो कोधहेतु अभिसङ्गी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं कोधनो कोधहेतु अभिसङ्गी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न कोधनो भविस्सामि न कोधहेतु अभिसङ्गी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो कोधनो कोधसामन्ता वाचं निच्छारेता, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं कोधनो कोधसामन्ता वाचं निच्छारेता, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘न कोधनो भविस्सामि न कोधसामन्ता वाचं निच्छारेस्सामी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन चोदकं पटिप्फरति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन चोदकं पटिप्फरेय्यं , अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन चोदकं नप्पटिप्फरिस्सामी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन चोदकं अपसादेति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन चोदकं अपसादेय्यं, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन चोदकं न अपसादेस्सामी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन चोदकस्स पच्‍चारोपेति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन चोदकस्स पच्‍चारोपेय्यं, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन चोदकस्स न पच्‍चारोपेस्सामी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरेय्यं, बहिद्धा कथं अपनामेय्यं , कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरेय्यं, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन न अञ्‍ञेनञ्‍ञं पटिचरिस्सामि, न बहिद्धा कथं अपनामेस्सामि, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरिस्सामी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो चोदितो चोदकेन अपदाने न सम्पायति, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पन चोदितो चोदकेन अपदाने न सम्पायेय्यं, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘चोदितो चोदकेन अपदाने सम्पायिस्सामी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो मक्खी पळासी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं मक्खी पळासी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘अमक्खी भविस्सामि अपळासी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो इस्सुकी मच्छरी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं इस्सुकी मच्छरी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘अनिस्सुकी भविस्सामि अमच्छरी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो सठो मायावी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं सठो मायावी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘असठो भविस्सामि अमायावी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो थद्धो अतिमानी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं थद्धो अतिमानी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘अत्थद्धो भविस्सामि अनतिमानी’ति चित्तं उप्पादेतब्बं।

‘‘‘यो ख्वायं पुग्गलो सन्दिट्ठिपरामासी आधानग्गाही दुप्पटिनिस्सग्गी, अयं मे पुग्गलो अप्पियो अमनापो; अहञ्‍चेव खो पनस्सं सन्दिट्ठिपरामासी आधानग्गाही दुप्पटिनिस्सग्गी, अहंपास्सं परेसं अप्पियो अमनापो’ति। एवं जानन्तेनावुसो, भिक्खुना ‘असन्दिट्ठिपरामासी भविस्सामि अनाधानग्गाही सुप्पटिनिस्सग्गी’ति चित्तं उप्पादेतब्बं।

१८४. ‘‘तत्रावुसो , भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि पापिच्छो, पापिकानं इच्छानं वसं गतो’ति? सचे, आवुसो , भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘पापिच्छो खोम्हि, पापिकानं इच्छानं वसं गतो’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘न खोम्हि पापिच्छो, न पापिकानं इच्छानं वसं गतो’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि अत्तुक्‍कंसको परवम्भी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अत्तुक्‍कंसको खोम्हि परवम्भी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अनत्तुक्‍कंसको खोम्हि अपरवम्भी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि कोधनो कोधाभिभूतो’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘कोधनो खोम्हि कोधाभिभूतो’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘न खोम्हि कोधनो कोधाभिभूतो’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि कोधनो कोधहेतु उपनाही’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति ‘कोधनो खोम्हि कोधहेतु उपनाही’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति ‘न खोम्हि कोधनो कोधहेतु उपनाही’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि कोधनो कोधहेतु अभिसङ्गी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘कोधनो खोम्हि कोधहेतु अभिसङ्गी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘न खोम्हि कोधनो कोधहेतु अभिसङ्गी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि कोधनो कोधसामन्ता वाचं निच्छारेता’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘कोधनो खोम्हि कोधसामन्ता वाचं निच्छारेता’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘न खोम्हि कोधनो कोधसामन्ता वाचं निच्छारेता’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन चोदकं पटिप्फरामी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति ‘चोदितो खोम्हि चोदकेन चोदकं पटिप्फरामी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन चोदकं नप्पटिप्फरामी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन चोदकं अपसादेमी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति ‘चोदितो खोम्हि चोदकेन चोदकं अपसादेमी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन चोदकं न अपसादेमी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन चोदकस्स पच्‍चारोपेमी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन चोदकस्स पच्‍चारोपेमी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन चोदकस्स न पच्‍चारोपेमी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन अञ्‍ञेनञ्‍ञं पटिचरामि, बहिद्धा कथं अपनामेमि, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोमी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन अञ्‍ञेनञ्‍ञं पटिचरामि, बहिद्धा कथं अपनामेमि, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोमी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन न अञ्‍ञेनञ्‍ञं पटिचरामि, न बहिद्धा कथं अपनामेमि, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोमी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि चोदितो चोदकेन अपदाने न सम्पायामी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन अपदाने न सम्पायामी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘चोदितो खोम्हि चोदकेन अपदाने सम्पायामी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं , आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि मक्खी पळासी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘मक्खी खोम्हि पळासी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अमक्खी खोम्हि अपळासी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि इस्सुकी मच्छरी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘इस्सुकी खोम्हि मच्छरी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अनिस्सुकी खोम्हि अमच्छरी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि सठो मायावी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘सठो खोम्हि मायावी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘असठो खोम्हि अमायावी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि थद्धो अतिमानी’ति? सचे, आवुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘थद्धो खोम्हि अतिमानी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘अत्थद्धो खोम्हि अनतिमानी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘पुन चपरं, आवुसो, भिक्खुना अत्तनाव अत्तानं एवं पच्‍चवेक्खितब्बं – ‘किं नु खोम्हि सन्दिट्ठिपरामासी आधानग्गाही दुप्पटिनिस्सग्गी’ति? सचे, आवुसो , भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘सन्दिट्ठिपरामासी खोम्हि आधानग्गाही दुप्पटिनिस्सग्गी’ति, तेनावुसो, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो एवं जानाति – ‘असन्दिट्ठिपरामासी खोम्हि अनाधानग्गाही सुप्पटिनिस्सग्गी’ति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘सचे , आवुसो, भिक्खु पच्‍चवेक्खमानो सब्बेपिमे पापके अकुसले धम्मे अप्पहीने अत्तनि समनुपस्सति, तेनावुसो, भिक्खुना सब्बेसंयेव इमेसं पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो सब्बेपिमे पापके अकुसले धम्मे पहीने अत्तनि समनुपस्सति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं, अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु।

‘‘सेय्यथापि, आवुसो, इत्थी वा पुरिसो वा, दहरो युवा मण्डनजातिको, आदासे वा परिसुद्धे परियोदाते, अच्छे वा उदकपत्ते, सकं मुखनिमित्तं पच्‍चवेक्खमानो, सचे तत्थ पस्सति रजं वा अङ्गणं वा, तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमति; नो चे तत्थ पस्सति रजं वा अङ्गणं वा, तेनेव अत्तमनो होति – ‘लाभा वत मे, परिसुद्धं वत मे’ति। एवमेव खो, आवुसो, सचे भिक्खु पच्‍चवेक्खमानो सब्बेपिमे पापके अकुसले धम्मे अप्पहीने अत्तनि समनुपस्सति, तेनावुसो, भिक्खुना सब्बेसंयेव इमेसं पापकानं अकुसलानं धम्मानं पहानाय वायमितब्बं। सचे पनावुसो, भिक्खु पच्‍चवेक्खमानो सब्बेपिमे पापके अकुसले धम्मे पहीने अत्तनि समनुपस्सति, तेनावुसो, भिक्खुना तेनेव पीतिपामोज्‍जेन विहातब्बं, अहोरत्तानुसिक्खिना कुसलेसु धम्मेसू’’ति।

इदमवोचायस्मा महामोग्गल्‍लानो। अत्तमना ते भिक्खू आयस्मतो महामोग्गल्‍लानस्स भासितं अभिनन्दुन्ति।

अनुमानसुत्तं निट्ठितं पञ्‍चमं।


६. चेतोखिलसुत्तं[]

१८५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो पञ्‍च चेतोखिला अप्पहीना, पञ्‍च चेतसोविनिबन्धा [चेतसोविनिबद्धा (सी॰), चेतोविनिबद्धा (सारत्थदीपनीटीका)] असमुच्छिन्‍ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सतीति – नेतं ठानं विज्‍जति।

‘‘कतमास्स पञ्‍च चेतोखिला अप्पहीना होन्ति? इध, भिक्खवे, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति। यो सो, भिक्खवे, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पठमो चेतोखिलो अप्पहीनो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मे कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति…पे॰… एवमस्सायं दुतियो चेतोखिलो अप्पहीनो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु सङ्घे कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति…पे॰… एवमस्सायं ततियो चेतोखिलो अप्पहीनो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु सिक्खाय कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति। यो सो, भिक्खवे, भिक्खु सिक्खाय कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं चतुत्थो चेतोखिलो अप्पहीनो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो। यो सो, भिक्खवे, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पञ्‍चमो चेतोखिलो अप्पहीनो होति। इमास्स पञ्‍च चेतोखिला अप्पहीना होन्ति।

१८६. ‘‘कतमास्स पञ्‍च चेतसोविनिबन्धा असमुच्छिन्‍ना होन्ति? इध, भिक्खवे, भिक्खु कामे अवीतरागो [अविगतरागो (कत्थचि)] होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो। यो सो, भिक्खवे, भिक्खु कामे अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पठमो चेतसोविनिबन्धो असमुच्छिन्‍नो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु काये अवीतरागो होति…पे॰… एवमस्सायं दुतियो चेतसोविनिबन्धो असमुच्छिन्‍नो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु रूपे अवीतरागो होति…पे॰… एवमस्सायं ततियो चेतसोविनिबन्धो असमुच्छिन्‍नो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु यावदत्थं उदरावदेहकं भुञ्‍जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति। यो सो, भिक्खवे, भिक्खु यावदत्थं उदरावदेहकं भुञ्‍जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं चतुत्थो चेतसोविनिबन्धो असमुच्छिन्‍नो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु अञ्‍ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’ति। यो सो, भिक्खवे, भिक्खु अञ्‍ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’ति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय । यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पञ्‍चमो चेतसोविनिबन्धो असमुच्छिन्‍नो होति। इमास्स पञ्‍च चेतसोविनिबन्धा असमुच्छिन्‍ना होन्ति।

‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो इमे पञ्‍च चेतोखिला अप्पहीना, इमे पञ्‍च चेतसोविनिबन्धा असमुच्छिन्‍ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सतीति – नेतं ठानं विज्‍जति।

१८७. ‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो पञ्‍च चेतोखिला पहीना, पञ्‍च चेतसोविनिबन्धा सुसमुच्छिन्‍ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सतीति – ठानमेतं विज्‍जति।

‘‘कतमास्स पञ्‍च चेतोखिला पहीना होन्ति? इध, भिक्खवे, भिक्खु सत्थरि न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति। यो सो, भिक्खवे, भिक्खु सत्थरि न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पठमो चेतोखिलो पहीनो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मे न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति…पे॰… एवमस्सायं दुतियो चेतोखिलो पहीनो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु सङ्घे न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति…पे॰… एवमस्सायं ततियो चेतोखिलो पहीनो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु सिक्खाय न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति…पे॰… एवमस्सायं चतुत्थो चेतोखिलो पहीनो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु सब्रह्मचारीसु न कुपितो होति न अनत्तमनो [अत्तमनो (सी॰ पी॰)] अनाहतचित्तो अखिलजातो। यो सो, भिक्खवे, भिक्खु सब्रह्मचारीसु न कुपितो होति न अनत्तमनो अनाहतचित्तो अखिलजातो, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पञ्‍चमो चेतोखिलो पहीनो होति। इमास्स पञ्‍च चेतोखिला पहीना होन्ति।

१८८. ‘‘कतमास्स पञ्‍च चेतसोविनिबन्धा सुसमुच्छिन्‍ना होन्ति? इध, भिक्खवे, भिक्खु कामे वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो। यो सो, भिक्खवे, भिक्खु कामे वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पठमो चेतसोविनिबन्धो सुसमुच्छिन्‍नो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु काये वीतरागो होति…पे॰… रूपे वीतरागो होति…पे॰… न यावदत्थं उदरावदेहकं भुञ्‍जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति। यो सो, भिक्खवे, भिक्खु न यावदत्थं उदरावदेहकं भुञ्‍जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं चतुत्थो चेतसोविनिबन्धो सुसमुच्छिन्‍नो होति।

‘‘पुन चपरं, भिक्खवे, भिक्खु न अञ्‍ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’ति। यो सो, भिक्खवे, भिक्खु न अञ्‍ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’ति, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पञ्‍चमो चेतसोविनिबन्धो सुसमुच्छिन्‍नो होति। इमास्स पञ्‍च चेतसोविनिबन्धा सुसमुच्छिन्‍ना होन्ति।

‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो इमे पञ्‍च चेतोखिला पहीना, इमे पञ्‍च चेतसोविनिबन्धा सुसमुच्छिन्‍ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सतीति – ठानमेतं विज्‍जति।

१८९. ‘‘सो छन्दसमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेति, उस्सोळ्हीयेव पञ्‍चमी। स खो सो, भिक्खवे, एवं उस्सोळ्हीपन्‍नरसङ्गसमन्‍नागतो भिक्खु भब्बो अभिनिब्बिदाय, भब्बो सम्बोधाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय। सेय्यथापि, भिक्खवे, कुक्‍कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा। तानस्सु कुक्‍कुटिया सम्मा अधिसयितानि सम्मा परिसेदितानि सम्मा परिभावितानि। किञ्‍चापि तस्सा कुक्‍कुटिया न एवं इच्छा उप्पज्‍जेय्य – ‘अहो वतिमे कुक्‍कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्‍जेय्यु’न्ति। अथ खो भब्बाव ते कुक्‍कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्‍जितुं। एवमेव खो, भिक्खवे, एवं उस्सोळ्हिपन्‍नरसङ्गसमन्‍नागतो भिक्खु भब्बो अभिनिब्बिदाय, भब्बो सम्बोधाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाया’’ति।

इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

चेतोखिलसुत्तं निट्ठितं छट्ठं।


७. वनपत्थसुत्तं[]

१९०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘वनपत्थपरियायं वो, भिक्खवे, देसेस्सामि, तं सुणाथ, साधुकं मनसिकरोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

१९१. ‘‘इध, भिक्खवे, भिक्खु अञ्‍ञतरं वनपत्थं उपनिस्साय विहरति। तस्स तं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं वनपत्थं उपनिस्साय विहरामि, तस्स मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ती’ति। तेन, भिक्खवे, भिक्खुना रत्तिभागं वा दिवसभागं वा तम्हा वनपत्था पक्‍कमितब्बं, न वत्थब्बं।

१९२. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं वनपत्थं उपनिस्साय विहरति। तस्स तं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। तेन , भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं वनपत्थं उपनिस्साय विहरामि। तस्स मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो न पिण्डपातहेतु…पे॰… न सेनासनहेतु…पे॰… न गिलानप्पच्‍चयभेसज्‍जपरिक्खारहेतु अगारस्मा अनगारियं पब्बजितो। अथ च पन मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामी’ति। तेन, भिक्खवे, भिक्खुना सङ्खापि तम्हा वनपत्था पक्‍कमितब्बं, न वत्थब्बं।

१९३. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं वनपत्थं उपनिस्साय विहरति। तस्स तं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा, ते कसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं वनपत्थं उपनिस्साय विहरामि। तस्स मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो, न पिण्डपातहेतु…पे॰… न सेनासनहेतु…पे॰… न गिलानप्पच्‍चयभेसज्‍जपरिक्खारहेतु अगारस्मा अनगारियं पब्बजितो । अथ च पन मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामी’ति। तेन, भिक्खवे, भिक्खुना सङ्खापि तस्मिं वनपत्थे वत्थब्बं, न पक्‍कमितब्बं।

१९४. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं वनपत्थं उपनिस्साय विहरति। तस्स तं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं वनपत्थं उपनिस्साय विहरामि। तस्स मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ती’ति । तेन, भिक्खवे, भिक्खुना यावजीवम्पि तस्मिं वनपत्थे वत्थब्बं, न पक्‍कमितब्बं।

१९५. ‘‘इध, भिक्खवे, भिक्खु अञ्‍ञतरं गामं उपनिस्साय विहरति …पे॰… अञ्‍ञतरं निगमं उपनिस्साय विहरति…पे॰… अञ्‍ञतरं नगरं उपनिस्साय विहरति…पे॰… अञ्‍ञतरं जनपदं उपनिस्साय विहरति…पे॰… अञ्‍ञतरं पुग्गलं उपनिस्साय विहरति। तस्स तं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं पुग्गलं उपनिस्साय विहरामि। तस्स मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ती’ति। तेन, भिक्खवे, भिक्खुना रत्तिभागं वा दिवसभागं वा सो पुग्गलो अनापुच्छा पक्‍कमितब्बं, नानुबन्धितब्बो।

१९६. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं पुग्गलं उपनिस्साय विहरति। तस्स तं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा, ते अप्पकसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं पुग्गलं उपनिस्साय विहरामि। तस्स मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो, न पिण्डपातहेतु…पे॰… न सेनासनहेतु…पे॰… न गिलानप्पच्‍चयभेसज्‍जपरिक्खारहेतु अगारस्मा अनगारियं पब्बजितो। अथ च पन मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामी’ति। तेन, भिक्खवे, भिक्खुना सङ्खापि सो पुग्गलो आपुच्छा पक्‍कमितब्बं, नानुबन्धितब्बो।

१९७. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं पुग्गलं उपनिस्साय विहरति। तस्स तं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं पुग्गलं उपनिस्साय विहरामि। तस्स मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो, न पिण्डपातहेतु…पे॰… न सेनासनहेतु…पे॰… न गिलानप्पच्‍चयभेसज्‍जपरिक्खारहेतु अगारस्मा अनगारियं पब्बजितो। अथ च पन मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामी’ति। तेन, भिक्खवे, भिक्खुना सङ्खापि सो पुग्गलो अनुबन्धितब्बो, न पक्‍कमितब्बं।

१९८. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं पुग्गलं उपनिस्साय विहरति। तस्स तं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति , अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं पुग्गलं उपनिस्साय विहरामि । तस्स मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ती’ति। तेन, भिक्खवे, भिक्खुना यावजीवम्पि सो पुग्गलो अनुबन्धितब्बो, न पक्‍कमितब्बं, अपि पनुज्‍जमानेनपी’’ति [अपि पणुज्‍जमानेनाति (?)]।

इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

वनपत्थसुत्तं निट्ठितं सत्तमं।


८. मधुपिण्डिकसुत्तं[]

१९९. एवं मे सुतं – एकं समयं भगवा सक्‍केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कपिलवत्थुं पिण्डाय पाविसि। कपिलवत्थुस्मिं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो येन महावनं तेनुपसङ्कमि दिवाविहाराय। महावनं अज्झोगाहेत्वा बेलुवलट्ठिकाय मूले दिवाविहारं निसीदि। दण्डपाणिपि खो सक्‍को जङ्घाविहारं [जङ्घविहारं (क॰)] अनुचङ्कममानो अनुविचरमानो येन महावनं तेनुपसङ्कमि। महावनं अज्झोगाहेत्वा येन बेलुवलट्ठिका येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा दण्डमोलुब्भ एकमन्तं अट्ठासि। एकमन्तं ठितो खो दण्डपाणि सक्‍को भगवन्तं एतदवोच – ‘‘किंवादी समणो किमक्खायी’’ति? ‘‘यथावादी खो, आवुसो, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय न केनचि लोके विग्गय्ह तिट्ठति, यथा च पन कामेहि विसंयुत्तं विहरन्तं तं ब्राह्मणं अकथंकथिं छिन्‍नकुक्‍कुच्‍चं भवाभवे वीततण्हं सञ्‍ञा नानुसेन्ति – एवंवादी खो अहं, आवुसो, एवमक्खायी’’ति।

‘‘एवं वुत्ते दण्डपाणि सक्‍को सीसं ओकम्पेत्वा , जिव्हं निल्‍लाळेत्वा, तिविसाखं नलाटिकं नलाटे वुट्ठापेत्वा दण्डमोलुब्भ पक्‍कामि।

२००. अथ खो भगवा सायन्हसमयं पटिसल्‍लाना वुट्ठितो येन निग्रोधारामो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्‍ञत्ते आसने निसीदि। निसज्‍ज खो भगवा भिक्खू आमन्तेसि – ‘‘इधाहं, भिक्खवे, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कपिलवत्थुं पिण्डाय पाविसिं। कपिलवत्थुस्मिं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो येन महावनं तेनुपसङ्कमिं दिवाविहाराय। महावनं अज्झोगाहेत्वा बेलुवलट्ठिकाय मूले दिवाविहारं निसीदिं। दण्डपाणिपि खो, भिक्खवे, सक्‍को जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन महावनं तेनुपसङ्कमि। महावनं अज्झोगाहेत्वा येन बेलुवलट्ठिका येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मया सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा दण्डमोलुब्भ एकमन्तं अट्ठासि। एकमन्तं ठितो खो, भिक्खवे, दण्डपाणि सक्‍को मं एतदवोच – ‘किंवादी समणो किमक्खायी’ति?

‘‘एवं वुत्ते अहं, भिक्खवे, दण्डपाणिं सक्‍कं एतदवोचं – यथावादी खो, आवुसो, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय न केनचि लोके विग्गय्ह तिट्ठति, यथा च पन कामेहि विसंयुत्तं विहरन्तं तं ब्राह्मणं अकथंकथिं छिन्‍नकुक्‍कुच्‍चं भवाभवे वीततण्हं सञ्‍ञा नानुसेन्ति – एवंवादी खो अहं, आवुसो, एवमक्खायी’’ति। ‘‘एवं वुत्ते भिक्खवे, दण्डपाणि सक्‍को सीसं ओकम्पेत्वा, जिव्हं निल्‍लाळेत्वा, तिविसाखं नलाटिकं नलाटे वुट्ठापेत्वा दण्डमोलुब्भ पक्‍कामी’’ति।

२०१. एवं वुत्ते अञ्‍ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘किंवादी पन, भन्ते, भगवा सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय न केनचि लोके विग्गय्ह तिट्ठति? कथञ्‍च पन, भन्ते, भगवन्तं कामेहि विसंयुत्तं विहरन्तं तं ब्राह्मणं अकथंकथिं छिन्‍नकुक्‍कुच्‍चं भवाभवे वीततण्हं सञ्‍ञा नानुसेन्ती’’ति? ‘‘यतोनिदानं, भिक्खु, पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं। एसेवन्तो रागानुसयानं, एसेवन्तो पटिघानुसयानं, एसेवन्तो दिट्ठानुसयानं , एसेवन्तो विचिकिच्छानुसयानं, एसेवन्तो मानानुसयानं, एसेवन्तो भवरागानुसयानं, एसेवन्तो अविज्‍जानुसयानं, एसेवन्तो दण्डादान-सत्थादान-कलह-विग्गह-विवाद-तुवंतुवं-पेसुञ्‍ञ-मुसावादानं। एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति। इदमवोच भगवा। इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि।

२०२. अथ खो तेसं भिक्खूनं अचिरपक्‍कन्तस्स भगवतो एतदहोसि – ‘‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा, वित्थारेन अत्थं अविभजित्वा, उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थ्त्थ्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं। एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति । को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’’ति? अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अयं खो आयस्मा महाकच्‍चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्‍ञूनं सब्रह्मचारीनं। पहोति चायस्मा महाकच्‍चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। यंनून मयं येनायस्मा महाकच्‍चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्‍चानं एतमत्थं पटिपुच्छेय्यामा’’ति।

अथ खो ते भिक्खू येनायस्मा महाकच्‍चानो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता महाकच्‍चानेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ना खो ते भिक्खू आयस्मन्तं महाकच्‍चानं एतदवोचुं – ‘‘इदं खो नो, आवुसो कच्‍चान, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं। एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति। तेसं नो, आवुसो कच्‍चान, अम्हाकं अचिरपक्‍कन्तस्स भगवतो एतदहोसि – ‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘‘यतोनिदानं, भिक्खु, पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं। एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’’ति। को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्याति? तेसं नो, आवुसो कच्‍चान, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्‍चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्‍ञूनं सब्रह्मचारीनं, पहोति चायस्मा महाकच्‍चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। यंनून मयं येनायस्मा महाकच्‍चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्‍चानं एतमत्थं पटिपुच्छेय्यामा’ति। विभजतायस्मा महाकच्‍चानो’’ति।

२०३. ‘‘सेय्यथापि, आवुसो, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव मूलं, अतिक्‍कम्म खन्धं, साखापलासे सारं परियेसितब्बं मञ्‍ञेय्य; एवंसम्पदमिदं आयस्मन्तानं सत्थरि सम्मुखीभूते, तं भगवन्तं अतिसित्वा , अम्हे एतमत्थं पटिपुच्छितब्बं मञ्‍ञथ। सो हावुसो, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो, वत्ता पवत्ता, अत्थस्स निन्‍नेता, अमतस्स दाता, धम्मस्सामी तथागतो। सो चेव पनेतस्स कालो अहोसि, यं भगवन्तंयेव एतमत्थं पटिपुच्छेय्याथ। यथा वो भगवा ब्याकरेय्य तथा नं धारेय्याथा’’ति। ‘‘अद्धावुसो कच्‍चान, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो, वत्ता पवत्ता, अत्थस्स निन्‍नेता, अमतस्स दाता, धम्मस्सामी तथागतो। सो चेव पनेतस्स कालो अहोसि, यं भगवन्तंयेव एतमत्थं पटिपुच्छेय्याम। यथा नो भगवा ब्याकरेय्य तथा नं धारेय्याम। अपि चायस्मा महाकच्‍चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्‍ञूनं सब्रह्मचारीनं, पहोति चायस्मा महाकच्‍चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। विभजतायस्मा महाकच्‍चानो अगरुं कत्वा’’ति [अगरुकत्वा (सी॰), अगरुकरित्वा (स्या॰ पी॰)]। ‘‘तेन हावुसो, सुणाथ, साधुकं मनसिकरोथ, भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो महाकच्‍चानस्स पच्‍चस्सोसुं। आयस्मा महाकच्‍चानो एतदवोच –

२०४. ‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति । एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं, एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति, इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि –

‘‘चक्खुञ्‍चावुसो, पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्‍चया वेदना, यं वेदेति तं सञ्‍जानाति , यं सञ्‍जानाति तं वितक्‍केति, यं वितक्‍केति तं पपञ्‍चेति, यं पपञ्‍चेति ततोनिदानं पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति अतीतानागतपच्‍चुप्पन्‍नेसु चक्खुविञ्‍ञेय्येसु रूपेसु। सोतञ्‍चावुसो, पटिच्‍च सद्दे च उप्पज्‍जति सोतविञ्‍ञाणं…पे॰… घानञ्‍चावुसो, पटिच्‍च गन्धे च उप्पज्‍जति घानविञ्‍ञाणं…पे॰… जिव्हञ्‍चावुसो, पटिच्‍च रसे च उप्पज्‍जति जिव्हाविञ्‍ञाणं…पे॰… कायञ्‍चावुसो, पटिच्‍च फोट्ठब्बे च उप्पज्‍जति कायविञ्‍ञाणं…पे॰… मनञ्‍चावुसो, पटिच्‍च धम्मे च उप्पज्‍जति मनोविञ्‍ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्‍चया वेदना, यं वेदेति तं सञ्‍जानाति, यं सञ्‍जानाति तं वितक्‍केति, यं वितक्‍केति तं पपञ्‍चेति, यं पपञ्‍चेति ततोनिदानं पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति अतीतानागतपच्‍चुप्पन्‍नेसु मनोविञ्‍ञेय्येसु धम्मेसु।

‘‘सो वतावुसो, चक्खुस्मिं सति रूपे सति चक्खुविञ्‍ञाणे सति फस्सपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति। फस्सपञ्‍ञत्तिया सति वेदनापञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति। वेदनापञ्‍ञत्तिया सति सञ्‍ञापञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति। सञ्‍ञापञ्‍ञत्तिया सति वितक्‍कपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति। वितक्‍कपञ्‍ञत्तिया सति पपञ्‍चसञ्‍ञासङ्खासमुदाचरणपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति। सो वतावुसो, सोतस्मिं सति सद्दे सति…पे॰… घानस्मिं सति गन्धे सति…पे॰… जिव्हाय सति रसे सति…पे॰… कायस्मिं सति फोट्ठब्बे सति…पे॰… मनस्मिं सति धम्मे सति मनोविञ्‍ञाणे सति फस्सपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति। फस्सपञ्‍ञत्तिया सति वेदनापञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति। वेदनापञ्‍ञत्तिया सति सञ्‍ञापञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति। सञ्‍ञापञ्‍ञत्तिया सति वितक्‍कपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति। वितक्‍कपञ्‍ञत्तिया सति पपञ्‍चसञ्‍ञासङ्खासमुदाचरणपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – ठानमेतं विज्‍जति।

‘‘सो वतावुसो, चक्खुस्मिं असति रूपे असति चक्खुविञ्‍ञाणे असति फस्सपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति। फस्सपञ्‍ञत्तिया असति वेदनापञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति। वेदनापञ्‍ञत्तिया असति सञ्‍ञापञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति। सञ्‍ञापञ्‍ञत्तिया असति वितक्‍कपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति। वितक्‍कपञ्‍ञत्तिया असति पपञ्‍चसञ्‍ञासङ्खासमुदाचरणपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति। सो वतावुसो, सोतस्मिं असति सद्दे असति…पे॰… घानस्मिं असति गन्धे असति…पे॰… जिव्हाय असति रसे असति…पे॰… कायस्मिं असति फोट्ठब्बे असति…पे॰… मनस्मिं असति धम्मे असति मनोविञ्‍ञाणे असति फस्सपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति। फस्सपञ्‍ञत्तिया असति वेदनापञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति। वेदनापञ्‍ञत्तिया असति सञ्‍ञापञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति। सञ्‍ञापञ्‍ञत्तिया असति वितक्‍कपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति। वितक्‍कपञ्‍ञत्तिया असति पपञ्‍चसञ्‍ञासङ्खासमुदाचरणपञ्‍ञत्तिं पञ्‍ञापेस्सतीति – नेतं ठानं विज्‍जति।

‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति, इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि। आकङ्खमाना च पन तुम्हे आयस्मन्तो भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ। यथा नो भगवा ब्याकरोति तथा नं धारेय्याथा’’ति।

२०५. अथ खो ते भिक्खू आयस्मतो महाकच्‍चानस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘यं खो नो, भन्ते, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं। एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति। तेसं नो, भन्ते, अम्हाकं अचिरपक्‍कन्तस्स भगवतो एतदहोसि – ‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘‘यतोनिदानं, भिक्खु, पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं। एसेवन्तो रागानुसयानं, एसेवन्तो पटिघानुसयानं, एसेवन्तो दिट्ठानुसयानं, एसेवन्तो विचिकिच्छानुसयानं, एसेवन्तो मानानुसयानं, एसेवन्तो भवरागानुसयानं , एसेवन्तो अविज्‍जानुसयानं, एसेवन्तो दण्डादान-सत्थादान-कलह-विग्गह-विवादतुवंतुवं-पेसुञ्‍ञ-मुसावादानं। एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’’ति। को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’ति? तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्‍चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्‍ञूनं सब्रह्मचारीनं, पहोति चायस्मा महाकच्‍चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं, यंनून मयं येनायस्मा महाकच्‍चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्‍चानं एतमत्थं पटिपुच्छेय्यामा’ति। अथ खो मयं, भन्ते, येनायस्मा महाकच्‍चानो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा आयस्मन्तं महाकच्‍चानं एतमत्थं पटिपुच्छिम्ह। तेसं नो, भन्ते, आयस्मता महाकच्‍चानेन इमेहि आकारेहि इमेहि पदेहि इमेहि ब्यञ्‍जनेहि अत्थो विभत्तो’’ति। ‘‘पण्डितो, भिक्खवे, महाकच्‍चानो; महापञ्‍ञो, भिक्खवे, महाकच्‍चानो। मं चेपि तुम्हे, भिक्खवे, एतमत्थं पटिपुच्छेय्याथ, अहम्पि तं एवमेवं ब्याकरेय्यं यथा तं महाकच्‍चानेन ब्याकतं। एसो चेवेतस्स अत्थो। एवञ्‍च [एवेमेव च (क॰)] नं धारेथा’’ति।

एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सेय्यथापि, भन्ते, पुरिसो जिघच्छादुब्बल्यपरेतो मधुपिण्डिकं अधिगच्छेय्य, सो यतो यतो सायेय्य, लभेथेव सादुरसं असेचनकं। एवमेव खो, भन्ते, चेतसो भिक्खु दब्बजातिको, यतो यतो इमस्स धम्मपरियायस्स पञ्‍ञाय अत्थं उपपरिक्खेय्य, लभेथेव अत्तमनतं, लभेथेव चेतसो पसादं। को नामो अयं [को नामायं (स्या॰)], भन्ते, धम्मपरियायो’’ति? ‘‘तस्मातिह त्वं, आनन्द, इमं धम्मपरियायं मधुपिण्डिकपरियायो त्वेव नं धारेही’’ति।

इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति।

मधुपिण्डिकसुत्तं निट्ठितं अट्ठमं।


९. द्वेधावितक्‍कसुत्तं[]

२०६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘यंनूनाहं द्विधा कत्वा द्विधा कत्वा वितक्‍के विहरेय्य’न्ति। सो खो अहं, भिक्खवे, यो चायं कामवितक्‍को यो च ब्यापादवितक्‍को यो च विहिंसावितक्‍को – इमं एकं भागमकासिं ; यो चायं नेक्खम्मवितक्‍को यो च अब्यापादवितक्‍को यो च अविहिंसावितक्‍को – इमं दुतियं भागमकासिं।

२०७. ‘‘तस्स मय्हं, भिक्खवे, एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्‍जति कामवितक्‍को। सो एवं पजानामि – ‘उप्पन्‍नो खो मे अयं कामवितक्‍को। सो च खो अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति, पञ्‍ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको’ [अनिब्बानसंवत्तनिको’’ति (?)]। ‘अत्तब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘परब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘उभयब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘पञ्‍ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति। सो खो अहं, भिक्खवे, उप्पन्‍नुप्पन्‍नं कामवितक्‍कं पजहमेव [अतीतकालिककिरियापदानियेव] विनोदमेव [अतीतकालिककिरियापदानियेव] ब्यन्तमेव [ब्यन्तेव (सी॰ स्या॰ पी॰)] नं अकासिं।

२०८. ‘‘तस्स मय्हं, भिक्खवे, एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्‍जति ब्यापादवितक्‍को…पे॰… उप्पज्‍जति विहिंसावितक्‍को। सो एवं पजानामि – ‘उप्पन्‍नो खो मे अयं विहिंसावितक्‍को। सो च खो अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति, पञ्‍ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको’। ‘अत्तब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘परब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘उभयब्याबाधाय संवत्तती’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति; ‘पञ्‍ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको’तिपि मे, भिक्खवे, पटिसञ्‍चिक्खतो अब्भत्थं गच्छति। सो खो अहं, भिक्खवे, उप्पन्‍नुप्पन्‍नं विहिंसावितक्‍कं पजहमेव विनोदमेव ब्यन्तमेव नं अकासिं।

‘‘यञ्‍ञदेव, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, तथा तथा नति होति चेतसो। कामवितक्‍कं चे, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, पहासि नेक्खम्मवितक्‍कं, कामवितक्‍कं बहुलमकासि, तस्स तं कामवितक्‍काय चित्तं नमति। ब्यापादवितक्‍कं चे, भिक्खवे…पे॰… विहिंसावितक्‍कं चे, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, पहासि अविहिंसावितक्‍कं, विहिंसावितक्‍कं बहुलमकासि, तस्स तं विहिंसावितक्‍काय चित्तं नमति। सेय्यथापि, भिक्खवे, वस्सानं पच्छिमे मासे सरदसमये किट्ठसम्बाधे गोपालको गावो रक्खेय्य। सो ता गावो ततो ततो दण्डेन आकोटेय्य पटिकोटेय्य सन्‍निरुन्धेय्य सन्‍निवारेय्य। तं किस्स हेतु? पस्सति हि सो, भिक्खवे, गोपालको ततोनिदानं वधं वा बन्धनं वा जानिं वा गरहं वा। एवमेव खो अहं, भिक्खवे, अद्दसं अकुसलानं धम्मानं आदीनवं ओकारं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपक्खं।

२०९. ‘‘तस्स मय्हं, भिक्खवे, एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्‍जति नेक्खम्मवितक्‍को। सो एवं पजानामि – ‘उप्पन्‍नो खो मे अयं नेक्खम्मवितक्‍को। सो च खो नेवत्तब्याबाधाय संवत्तति, न परब्याबाधाय संवत्तति, न उभयब्याबाधाय संवत्तति, पञ्‍ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको’। रत्तिं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। दिवसं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। रत्तिन्दिवं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। अपि च खो मे अतिचिरं अनुवितक्‍कयतो अनुविचारयतो कायो किलमेय्य । काये किलन्ते [किलमन्ते (क॰)] चित्तं ऊहञ्‍ञेय्य। ऊहते चित्ते आरा चित्तं समाधिम्हाति। सो खो अहं, भिक्खवे, अज्झत्तमेव चित्तं सण्ठपेमि सन्‍निसादेमि एकोदिं करोमि [एकोदि करोमि (पी॰)] समादहामि। तं किस्स हेतु? ‘मा मे चित्तं ऊहञ्‍ञी’ति [उग्घाटीति (स्या॰ क॰), ऊहनीति (पी॰)]।

२१०. ‘‘तस्स मय्हं, भिक्खवे, एवं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्‍जति अब्यापादवितक्‍को…पे॰… उप्पज्‍जति अविहिंसावितक्‍को। सो एवं पजानामि – ‘उप्पन्‍नो खो मे अयं अविहिंसावितक्‍को। सो च खो नेवत्तब्याबाधाय संवत्तति, न परब्याबाधाय संवत्तति, न उभयब्याबाधाय संवत्तति, पञ्‍ञावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको’। रत्तिं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। दिवसं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। रत्तिन्दिवं चेपि नं, भिक्खवे, अनुवितक्‍केय्यं अनुविचारेय्यं, नेव ततोनिदानं भयं समनुपस्सामि। अपि च खो मे अतिचिरं अनुवितक्‍कयतो अनुविचारयतो कायो किलमेय्य। काये किलन्ते चित्तं ऊहञ्‍ञेय्य। ऊहते चित्ते आरा चित्तं समाधिम्हाति। सो खो अहं, भिक्खवे, अज्झत्तमेव चित्तं सण्ठपेमि, सन्‍निसादेमि, एकोदिं करोमि समादहामि। तं किस्स हेतु? ‘मा मे चित्तं ऊहञ्‍ञी’ति।

‘‘यञ्‍ञदेव, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, तथा तथा नति होति चेतसो। नेक्खम्मवितक्‍कञ्‍चे, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, पहासि कामवितक्‍कं, नेक्खम्मवितक्‍कं बहुलमकासि, तस्सं तं नेक्खम्मवितक्‍काय चित्तं नमति। अब्यापादवितक्‍कञ्‍चे, भिक्खवे…पे॰… अविहिंसावितक्‍कञ्‍चे, भिक्खवे, भिक्खु बहुलमनुवितक्‍केति अनुविचारेति, पहासि विहिंसावितक्‍कं, अविहिंसावितक्‍कं बहुलमकासि, तस्स तं अविहिंसावितक्‍काय चित्तं नमति। सेय्यथापि, भिक्खवे, गिम्हानं पच्छिमे मासे सब्बसस्सेसु गामन्तसम्भतेसु गोपालको गावो रक्खेय्य , तस्स रुक्खमूलगतस्स वा अब्भोकासगतस्स वा सतिकरणीयमेव होति – ‘एता [एते (क॰)] गावो’ति। एवमेवं खो, भिक्खवे, सतिकरणीयमेव अहोसि – ‘एते धम्मा’ति।

२११. ‘‘आरद्धं खो पन मे, भिक्खवे, वीरियं अहोसि असल्‍लीनं, उपट्ठिता सति असम्मुट्ठा , पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं। सो खो अहं, भिक्खवे, विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहासिं। वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहासिं। पीतिया च विरागा उपेक्खको च विहासिं सतो च सम्पजानो, सुखञ्‍च कायेन पटिसंवेदेसिं, यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति, ततियं झानं उपसम्पज्‍ज विहासिं। सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहासिं।

२१२. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्‍नामेसिं। सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि। सेय्यथिदं, एकम्पि जातिं…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि। अयं खो मे, भिक्खवे, रत्तिया पठमे यामे पठमा विज्‍जा अधिगता; अविज्‍जा विहता विज्‍जा उप्पन्‍ना; तमो विहतो आलोको उप्पन्‍नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।

२१३. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्‍नामेसिं। सो दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्‍जमाने…पे॰… इमे वत भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता…पे॰… इति दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानामि। अयं खो मे, भिक्खवे, रत्तिया मज्झिमे यामे दुतिया विज्‍जा अधिगता; अविज्‍जा विहता विज्‍जा उप्पन्‍ना; तमो विहतो आलोको उप्पन्‍नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।

२१४. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्‍नामेसिं। सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं दुक्खसमुदयो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्‍ञासिं । ‘इमे आसवा’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं आसवसमुदयो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं आसवनिरोधो’ति यथाभूतं अब्भञ्‍ञासिं, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्‍ञासिं। तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्‍चित्थ, भवासवापि चित्तं विमुच्‍चित्थ, अविज्‍जासवापि चित्तं विमुच्‍चित्थ, विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्‍ञासिं। अयं खो मे, भिक्खवे, रत्तिया पच्छिमे यामे ततिया विज्‍जा अधिगता; अविज्‍जा विहता विज्‍जा उप्पन्‍ना; तमो विहतो आलोको उप्पन्‍नो; यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।

२१५. ‘‘सेय्यथापि, भिक्खवे, अरञ्‍ञे पवने महन्तं निन्‍नं पल्‍ललं। तमेनं महामिगसङ्घो उपनिस्साय विहरेय्य। तस्स कोचिदेव पुरिसो उप्पज्‍जेय्य अनत्थकामो अहितकामो अयोगक्खेमकामो। सो य्वास्स मग्गो खेमो सोवत्थिको पीतिगमनीयो तं मग्गं पिदहेय्य, विवरेय्य कुम्मग्गं, ओदहेय्य ओकचरं, ठपेय्य ओकचारिकं। एवञ्हि सो, भिक्खवे, महामिगसङ्घो अपरेन समयेन अनयब्यसनं [अनयब्यसनं तनुत्तं (सी॰ स्या॰ पी॰)] आपज्‍जेय्य। तस्सेव खो पन, भिक्खवे, महतो मिगसङ्घस्स कोचिदेव पुरिसो उप्पज्‍जेय्य अत्थकामो हितकामो योगक्खेमकामो। सो य्वास्स मग्गो खेमो सोवत्थिको पीतिगमनीयो तं मग्गं विवरेय्य, पिदहेय्य कुम्मग्गं, ऊहनेय्य ओकचरं, नासेय्य ओकचारिकं। एवञ्हि सो, भिक्खवे, महामिगसङ्घो अपरेन समयेन वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जेय्य।

‘‘उपमा खो मे अयं, भिक्खवे, कता अत्थस्स विञ्‍ञापनाय । अयं चेवेत्थ अत्थो – महन्तं निन्‍नं पल्‍ललन्ति खो, भिक्खवे, कामानमेतं अधिवचनं। महामिगसङ्घोति खो, भिक्खवे, सत्तानमेतं अधिवचनं। पुरिसो अनत्थकामो अहितकामो अयोगक्खेमकामोति खो, भिक्खवे, मारस्सेतं पापिमतो अधिवचनं। कुम्मग्गोति खो, भिक्खवे, अट्ठङ्गिकस्सेतं मिच्छामग्गस्स अधिवचनं, सेय्यथिदं – मिच्छादिट्ठिया मिच्छासङ्कप्पस्स मिच्छावाचाय मिच्छाकम्मन्तस्स मिच्छाआजीवस्स मिच्छावायामस्स मिच्छासतिया मिच्छासमाधिस्स। ओकचरोति खो, भिक्खवे, नन्दीरागस्सेतं अधिवचनं। ओकचारिकाति खो, भिक्खवे, अविज्‍जायेतं अधिवचनं। पुरिसो अत्थकामो हितकामो योगक्खेमकामोति खो, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। खेमो मग्गो सोवत्थिको पीतिगमनीयोति खो , भिक्खवे, अरियस्सेतं अट्ठङ्गिकस्स मग्गस्स अधिवचनं, सेय्यथिदं – सम्मादिट्ठिया सम्मासङ्कप्पस्स सम्मावाचाय सम्माकम्मन्तस्स सम्माआजीवस्स सम्मावायामस्स सम्मासतिया सम्मासमाधिस्स।

‘‘इति खो, भिक्खवे, विवटो मया खेमो मग्गो सोवत्थिको पीतिगमनीयो, पिहितो कुम्मग्गो, ऊहतो ओकचरो, नासिता ओकचारिका। यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया। एतानि, भिक्खवे , रुक्खमूलानि, एतानि सुञ्‍ञागारानि; झायथ, भिक्खवे, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ। अयं वो अम्हाकं अनुसासनी’’ति।

इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

द्वेधावितक्‍कसुत्तं निट्ठितं नवमं।


१०. वितक्‍कसण्ठानसुत्तं[]

२१६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘अधिचित्तमनुयुत्तेन, भिक्खवे, भिक्खुना पञ्‍च निमित्तानि कालेन कालं मनसि कातब्बानि। कतमानि पञ्‍च? इध, भिक्खवे, भिक्खुनो यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो उप्पज्‍जन्ति पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तम्हा निमित्ता अञ्‍ञं निमित्तं मनसि कातब्बं कुसलूपसंहितं। तस्स तम्हा निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति [एकोदिभोति (स्या॰ क॰)] समाधियति। सेय्यथापि, भिक्खवे, दक्खो पलगण्डो वा पलगण्डन्तेवासी वा सुखुमाय आणिया ओळारिकं आणिं अभिनिहनेय्य अभिनीहरेय्य अभिनिवत्तेय्य [अभिनिवज्‍जेय्य (सी॰ पी॰)]; एवमेव खो, भिक्खवे, भिक्खुनो यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो उप्पज्‍जन्ति पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तम्हा निमित्ता अञ्‍ञं निमित्तं मनसि कातब्बं कुसलूपसंहितं। तस्स तम्हा निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

२१७. ‘‘तस्स चे, भिक्खवे, भिक्खुनो तम्हा निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तेसं वितक्‍कानं आदीनवो उपपरिक्खितब्बो – ‘इतिपिमे वितक्‍का अकुसला, इतिपिमे वितक्‍का सावज्‍जा, इतिपिमे वितक्‍का दुक्खविपाका’ति। तस्स तेसं वितक्‍कानं आदीनवं उपपरिक्खतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। सेय्यथापि, भिक्खवे, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको अहिकुणपेन वा कुक्‍कुरकुणपेन वा मनुस्सकुणपेन वा कण्ठे आसत्तेन अट्टियेय्य हरायेय्य जिगुच्छेय्य; एवमेव खो, भिक्खवे, तस्स चे भिक्खुनो तम्हापि निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तेसं वितक्‍कानं आदीनवो उपपरिक्खितब्बो – ‘इतिपिमे वितक्‍का अकुसला, इतिपिमे वितक्‍का सावज्‍जा, इतिपिमे वितक्‍का दुक्खविपाका’ति। तस्स तेसं वितक्‍कानं आदीनवं उपपरिक्खतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

२१८. ‘‘तस्स चे, भिक्खवे, भिक्खुनो तेसम्पि वितक्‍कानं आदीनवं उपपरिक्खतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तेसं वितक्‍कानं असतिअमनसिकारो आपज्‍जितब्बो। तस्स तेसं वितक्‍कानं असतिअमनसिकारं आपज्‍जतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। सेय्यथापि, भिक्खवे, चक्खुमा पुरिसो आपाथगतानं रूपानं अदस्सनकामो अस्स; सो निमीलेय्य वा अञ्‍ञेन वा अपलोकेय्य। एवमेव खो, भिक्खवे, तस्स चे भिक्खुनो तेसम्पि वितक्‍कानं आदीनवं उपपरिक्खतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

२१९. ‘‘तस्स चे, भिक्खवे, भिक्खुनो तेसम्पि वितक्‍कानं असतिअमनसिकारं आपज्‍जतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तेसं वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकातब्बं। तस्स तेसं वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकरोतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। सेय्यथापि, भिक्खवे, पुरिसो सीघं गच्छेय्य। तस्स एवमस्स – ‘किं नु खो अहं सीघं गच्छामि? यंनूनाहं सणिकं गच्छेय्य’न्ति। सो सणिकं गच्छेय्य। तस्स एवमस्स – ‘किं नु खो अहं सणिकं गच्छामि? यंनूनाहं तिट्ठेय्य’न्ति। सो तिट्ठेय्य । तस्स एवमस्स – ‘किं नु खो अहं ठितो? यंनूनाहं निसीदेय्य’न्ति। सो निसीदेय्य। तस्स एवमस्स – ‘किं नु खो अहं निसिन्‍नो? यंनूनाहं निपज्‍जेय्य’न्ति। सो निपज्‍जेय्य। एवञ्हि सो, भिक्खवे, पुरिसो ओळारिकं ओळारिकं इरियापथं अभिनिवज्‍जेत्वा [अभिनिस्सज्‍जेत्वा (स्या॰)] सुखुमं सुखुमं इरियापथं कप्पेय्य। एवमेव खो, भिक्खवे, तस्स चे भिक्खुनो तेसम्पि वितक्‍कानं असतिअमनसिकारं आपज्‍जतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

२२०. ‘‘तस्स चे, भिक्खवे, भिक्खुनो तेसम्पि वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकरोतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि। तेन, भिक्खवे, भिक्खुना दन्तेभिदन्तमाधाय [दन्ते + अभिदन्तं + आधायाति टीकायं पदच्छेदो, दन्तेभीति पनेत्थ करणत्थो युत्तो विय दिस्सति] जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हितब्बं अभिनिप्पीळेतब्बं अभिसन्तापेतब्बं । तस्स दन्तेभिदन्तमाधाय जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। सेय्यथापि, भिक्खवे, बलवा पुरिसो दुब्बलतरं पुरिसं सीसे वा गले वा खन्धे वा गहेत्वा अभिनिग्गण्हेय्य अभिनिप्पीळेय्य अभिसन्तापेय्य; एवमेव खो, भिक्खवे, तस्स चे भिक्खुनो तेसम्पि वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकरोतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि। तेन, भिक्खवे, भिक्खुना दन्तेभिदन्तमाधाय जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हितब्बं अभिनिप्पीळेतब्बं अभिसन्तापेतब्बं। तस्स दन्तेभिदन्तमाधाय जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

२२१. ‘‘यतो खो [यतो च खो (स्या॰ क॰)], भिक्खवे, भिक्खुनो यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो उप्पज्‍जन्ति पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तस्स तम्हा निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। तेसम्पि वितक्‍कानं आदीनवं उपपरिक्खतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। तेसम्पि वितक्‍कानं असतिअमनसिकारं आपज्‍जतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। तेसम्पि वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकरोतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। दन्तेभिदन्तमाधाय जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। अयं वुच्‍चति, भिक्खवे, भिक्खु वसी वितक्‍कपरियायपथेसु। यं वितक्‍कं आकङ्खिस्सति तं वितक्‍कं वितक्‍केस्सति, यं वितक्‍कं नाकङ्खिस्सति न तं वितक्‍कं वितक्‍केस्सति। अच्छेच्छि तण्हं, विवत्तयि [वावत्तयि (सी॰ पी॰)] संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’ति।

इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

वितक्‍कसण्ठानसुत्तं निट्ठितं दसमं।

सीहनादवग्गो निट्ठितो दुतियो।

तस्सुद्दानं –

चूळसीहनादलोमहंसवरो, महाचूळदुक्खक्खन्धअनुमानिकसुत्तं।

खिलपत्थमधुपिण्डिकद्विधावितक्‍क, पञ्‍चनिमित्तकथा पुन वग्गो॥

Advertisement