Wikipitaka - The Completing Tipitaka
Advertisement

१०. पुराभेदसुत्तनिद्देसो

अथ पुराभेदसुत्तनिद्देसं वक्खति –

८३.

कथंदस्सी कथंसीलो, उपसन्तोति वुच्‍चति।

तं मे गोतम पब्रूहि, पुच्छितो उत्तमं नरं॥

कथंदस्सी कथंसीलो, उपसन्तोति वुच्‍चतीति। कथंदस्सीति कीदिसेन दस्सनेन समन्‍नागतो, किंसण्ठितेन, किंपकारेन, किंपटिभागेनाति – कथंदस्सी। कथंसीलोति कीदिसेन सीलेन समन्‍नागतो, किंसण्ठितेन, किंपकारेन, किंपटिभागेनाति – कथंदस्सी कथंसीलो। उपसन्तोति वुच्‍चतीति सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धोति वुच्‍चति पवुच्‍चति कथीयति भणीयति दीपीयति वोहरीयति। कथंदस्सीति अधिपञ्‍ञं पुच्छति, कथंसीलोति अधिसीलं पुच्छति, उपसन्तोति अधिचित्तं पुच्छतीति – कथंदस्सी कथंसीलो उपसन्तोति वुच्‍चति।

तं मे गोतम पब्रूहीति। न्ति यं पुच्छामि, यं याचामि, यं अज्झेसामि, यं पसादेमि। गोतमाति सो निम्मितो बुद्धं भगवन्तं गोत्तेन आलपति। पब्रूहीति ब्रूहि आचिक्ख देसेहि पञ्‍ञपेहि पट्ठपेहि विवर विभज उत्तानीकरोहि पकासेहीति – तं मे गोतम पब्रूहि।

पुच्छितो उत्तमं नरन्ति। पुच्छितोति पुट्ठो पुच्छितो याचितो अज्झेसितो पसादितो। उत्तमं नरन्ति अग्गं सेट्ठं विसिट्ठं पामोक्खं उत्तमं पवरं नरन्ति – पुच्छितो उत्तमं नरं।

तेनाह सो निम्मितो –

‘‘कथंदस्सी कथंसीलो, उपसन्तोति वुच्‍चति।

तं मे गोतम पब्रूहि, पुच्छितो उत्तमं नर’’न्ति॥

८४.

वीततण्हो पुराभेदा, [इति भगवा]

पुब्बमन्तमनिस्सितो।

वेमज्झे नुपसङ्खेय्यो,

तस्स नत्थि पुरक्खतं॥

वीततण्हो पुराभेदाति। पुरा कायस्स भेदा, पुरा अत्तभावस्स भेदा, पुरा कळेवरस्स निक्खेपा, पुरा जीवितिन्द्रियस्स उपच्छेदा वीततण्हो विगततण्हो चत्ततण्हो वन्ततण्हो मुत्ततण्हो पहीनतण्हो पटिनिस्सट्ठतण्हो, वीतरागो विगतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो, निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति।

भगवाति गारवाधिवचनं। अपि च भग्गरागोति भगवा, भग्गदोसोति भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गतण्होति भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्‍ञोति भगवा, भजि वा भगवा अरञ्‍ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्‍लानसारुप्पानीति भगवा, भागी वा भगवा चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानन्ति भगवा, भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्‍ञायाति भगवा, भागी वा भगवा चतुन्‍नं झानानं चतुन्‍नं अप्पमञ्‍ञानं चतुन्‍नं अरूपसमापत्तीनन्ति भगवा, भागी वा भगवा अट्ठन्‍नं विमोक्खानं अट्ठन्‍नं अभिभायतनानं नवन्‍नं अनुपुब्बविहारसमापत्तीनन्ति भगवा, भागी वा भगवा दसन्‍नं पञ्‍ञाभावनानं दसन्‍नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा, भागी वा भगवा चतुन्‍नं सतिपट्ठानानं चतुन्‍नं सम्मप्पधानानं चतुन्‍नं इद्धिपादानं पञ्‍चन्‍नं इन्द्रियानं पञ्‍चन्‍नं बलानं सत्तन्‍नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा, भागी वा भगवा दसन्‍नं तथागतबलानं चतुन्‍नं वेसारज्‍जानं चतुन्‍नं पटिसम्भिदानं छन्‍नं अभिञ्‍ञानं छन्‍नं बुद्धधम्मानन्ति भगवा। भगवाति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्‍चेहि कतं, न ञातिसालोहितेहि कतं , न समणब्राह्मणेहि कतं, न देवताहि कतं; विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्‍ञुतञाणस्स पटिलाभा सच्छिका पञ्‍ञत्ति यदिदं भगवाति – वीततण्हो पुराभेदाति भगवा।

पुब्बमन्तमनिस्सितोति पुब्बन्तो वुच्‍चति अतीतो अद्धा। अतीतं अद्धानं आरब्भ तण्हा पहीना, दिट्ठि पटिनिस्सट्ठा तण्हाय पहीनत्ता, दिट्ठिया पटिनिस्सट्ठत्ता। एवम्पि पुब्बमन्तमनिस्सितो। अथ वा ‘‘एवंरूपो अहोसिं अतीतमद्धान’’न्ति तत्थ नन्दिं न समन्‍नानेति, ‘‘एवंवेदनो अहोसिं… एवंसञ्‍ञो अहोसिं… एवंसङ्खारो अहोसिं… एवंविञ्‍ञाणो अहोसिं अतीतमद्धान’’न्ति तत्थ नन्दिं न समन्‍नानेति। एवम्पि पुब्बमन्तमनिस्सितो। अथ वा ‘‘इति मे चक्खु [चक्खुं (सी॰ क॰)] अहोसि अतीतमद्धानं – इति रूपा’’ति तत्थ न छन्दरागपटिबद्धं होति विञ्‍ञाणं, न छन्दरागपटिबद्धत्ता विञ्‍ञाणस्स न तदभिनन्दति; न तदभिनन्दन्तो। एवम्पि पुब्बमन्तमनिस्सितो। ‘‘इति मे सोतं अहोसि अतीतमद्धानं – इति सद्दा’’ति, ‘‘इति मे घानं अहोसि अतीतमद्धानं – इति गन्धा’’ति, ‘‘इति मे जिव्हा अहोसि अतीतमद्धानं – इति रसा’’ति, ‘‘इति मे कायो अहोसि अतीतमद्धानं – इति फोट्ठब्बा’’ति, ‘‘इति मे मनो अहोसि अतीतमद्धानं – इति धम्मा’’ति तत्थ न छन्दरागपटिबद्धं होति विञ्‍ञाणं, न छन्दरागपटिबद्धत्ता विञ्‍ञाणस्स न तदभिनन्दति; न तदभिनन्दन्तो। एवम्पि पुब्बमन्तमनिस्सितो। अथ वा यानि तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि न तदस्सादेति, न तं निकामेति, न च तेन वित्तिं आपज्‍जति। एवम्पि पुब्बमन्तमनिस्सितो।

वेमज्झे नुपसङ्खेय्योति। वेमज्झं वुच्‍चति पच्‍चुप्पन्‍नो अद्धा। पच्‍चुप्पन्‍नं अद्धानं आरब्भ तण्हा पहीना, दिट्ठि पटिनिस्सट्ठा । तण्हाय पहीनत्ता, दिट्ठिया पटिनिस्सट्ठत्ता रत्तोति नुपसङ्खेय्यो, दुट्ठोति नुपसङ्खेय्यो, मूळ्होति नुपसङ्खेय्यो, विनिबद्धोति नुपसङ्खेय्यो, परामट्ठोति नुपसङ्खेय्यो, विक्खेपगतोति नुपसङ्खेय्यो, अनिट्ठङ्गतोति नुपसङ्खेय्यो, थामगतोति नुपसङ्खेय्यो; ते अभिसङ्खारा पहीना; अभिसङ्खारानं पहीनत्ता गतिया नुपसङ्खेय्यो, नेरयिकोति वा तिरच्छानयोनिकोति वा पेत्तिविसयिकोति वा मनुस्सोति वा देवोति वा रूपीति वा अरूपीति वा सञ्‍ञीति वा असञ्‍ञीति वा नेवसञ्‍ञीनासञ्‍ञीति वा। सो हेतु नत्थि पच्‍चयो नत्थि कारणं नत्थि येन सङ्खं गच्छेय्याति – वेमज्झे नुपसङ्खेय्यो।

तस्स नत्थि पुरक्खतन्ति। तस्साति अरहतो खीणासवस्स। पुरेक्खाराति द्वे पुरेक्खारा – तण्हापुरेक्खारो च दिट्ठिपुरेक्खारो च…पे॰… अयं तण्हापुरेक्खारो…पे॰… अयं दिट्ठिपुरेक्खारो। तस्स तण्हापुरेक्खारो पहीनो, दिट्ठिपुरेक्खारो पटिनिस्सट्ठो। तण्हापुरेक्खारस्स पहीनत्ता, दिट्ठिपुरेक्खारस्स पटिनिस्सट्ठत्ता न तण्हं वा दिट्ठिं वा पुरतो कत्वा चरति, न तण्हाधजो न तण्हाकेतु न तण्हाधिपतेय्यो, न दिट्ठिधजो न दिट्ठिकेतु न दिट्ठाधिपतेय्यो, न तण्हाय वा दिट्ठिया वा परिवारितो चरति। एवम्पि तस्स नत्थि पुरक्खतं। अथ वा ‘‘एवंरूपो सियं अनागतमद्धान’’न्ति तत्थ नन्दिं न समन्‍नानेति, ‘‘एवंवेदनो सियं… एवंसञ्‍ञो सियं… एवंसङ्खारो सियं… एवंविञ्‍ञाणो सियं अनागतमद्धान’’न्ति तत्थ नन्दिं न समन्‍नानेति। एवम्पि तस्स नत्थि पुरक्खतं। अथ वा ‘‘इति मे चक्खु सिया अनागतमद्धानं – इति रूपा’’ति अप्पटिलद्धस्स पटिलाभाय चित्तं न पणिदहति, चेतसो अप्पणिधानप्पच्‍चया न तदभिनन्दति; न तदभिनन्दन्तो। एवम्पि तस्स नत्थि पुरक्खतं। ‘‘इति मे सोतं सिया अनागतमद्धानं – इति सद्दा’’ति, ‘‘इति मे घानं सिया अनागतमद्धानं – इति गन्धा’’ति, ‘‘इति मे जिव्हा सिया अनागतमद्धानं – इति रसा’’ति, ‘‘इति मे कायो सिया अनागतमद्धानं – इति फोट्ठब्बा’’ति, ‘‘इति मे मनो सिया अनागतमद्धानं – इति धम्मा’’ति अप्पटिलद्धस्स पटिलाभाय चित्तं न पणिदहति, चेतसो अप्पणिधानप्पच्‍चया न तदभिनन्दति; न तदभिनन्दन्तो। एवम्पि तस्स नत्थि पुरक्खतं। अथ वा ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो’’ति वा अप्पटिलद्धस्स पटिलाभाय चित्तं न पणिदहति, चेतसो अप्पणिधानप्पच्‍चया न तदभिनन्दति; न तदभिनन्दतो। एवम्पि तस्स नत्थि पुरक्खतं।

तेनाह भगवा –

‘‘वीततण्हो पुराभेदा, [इति भगवा]

पुब्बमन्तमनिस्सितो।

वेमज्झे नुपसङ्खेय्यो,

तस्स नत्थि पुरक्खत’’न्ति॥

८५.

अक्‍कोधनो असन्तासी, अविकत्थी अकुक्‍कुचो।

मन्तभाणी अनुद्धतो, स वे वाचायतो मुनि॥

अक्‍कोधनो असन्तासीति। अक्‍कोधनोति यञ्हि खो वुत्तं। अपि च कोधो ताव वत्तब्बो। दसहाकारेहि कोधो जायति – ‘‘अनत्थं मे अचरी’’ति कोधो जायति, ‘‘अनत्थं मे चरती’’ति कोधो जायति, ‘‘अनत्थं मे चरिस्सती’’ति कोधो जायति, ‘‘पियस्स मे मनापस्स अनत्थं अचरि… अनत्थं चरति… अनत्थं चरिस्सती’’ति कोधो जायति, ‘‘अप्पियस्स मे अमनापस्स अत्थं अचरि… अत्थं चरति… अत्थं चरिस्सती’’ति कोधो जायति, अट्ठाने वा पन कोधो जायति। यो एवरूपो चित्तस्स आघातो पटिघातो, पटिघं पटिविरोधो, कोपो पकोपो सम्पकोपो, दोसो पदोसो सम्पदोसो, चित्तस्स ब्यापत्ति मनोपदोसो , कोधो कुज्झना कुज्झितत्तं, दोसो दुस्सना दुस्सितत्तं, ब्यापत्ति ब्यापज्‍जना ब्यापज्‍जितत्तं, विरोधो पटिविरोधो चण्डिक्‍कं, असुरोपो [अस्सुरोपो (सी॰ क॰)] अनत्तमनता चित्तस्स – अयं वुच्‍चति कोधो।

अपि च कोधस्स अधिमत्तपरित्तता वेदितब्बा। अत्थि कञ्‍चि [किञ्‍चि (क॰)] कालं कोधो चित्ताविलकरणमत्तो होति, न च ताव मुखकुलानविकुलानो होति; अत्थि कञ्‍चि कालं कोधो मुखकुलानविकुलानमत्तो होति, न च ताव हनुसञ्‍चोपनो होति; अत्थि कञ्‍चि कालं कोधो हनुसञ्‍चोपनमत्तो होति, न च ताव फरुसवाचं निच्छारणो [फरुसवाचनिच्छारणो (स्या॰)] होति; अत्थि कञ्‍चि कालं कोधो फरुसवाचं निच्छारणमत्तो होति, न च ताव दिसाविदिसानुविलोकनो होति; अत्थि कञ्‍चि कालं कोधो दिसाविदिसानुविलोकनमत्तो होति, न च ताव दण्डसत्थपरामसनो होति; अत्थि कञ्‍चि कालं कोधो दण्डसत्थपरामसनमत्तो होति, न च ताव दण्डसत्थअब्भुक्‍किरणो होति; अत्थि कञ्‍चि कालं कोधो दण्डसत्थअब्भुक्‍किरणमत्तो होति, न च ताव दण्डसत्थअभिनिपातनो होति; अत्थि कञ्‍चि कालं कोधो दण्डसत्थअभिनिपातमत्तो होति, न च ताव छिन्‍नविच्छिन्‍नकरणो होति; अत्थि कञ्‍चि कालं कोधो छिन्‍नविच्छिन्‍नकरणमत्तो होति, न च ताव सम्भञ्‍जनपलिभञ्‍जनो होति; अत्थि कञ्‍चि कालं कोधो सम्भञ्‍जनपलिभञ्‍जनमत्तो होति, न च ताव अङ्गमङ्गअपकड्ढनो होति; अत्थि कञ्‍चि कालं कोधो अङ्गमङ्गअपकड्ढनमत्तो होति, न च ताव जीवितावोरोपनो [जीवितपनासनो (स्या॰)] होति; अत्थि कञ्‍चि कालं कोधो जीवितावोरोपनमत्तो होति, न च ताव सब्बचागपरिच्‍चागाय सण्ठितो होति। यतो कोधो परपुग्गलं घाटेत्वा अत्तानं घाटेति, एत्तावता कोधो परमुस्सदगतो परमवेपुल्‍लप्पत्तो होति। यस्स सो कोधो पहीनो समुच्छिन्‍नो वूपसन्तो पटिपस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो, सो वुच्‍चति अक्‍कोधनो। कोधस्स पहीनत्ता अक्‍कोधनो, कोधवत्थुस्स परिञ्‍ञातत्ता अक्‍कोधनो, कोधहेतुस्स उपच्छिन्‍नत्ता अक्‍कोधनोति – अक्‍कोधनो।

असन्तासीति इधेकच्‍चो तासी होति उत्तासी परित्तासी, सो तसति न उत्तसति परित्तसति भायति सन्तासं आपज्‍जति। कुलं वा न लभामि, गणं वा न लभामि, आवासं वा न लभामि, लाभं वा न लभामि, यसं वा न लभामि, पसंसं वा न लभामि, सुखं वा न लभामि, चीवरं वा न लभामि, पिण्डपातं वा न लभामि, सेनासनं वा न लभामि, गिलानपच्‍चयभेसज्‍जपरिक्खारं वा न लभामि, गिलानुपट्ठाकं वा न लभामि, अप्पञ्‍ञातोम्हीति तसति उत्तसति परित्तसति भायति सन्तासं आपज्‍जति।

इध भिक्खु असन्तासी होति अनुत्तासी अपरित्तासी; सो न तसति न उत्तसति न परित्तसति न भायति न सन्तासं आपज्‍जति। कुलं वा न लभामि, गणं वा न लभामि, आवासं वा न लभामि, लाभं वा न लभामि, यसं वा न लभामि, पसंसं वा न लभामि, सुखं वा न लभामि, चीवरं वा न लभामि, पिण्डपातं वा न लभामि, सेनासनं वा न लभामि, गिलानपच्‍चयभेसज्‍जपरिक्खारं वा न लभामि, गिलानुपट्ठाकं वा न लभामि, अप्पञ्‍ञातोम्हीति न तसति न उत्तसति न परित्तसति न भायति न सन्तासं आपज्‍जतीति – अक्‍कोधनो असन्तासी।

अविकत्थी अकुक्‍कुचोति। इधेकच्‍चो कत्थी होति विकत्थी, सो कत्थति विकत्थति – अहमस्मि सीलसम्पन्‍नोति वा वतसम्पन्‍नोति वा सीलब्बतसम्पन्‍नोति वा जातिया वा गोत्तेन वा कोलपुत्तियेन वा वण्णपोक्खरताय वा धनेन वा अज्झेनेन वा कम्मायतनेन वा सिप्पायतनेन वा विज्‍जाट्ठानेन वा सुतेन वा पटिभानेन वा अञ्‍ञतरञ्‍ञतरेन वा वत्थुना। उच्‍चा कुला पब्बजितोति वा महाकुला पब्बजितोति वा, महाभोगकुला पब्बजितोति वा उळारभोगकुला पब्बजितोति वा, ञातो यसस्सी गहट्ठपब्बजितानन्ति वा, लाभिम्हि चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानन्ति वा, सुत्तन्तिकोति वा विनयधरोति वा धम्मकथिकोति वा, आरञ्‍ञिकोति वा पिण्डपातिकोति वा पंसुकूलिकोति वा तेचीवरिकोति वा, सपदानचारिकोति वा खलुपच्छाभत्तिकोति वा नेसज्‍जिकोति वा यथासन्थतिकोति वा, पठमस्स झानस्स लाभीति वा दुतियस्स झानस्स लाभीति वा ततियस्स झानस्स लाभीति वा चतुत्थस्स झानस्स लाभीति वा, आकासानञ्‍चायतनसमापत्तिया… विञ्‍ञाणञ्‍चायतनसमापत्तिया… आकिञ्‍चञ्‍ञायतनसमापत्तिया… नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया लाभीति वा कत्थति विकत्थति। एवं न कत्थति न विकत्थति, कत्थना विकत्थना आरतो विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्‍ञुत्तो विमरियादिकतेन चेतसा विहरतीति – अविकत्थी।

अकुक्‍कुचोति। कुक्‍कुच्‍चन्ति हत्थकुक्‍कुच्‍चम्पि कुक्‍कुच्‍चं, पादकुक्‍कुच्‍चम्पि कुक्‍कुच्‍चं, हत्थपादकुक्‍कुच्‍चम्पि कुक्‍कुच्‍चं, अकप्पिये कप्पियसञ्‍ञिता कप्पिये अकप्पियसञ्‍ञिता, विकाले कालसञ्‍ञिता काले विकालसञ्‍ञिता, अवज्‍जे वज्‍जसञ्‍ञिता वज्‍जे अवज्‍जसञ्‍ञिता; यं एवरूपं कुक्‍कुच्‍चं कुक्‍कुच्‍चायना कुक्‍कुच्‍चायितत्तं चेतसो विप्पटिसारो मनोविलेखो – इदं वुच्‍चति कुक्‍कुच्‍चं।

अपि च द्वीहि कारणेहि उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो कतत्ता च अकतत्ता च। कथं कतत्ता च अकतत्ता च उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो? ‘‘कतं मे कायदुच्‍चरितं, अकतं मे कायसुचरित’’न्तिउप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो; ‘‘कतं मे वचीदुच्‍चरितं, अकतं मे वचीसुचरितं… कतं मे मनोदुच्‍चरितं, अकतं मे मनोसुचरित’’न्ति – उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो; ‘‘कतो मे पाणातिपातो, अकता मे पाणातिपाता वेरमणी’’ति – उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो; ‘‘कतं मे अदिन्‍नादानं , अकता मे अदिन्‍नादाना वेरमणी’’ति – उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो; ‘‘कतो मे कामेसुमिच्छाचारो, अकता मे कामेसुमिच्छाचारा वेरमणी’’ति – उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो; ‘‘कतो मे मुसावादो, अकता मे मुसावादा वेरमणी’’ति… ‘‘कता मे पिसुणा वाचा, अकता मे पिसुणाय वाचाय वेरमणी’’ति… ‘‘कता मे फरुसा वाचा, अकता मे फरुसाय वाचाय वेरमणी’’ति… ‘‘कतो मे सम्फप्पलापो, अकता मे सम्फप्पलापा वेरमणी’’ति… ‘‘कता मे अभिज्झा, अकता मे अनभिज्झा’’ति… ‘‘कतो मे ब्यापादो, अकतो मे अब्यापादो’’ति… ‘‘कता मे मिच्छादिट्ठि, अकता मे सम्मादिट्ठी’’ति – उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो। एवं कतत्ता च अकतत्ता च उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो।

अथ वा ‘‘सीलेसुम्हि न परिपूरकारी’’ति – उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो; ‘‘इन्द्रियेसुम्हि अगुत्तद्वारो’’ति… ‘‘भोजने अमत्तञ्‍ञुम्ही’’ति… ‘‘जागरियं अननुयुत्तोम्ही’’ति… ‘‘न सतिसम्पजञ्‍ञेन समन्‍नागतोम्ही’’ति… ‘‘अभाविता मे चत्तारो सतिपट्ठाना’’ति… ‘‘अभाविता मे चत्तारो सम्मप्पधाना’’ति… ‘‘अभाविता मे चत्तारो इद्धिपादा’’ति… ‘‘अभावितानि मे पञ्‍चिन्द्रियानी’’ति… ‘‘अभावितानि मे पञ्‍च बलानी’’ति… ‘‘अभाविता मे सत्त बोज्झङ्गा’’ति… ‘‘अभावितो मे अरियो अट्ठङ्गिको मग्गो’’ति… ‘‘दुक्खं मे अपरिञ्‍ञात’’न्ति… ‘‘समुदयो मे अप्पहीनो’’ति… ‘‘मग्गो मे अभावितो’’ति… ‘‘निरोधो मे असच्छिकतो’’ति – उप्पज्‍जति कुक्‍कुच्‍चं चेतसो विप्पटिसारो मनोविलेखो। यस्सेतं कुक्‍कुच्‍चं पहीनं समुच्छिन्‍नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढं, सो वुच्‍चति अकुक्‍कुच्‍चोति – अविकत्थी अकुक्‍कुचो।

मन्तभाणी अनुद्धतोति। मन्ता वुच्‍चति पञ्‍ञा। या पञ्‍ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि। मन्ताय परिग्गहेत्वा परिग्गहेत्वा वाचं भासति बहुम्पि कथेन्तो बहुम्पि भणन्तो बहुम्पि दीपयन्तो बहुम्पि वोहरन्तो। दुक्‍कथितं दुब्भणितं दुल्‍लपितं दुरुत्तं दुब्भासितं वाचं न भासतीति – मन्तभाणी। अनुद्धतोति। तत्थ कतमं उद्धच्‍चं? यं चित्तस्स उद्धच्‍चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्स – इदं वुच्‍चति उद्धच्‍चं। यस्सेतं उद्धच्‍चं पहीनं समुच्छिन्‍नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढं, सो वुच्‍चति अनुद्धतोति – मन्तभाणी अनुद्धतो।

स वे वाचायतो मुनीति। इध भिक्खु मुसावादं पहाय मुसावादा पटिविरतो होति सच्‍चवादी सच्‍चसन्धो थेतो पच्‍चयिको अविसंवादको लोकस्स। पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति – इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय। इति भिन्‍नानं वा सन्धाता, सहितानं वा अनुप्पदाता, समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति। फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति – या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति। सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति – कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी निधानवतिं वाचं भासिता होति कालेन सापदेसं परियन्तवतिं अत्थसंहितं। चतूहि वचीसुचरितेहि समन्‍नागतो चतुद्दोसापगतं वाचं भासति, बात्तिंसाय तिरच्छानकथाय आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्‍ञुत्तो विमरियादिकतेन चेतसा विहरति।

दस कथावत्थूनि कथेसि, सेय्यथिदं – अप्पिच्छकथं कथेति, सन्तुट्ठीकथं कथेति, पविवेककथं… असंसग्गकथं… वीरियारम्भकथं… सीलकथं… समाधिकथं… पञ्‍ञाकथं… विमुत्तिकथं … विमुत्तिञाणदस्सनकथं… सतिपट्ठानकथं… सम्मप्पधानकथं… इद्धिपादकथं… इन्द्रियकथं… बलकथं… बोज्झङ्गकथं… मग्गकथं… फलकथं… निब्बानकथं कथेति। वाचायतोति यत्तो परियत्तो गुत्तो गोपितो रक्खितो वूपसन्तो। मुनीति। मोनं वुच्‍चति ञाणं। या पञ्‍ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि…पे॰… सङ्गजालमतिच्‍च सो मुनीति – स वे वाचायतो मुनि।

तेनाह भगवा –

‘‘अक्‍कोधनो असन्तासी, अविकत्थी अकुक्‍कुचो।

मन्तभाणी अनुद्धतो, स वे वाचायतो मुनी’’ति॥

८६.

निरासत्ति अनागते, अतीतं नानुसोचति।

विवेकदस्सी फस्सेसु, दिट्ठीसु च न नीयति॥

निरासत्ति अनागतेति। आसत्ति वुच्‍चति तण्हा। यो रागो सारागो…पे॰… अभिज्झा लोभो अकुसलमूलं। यस्सेसा आसत्ति तण्हा पहीना समुच्छिन्‍ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति। एवम्पि निरासत्ति अनागते। अथ वा ‘‘एवंरूपो सियं अनागतमद्धान’’न्ति तत्थ नन्दिं न समन्‍नानेति, ‘‘एवंवेदनो सियं… एवंसञ्‍ञो सियं… एवंसङ्खारो सियं… एवंविञ्‍ञाणो सियं अनागतमद्धान’’न्ति तत्थ नन्दिं न समन्‍नानेति। एवम्पि निरासत्ति अनागते। अथ वा ‘‘इति मे चक्खु सिया अनागतमद्धानं – इति रूपा’’ति अप्पटिलद्धस्स पटिलाभाय चित्तं न पणिदहति , चेतसो अप्पणिधानप्पच्‍चया न तदभिनन्दति; न तदभिनन्दन्तो। एवम्पि निरासत्ति अनागते। ‘‘इति मे सोतं सिया अनागतमद्धानं – इति सद्दा’’ति…पे॰… ‘‘इति मे मनो सिया अनागतमद्धानं – इति धम्मा’’ति अप्पटिलद्धस्स पटिलाभाय चित्तं न पणिदहति, चेतसो अप्पणिधानप्पच्‍चया न तदभिनन्दति; न तदभिनन्दन्तो। एवम्पि निरासत्ति अनागते। अथ वा ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’’ति अप्पटिलद्धस्स पटिलाभाय चित्तं न पणिदहति, चेतसो अप्पणिधानप्पच्‍चया न तदभिनन्दति; न तदभिनन्दन्तो। एवम्पि निरासत्ति अनागते।

अतीतं नानुसोचतीति। विपरिणतं वा वत्थुं न सोचति, विपरिणतस्मिं वा वत्थुस्मिं न सोचति, ‘‘चक्खु मे विपरिणत’’न्ति न सोचति, ‘‘सोतं मे… घानं मे… जिव्हा मे… कायो मे… रूपा मे… सद्दा मे… गन्धा मे… रसा मे… फोट्ठब्बा मे… कुलं मे… गणो मे… आवासो मे… लाभो मे… यसो मे… पसंसा मे… सुखं मे… चीवरं मे… पिण्डपातो मे… सेनासनं मे… गिलानपच्‍चयभेसज्‍जपरिक्खारो मे… माता मे… पिता मे… भाता मे… भगिनी मे… पुत्तो मे… धीता मे… मित्ता मे… अमच्‍चा मे… ञातका मे… सालोहिता मे विपरिणता’’ति न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्‍जतीति – अतीतं नानुसोचति।

विवेकदस्सी फस्सेसूति। चक्खुसम्फस्सो सोतसम्फस्सो घानसम्फस्सो जिव्हासम्फस्सो कायसम्फस्सो मनोसम्फस्सो, अधिवचनसम्फस्सो पटिघसम्फस्सो, सुखवेदनीयो फस्सो दुक्खवेदनीयो फस्सो अदुक्खमसुखवेदनीयो फस्सो, कुसलो फस्सो अकुसलो फस्सो अब्याकतो फस्सो, कामावचरो फस्सो रूपावचरो फस्सो अरूपावचरो फस्सो, सुञ्‍ञतो फस्सो अनिमित्तो फस्सो अप्पणिहितो फस्सो, लोकियो फस्सो लोकुत्तरो फस्सो, अतीतो फस्सो अनागतो फस्सो पच्‍चुप्पन्‍नो फस्सो; यो एवरूपो फस्सो फुसना सम्फुसना सम्फुसितत्तं – अयं वुच्‍चति फस्सो।

विवेकदस्सी फस्सेसूति। चक्खुसम्फस्सं विवित्तं पस्सति अत्तेन वा अत्तनियेन वा निच्‍चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा, सोतसम्फस्सं विवित्तं पस्सति… घानसम्फस्सं विवित्तं पस्सति… जिव्हासम्फस्सं विवित्तं पस्सति… कायसम्फस्सं विवित्तं पस्सति… मनोसम्फस्सं विवित्तं पस्सति… अधिवचनसम्फस्सं विवित्तं पस्सति… पटिघसम्फस्सं विवित्तं पस्सति… सुखवेदनीयं फस्सं… दुक्खवेदनीयं फस्सं… अदुक्खमसुखवेदनीयं फस्सं… कुसलं फस्सं… अकुसलं फस्सं… अब्याकतं फस्सं… कामावचरं फस्सं… रूपावचरं फस्सं… अरूपावचरं फस्सं… लोकियं फस्सं विवित्तं पस्सति अत्तेन वा अत्तनियेन वा निच्‍चेन वा धुवेन वा सस्सतेन वा अविपरिणामधम्मेन वा।

अथ वा अतीतं फस्सं अनागतेहि च पच्‍चुप्पन्‍नेहि च फस्सेहि विवित्तं पस्सति, अनागतं फस्सं अतीतेहि च पच्‍चुप्पन्‍नेहि च फस्सेहि विवित्तं पस्सति, पच्‍चुप्पन्‍नं फस्सं अतीतेहि च अनागतेहि च फस्सेहि विवित्तं पस्सति। अथ वा ये ते फस्सा अरिया अनासवा लोकुत्तरा सुञ्‍ञतपटिसञ्‍ञुत्ता, ते फस्से विवित्ते पस्सति रागेन दोसेन मोहेन कोधेन उपनाहेन मक्खेन पळासेन इस्साय मच्छरियेन मायाय साठेय्येन थम्भेन सारम्भेन मानेन अतिमानेन मदेन पमादेन सब्बकिलेसेहि सब्बदुच्‍चरितेहि सब्बदरथेहि सब्बपरिळाहेहि सब्बसन्तापेहि सब्बाकुसलाभिसङ्खारेहि विवित्ते पस्सतीति – विवेकदस्सी फस्सेसु।

दिट्ठीसु च न नीयतीति। तस्स द्वासट्ठि दिट्ठिगतानि पहीनानि समुच्छिन्‍नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि। सो दिट्ठिया न यायति न नीयति न वुय्हति न संहरीयति; नपि तं दिट्ठिगतं सारतो पच्‍चेति न पच्‍चागच्छतीति – दिट्ठीसु च न नीयति।

तेनाह भगवा –

‘‘निरासत्ति अनागते, अतीतं नानुसोचति।

विवेकदस्सी फस्सेसु, दिट्ठीसु च न नीयती’’ति॥

८७.

पतिलीनो अकुहको, अपिहालु अमच्छरी।

अप्पगब्भो अजेगुच्छो, पेसुणेय्ये च नो युतो॥

पतिलीनो अकुहकोति। पतिलीनोति रागस्स पहीनत्ता पतिलीनो, दोसस्स पहीनत्ता पतिलीनो, मोहस्स पहीनत्ता पतिलीनो, कोधस्स… उपनाहस्स … मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स…पे॰… सब्बाकुसलाभिसङ्खारानं पहीनत्ता पतिलीनो। वुत्तञ्हेतं भगवता – ‘‘कथञ्‍च, भिक्खवे, भिक्खु पतिलीनो होति? इमस्स, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्‍नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो। एवं खो, भिक्खवे, भिक्खु पतिलीनो होती’’ति – पतिलीनो।

अकुहकोति तीणि कुहनवत्थूनि – पच्‍चयपटिसेवनसङ्खातं कुहनवत्थु, इरियापथसङ्खातं कुहनवत्थु, सामन्तजप्पनसङ्खातं कुहनवत्थु।

कतमं पच्‍चयपटिसेवनसङ्खातं कुहनवत्थु? इध गहपतिका भिक्खुं निमन्तेन्ति चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारेहि। सो पापिच्छो इच्छापकतो अत्थिको चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानं भिय्योकम्यतं उपादाय चीवरं पच्‍चक्खाति, पिण्डपातं पच्‍चक्खाति, सेनासनं पच्‍चक्खाति, गिलानपच्‍चयभेसज्‍जपरिक्खारं पच्‍चक्खाति। सो एवमाह – ‘‘किं समणस्स महग्घेन चीवरेन! एतं सारुप्पं यं समणो सुसाना वा सङ्कारकूटा वा पापणिका वा नन्तकानि उच्‍चिनित्वा सङ्घाटिं कत्वा धारेय्य। किं समणस्स महग्घेन पिण्डपातेन ! एतं सारुप्पं यं समणो उञ्छाचरियाय पिण्डियालोपेन जीविकं कप्पेय्य। किं समणस्स महग्घेन सेनासनेन! एतं सारुप्पं यं समणो रुक्खमूलिको वा अस्स सोसानिको वा अब्भोकासिको वा। किं समणस्स महग्घेन गिलानपच्‍चयभेसज्‍जपरिक्खारेन! एतं सारुप्पं यं समणो पूतिमुत्तेन वा हरितकीखण्डेन वा ओसधं करेय्या’’ति। तदुपादाय लूखं चीवरं धारेति, लूखं पिण्डपातं परिभुञ्‍जति, लूखं सेनासनं पटिसेवति , लूखं गिलानपच्‍चयभेसज्‍जपरिक्खारं पटिसेवति। तमेनं गहपतिका एवं जानन्ति – ‘‘अयं समणो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो धुतवादो’’ति भिय्यो भिय्यो निमन्तेन्ति चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारेहि। सो एवमाह – ‘‘तिण्णं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्‍ञं पसवति। सद्धाय सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्‍ञं पसवति, देय्यधम्मस्स सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्‍ञं पसवति, दक्खिणेय्यानं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्‍ञं पसवति। ‘तुम्हाकञ्‍चेवायं सद्धा अत्थि, देय्यधम्मो च संविज्‍जति, अहञ्‍च पटिग्गाहको। सचेहं न पटिग्गहेस्सामि, एवं तुम्हे पुञ्‍ञेन परिबाहिरा भविस्सन्ति। न मय्हं इमिना अत्थो। अपि च तुम्हाकंयेव अनुकम्पाय पटिग्गण्हामी’’’ति। तदुपादाय बहुम्पि चीवरं पटिग्गण्हाति, बहुम्पि पिण्डपातं पटिग्गण्हाति, बहुम्पि गिलानपच्‍चयभेसज्‍जपरिक्खारं पटिग्गण्हाति। या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं पच्‍चयपटिसेवनसङ्खातं कुहनवत्थु।

कतमं इरियापथसङ्खातं कुहनवत्थु? इधेकच्‍चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो, ‘‘एवं मं जनो सम्भावेस्सती’’ति, गमनं सण्ठपेति ठानं सण्ठपेति निसज्‍जं सण्ठपेति सयनं सण्ठपेति, पणिधाय गच्छति पणिधाय तिट्ठति पणिधाय निसीदति पणिधाय सेय्यं कप्पेति, समाहितो विय गच्छति समाहितो विय तिट्ठति समाहितो विय निसीदति समाहितो विय सेय्यं कप्पेति, आपाथकज्झायीव होति। या एवरूपा इरियापथस्स ठपना आठपना [अट्ठपना (सी॰)] सण्ठपना भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं इरियापथसङ्खातं कुहनवत्थु।

कतमं सामन्तजप्पनसङ्खातं कुहनवत्थु? इधेकच्‍चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो, ‘‘एवं मं जनो सम्भावेस्सती’’ति, अरियधम्मसन्‍निस्सितं वाचं भासति। ‘‘यो एवरूपं चीवरं धारेति सो समणो महेसक्खो’’ति भणति; ‘‘यो एवरूपं पत्तं धारेति… लोहथालकं धारेति… धम्मकरणं धारेति… परिसावनं धारेति… कुञ्‍चिकं धारेति… उपाहनं धारेति… कायबन्धनं धारेति… आयोगं धारेति सो समणो महेसक्खो’’ति भणति; ‘‘यस्स एवरूपो उपज्झायो सो समणो महेसक्खो’’ति भणति; ‘‘यस्स एवरूपो आचरियो… एवरूपा समानुपज्झायका… समानाचरियका… मित्ता… सन्दिट्ठा… सम्भत्ता… सहाया सो समणो महेसक्खो’’ति भणति; ‘‘यो एवरूपे विहारे वसति सो समणो महेसक्खो’’ति भणति; ‘‘यो एवरूपे अड्ढयोगे वसति… पासादे वसति… हम्मिये वसति… गुहायं वसति… लेणे वसति… कुटिया वसति… कूटागारे वसति… अट्टे वसति … माळे वसति… उद्दण्डे वसति… उपट्ठानसालायं वसति… मण्डपे वसति… रुक्खमूले वसति, सो समणो महेसक्खो’’ति भणति।

अथ वा कोरजिककोरजिको [कोरञ्‍जिककोरञ्‍जिको (सी॰)] भाकुटिकभाकुटिको कुहककुहको लपकलपको मुखसम्भाविको, ‘‘अयं समणो इमासं एवरूपानं सन्तानं विहारसमापत्तीनं लाभी’’ति तादिसं गम्भीरं गूळ्हं निपुणं पटिच्छन्‍नं लोकुत्तरं सुञ्‍ञतापटिसंयुत्तं कथं कथेसि। या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं – इदं सामन्तजप्पनसङ्खातं कुहनवत्थु। यस्सिमानि तीणि कुहनवत्थूनि पहीनानि समुच्छिन्‍नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि, सो वुच्‍चति अकुहकोति – पतिलीनो अकुहको।

अपिहालु अमच्छरीति। पिहा वुच्‍चति तण्हा। यो रागो सारागो…पे॰… अभिज्झा लोभो अकुसलमूलं। यस्सेसा पिहा तण्हा पहीना समुच्छिन्‍ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्‍चति अपिहालु। सो रूपे न पिहेति, सद्दे… गन्धे… रसे… फोट्ठब्बे… कुलं… गणं… आवासं… लाभं… यसं… पसंसं… सुखं… चीवरं… पिण्डपातं… सेनासनं… गिलानपच्‍चयभेसज्‍जपरिक्खारं… कामधातुं… रूपधातुं… अरूपधातुं… कामभवं… रूपभवं… अरूपभवं… सञ्‍ञाभवं… असञ्‍ञाभवं … नेवसञ्‍ञानासञ्‍ञाभवं… एकवोकारभवं… चतुवोकारभवं… पञ्‍चवोकारभवं… अतीतं… अनागतं… पच्‍चुप्पन्‍नं… दिट्ठसुतमुतविञ्‍ञातब्बे धम्मे न पिहेति न इच्छति न सादियति न पत्थेति नाभिजप्पतीति – अपिहालु। अमच्छरीति पञ्‍च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं। यं एवरूपं मच्छरं मच्छरायना मच्छरायितत्तं वेविच्छं कदरियं कटुकञ्‍चुकता अग्गहितत्तं चित्तस्स – इदं वुच्‍चति मच्छरियं। अपि च खन्धमच्छरियम्पि मच्छरियं, धातुमच्छरियम्पि मच्छरियं, आयतनमच्छरियम्पि मच्छरियं गाहो – इदं वुच्‍चति मच्छरियं। यस्सेतं मच्छरियं पहीनं समुच्छिन्‍नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढं, सो वुच्‍चति अमच्छरीति – अपिहालु अमच्छरी।

अप्पगब्भो अजेगुच्छोति। पागब्भियन्ति तीणि पागब्भियानि – कायिकं पागब्भियं, वाचसिकं पागब्भियं, चेतसिकं पागब्भियं। कतमं कायिकं पागब्भियं? इधेकच्‍चो सङ्घगतोपि कायिकं पागब्भियं दस्सेति, गणगतोपि कायिकं पागब्भियं दस्सेति, भोजनसालायम्पि कायिकं पागब्भियं दस्सेति, जन्ताघरेपि कायिकं पागब्भियं दस्सेति, उदकतित्थेपि कायिकं पागब्भियं दस्सेति, अन्तरघरं पविसन्तोपि कायिकं पागब्भियं दस्सेति, अन्तरघरं पविट्ठोपि कायिकं पागब्भियं दस्सेति।

कथं सङ्घगतो कायिकं पागब्भियं दस्सेति? इधेकच्‍चो सङ्घगतो अचित्तीकारकतो [अचित्तिकारकतो (स्या॰ क॰)] थेरे भिक्खू घट्टयन्तोपि तिट्ठति, घट्टयन्तोपि निसीदति, पुरतोपि तिट्ठति, पुरतोपि निसीदति, उच्‍चेपि आसने निसीदति, ससीसं पारुपित्वापि निसीदति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति। एवं सङ्घगतो कायिकं पागब्भियं दस्सेति।

कथं गणगतो कायिकं पागब्भियं दस्सेति? इधेकच्‍चो गणगतो अचित्तीकारकतो थेरानं भिक्खूनं अनुपाहनानं चङ्कमन्तानं सउपाहनो चङ्कमति, नीचे चङ्कमे चङ्कमन्तानं उच्‍चे चङ्कमे चङ्कमति, छमाय चङ्कमन्तानं चङ्कमे चङ्कमति, घट्टयन्तोपि तिट्ठति, घट्टयन्तोपि निसीदति, पुरतोपि तिट्ठति, पुरतोपि निसीदति, उच्‍चेपि आसने निसीदति, ससीसं पारुपित्वा निसीदति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति। एवं गणगतो कायिकं पागब्भियं दस्सेति।

कथं भोजनसालायं कायिकं पागब्भियं दस्सेति? इधेकच्‍चो भोजनसालायं अचित्तीकारकतो थेरे भिक्खू अनुपखज्‍ज निसीदति, नवेपि भिक्खू आसनेन पटिबाहति, घट्टयन्तोपि तिट्ठति, घट्टयन्तोपि निसीदति, पुरतोपि तिट्ठति, पुरतोपि निसीदति, उच्‍चेपि आसने निसीदति, ससीसं पारुपित्वापि निसीदति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति। एवं भोजनसालायं कायिकं पागब्भियं दस्सेति।

कथं जन्ताघरे कायिकं पागब्भियं दस्सेति? इधेकच्‍चो जन्ताघरे अचित्तीकारकतो थेरे भिक्खू घट्टयन्तोपि तिट्ठति, घट्टयन्तोपि निसीदति, पुरतोपि तिट्ठति, पुरतोपि निसीदति, उच्‍चेपि आसने निसीदति , अनापुच्छम्पि अनज्झिट्ठोपि कट्ठं पक्खिपति, द्वारम्पि पिदहति, बाहाविक्खेपकोपि भणति। एवं जन्ताघरे कायिकं पागब्भियं दस्सेति।

कथं उदकतित्थे कायिकं पागब्भियं दस्सेति? इधेकच्‍चो उदकतित्थे अचित्तीकारकतो थेरे भिक्खू घट्टयन्तोपि ओतरति, पुरतोपि ओतरति, घट्टयन्तोपि न्हायति [नहायति (सी॰)], पुरतोपि न्हायति , उपरितोपि न्हायति, घट्टयन्तोपि उत्तरति, पुरतोपि उत्तरति, उपरितोपि उत्तरति। एवं उदकतित्थे कायिकं पागब्भियं दस्सेति।

कथं अन्तरघरं पविसन्तो कायिकं पागब्भियं दस्सेति? इधेकच्‍चो अन्तरघरं पविसन्तो अचित्तीकारकतो थेरे भिक्खू घट्टयन्तोपि गच्छति, पुरतोपि गच्छति, वोक्‍कम्मापि थेरानं भिक्खूनं पुरतो पुरतो गच्छति। एवं अन्तरघरं पविसन्तो कायिकं पागब्भियं दस्सेति।

कथं अन्तरघरं पविट्ठो कायिकं पागब्भियं दस्सेति? इधेकच्‍चो अन्तरघरं पविट्ठो, ‘‘न पविस [पविसथ (सी॰) एवमञ्‍ञेसु पदद्वयेसुपि], भन्ते’’ति वुच्‍चमानो पविसति, ‘‘न तिट्ठ, भन्ते’’ति वुच्‍चमानो तिट्ठति, ‘‘न निसीद, भन्ते’’ति वुच्‍चमानो निसीदति, अनोकासम्पि पविसति, अनोकासेपि तिट्ठति, अनोकासेपि निसीदति, यानिपि तानि होन्ति कुलानं ओवरकानि गूळ्हानि च पटिच्छन्‍नानि च। यत्थ कुलित्थियो कुलधीतरो कुलसुण्हायो कुलकुमारियो निसीदन्ति, तत्थपि सहसा पविसति कुमारकस्सपि सिरं परामसति। एवं अन्तरघरं पविट्ठो कायिकं पागब्भियं दस्सेति – इदं कायिकं पागब्भियं दस्सेति।

कतमं वाचसिकं पागब्भियं दस्सेति? इधेकच्‍चो सङ्घगतोपि वाचसिकं पागब्भियं दस्सेति, गणगतोपि वाचसिकं पागब्भियं दस्सेति, अन्तरघरं पविट्ठोपि वाचसिकं पागब्भियं दस्सेति।

कथं सङ्घगतो वाचसिकं पागब्भियं दस्सेति? इधेकच्‍चो सङ्घगतो अचित्तीकारकतो थेरे भिक्खू अनापुच्छं वा अनज्झिट्ठो वा आरामगतानं भिक्खूनं धम्मं भणति, पञ्हं विसज्‍जेति, पातिमोक्खं उद्दिसति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति। एवं सङ्घगतो वाचसिकं पागब्भियं दस्सेति।

कथं गणगतो वाचसिकं पागब्भियं दस्सेति? इधेकच्‍चो गणगतो अचित्तीकारकतो थेरे भिक्खू अनापुच्छं वा अनज्झिट्ठो वा आरामगतानं भिक्खूनं धम्मं भणति, पञ्हं विसज्‍जेति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति। आरामगतानं भिक्खुनीनं उपासकानं उपासिकानं धम्मं भणति, पञ्हं विसज्‍जेति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति। एवं गणगतो वाचसिकं पागब्भियं दस्सेति।

कथं अन्तरघरं पविट्ठो वाचसिकं पागब्भियं दस्सेति? इधेकच्‍चो अन्तरघरं पविट्ठो इत्थिं वा कुमारिं वा एवमाह – ‘‘इत्थंनामे इत्थंगोत्ते किं अत्थि? यागु अत्थि, भत्तं अत्थि, खादनीयं अत्थि। किं पिविस्साम, किं भुञ्‍जिस्साम, किं खादिस्साम? किं वा अत्थि, किं वा मे दस्सथा’’ति विप्पलपति, या एवरूपा वाचा पलापो विप्पलापो लालप्पो लालप्पना लालप्पितत्तं। एवं अन्तरघरं पविट्ठो वाचसिकं पागब्भियं दस्सेति – इदं वाचसिकं पागब्भियं।

कतमं चेतसिकं पागब्भियं? इधेकच्‍चो न उच्‍चा कुला पब्बजितो समानो उच्‍चा कुला पब्बजितेन सद्धिं सदिसं अत्तानं दहति चित्तेन, न महाकुला पब्बजितो समानो महाकुला पब्बजितेन सद्धिं सदिसं अत्तानं दहति चित्तेन, न महाभोगकुला पब्बजितो समानो महाभोगकुला पब्बजितेन सद्धिं सदिसं अत्तानं दहति चित्तेन, न उळारभोगकुला पब्बजितो समानो… न सुत्तन्तिको समानो सुत्तन्तिकेन सद्धिं सदिसं अत्तानं दहति चित्तेन, न विनयधरो समानो… न धम्मकथिको समानो… न आरञ्‍ञिको समानो… न पिण्डपातिको समानो… न पंसुकूलिको समानो… न तेचीवरिको समानो… न सपदानचारिको समानो… न खलुपच्छाभत्तिको समानो… न नेसज्‍जिको समानो… न यथासन्थतिको समानो… न पठमस्स झानस्स लाभी समानो पठमस्स झानस्स लाभिना सद्धिं सदिसं अत्तानं दहति चित्तेन…पे॰… न नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया लाभी समानो नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया लाभिना सद्धिं सदिसं अत्तानं दहति चित्तेन – इदं चेतसिकं पागब्भियं। यस्सिमानि तीणि पागब्भियानि पहीनानि समुच्छिन्‍नानि वूपसन्तानि पटिपस्सद्धानि अभब्बुप्पत्तिकानि ञाणग्गिना दड्ढानि, सो वुच्‍चति अप्पगब्भोति – अप्पगब्भो।

अजेगुच्छोति । अत्थि पुग्गलो जेगुच्छो, अत्थि अजेगुच्छो। कतमो च पुग्गलो जेगुच्छो? इधेकच्‍चो पुग्गलो दुस्सीलो होति पापधम्मो असुचिसङ्कस्सरसमाचारो पटिच्छन्‍नकम्मन्तो अस्समणो समणपटिञ्‍ञो अब्रह्मचारी ब्रह्मचारिपटिञ्‍ञो अन्तोपूति अवस्सुतो कसम्बुजातो – अयं वुच्‍चति पुग्गलो जेगुच्छो। अथ वा कोधनो होति उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्‍जति कुप्पति ब्यापज्‍जति पतिट्ठीयति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति – अयं वुच्‍चति पुग्गलो जेगुच्छो। अथ वा कोधनो होति उपनाही, मक्खी होति पळासी, इस्सुकी होति मच्छरी, सठो होति मायावी , थद्धो होति अतिमानी, पापिच्छो होति मिच्छादिट्ठि [मिच्छादिट्ठी (सी॰)], सन्दिट्ठिपरामासी होति आदानग्गाही दुप्पटिनिस्सग्गी – अयं वुच्‍चति पुग्गलो जेगुच्छो।

कतमो च पुग्गलो अजेगुच्छो? इध भिक्खु सीलवा होति पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्‍नो अणुमत्तेसु वज्‍जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु – अयं वुच्‍चति पुग्गलो अजेगुच्छो। अथ वा अक्‍कोधनो होति अनुपायासबहुलो, बहुम्पि वुत्तो समानो न अभिसज्‍जति न कुप्पति न ब्यापज्‍जति न पतिट्ठीयति, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति – अयं वुच्‍चति पुग्गलो अजेगुच्छो। अथ वा अक्‍कोधनो होति अनुपनाही, अमक्खी होति अपळासी, अनिस्सुकी होति अमच्छरी, असठो होति अमायावी, अथद्धो होति अनतिमानी , न पापिच्छो होति न मिच्छादिट्ठि, असन्दिट्ठिपरामासी होति अनादानग्गाही सुप्पटिनिस्सग्गी – अयं वुच्‍चति पुग्गलो अजेगुच्छो। सब्बे बालपुथुज्‍जना जेगुच्छा, पुथुज्‍जनकल्याणकं उपादाय अट्ठ अरियपुग्गला अजेगुच्छाति – अप्पगब्भो अजेगुच्छो।

पेसुणेय्ये च नो युतोति। पेसुञ्‍ञन्ति इधेकच्‍चो पिसुणवाचो होति, इतो सुत्वा अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा इमेसं अक्खाता अमूसं भेदाय। इति समग्गानं वा भेत्ता [भेदो (क॰)], भिन्‍नानं वा अनुप्पदाता, वग्गारामो, वग्गरतो, वग्गनन्दी, वग्गकरणिं वाचं भासिता होति – इदं वुच्‍चति पेसुञ्‍ञं।

अपि च द्वीहि कारणेहि पेसुञ्‍ञं उपसंहरति – पियकम्यताय वा, भेदाधिप्पायेन [भेदाधिप्पायो (बहूसु)] वा। कथं पियकम्यताय पेसुञ्‍ञं उपसंहरति? इमस्स पियो भविस्सामि, मनापो भविस्सामि, विस्सासिको भविस्सामि, अब्भन्तरिको भविस्सामि, सुहदयो भविस्सामीति। एवं पियकम्यताय पेसुञ्‍ञं उपसंहरति। कथं भेदाधिप्पायेन पेसुञ्‍ञं उपसंहरति? ‘‘कथं इमे नाना अस्सु विना अस्सु वग्गा अस्सु द्वेधा अस्सु द्वेज्झा अस्सु द्वे पक्खा अस्सु भिज्‍जेय्युं न समागच्छेय्युं दुक्खं न फासु [अफासुं (सी॰)] विहरेय्यु’’न्ति। एवं भेदाधिप्पायेन पेसुञ्‍ञं उपसंहरति। यस्सेतं पेसुञ्‍ञं पहीनं समुच्छिन्‍नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढं, सो पेसुञ्‍ञे नो युतो न युत्तो न पयुत्तो न सम्मायुत्तोति – पेसुणेय्ये च नो युतो।

तेनाह भगवा –

‘‘पतिलीनो अकुहको, अपिहालु अमच्छरी।

अप्पगब्भो अजेगुच्छो, पेसुणेय्ये च नो युतो’’ति॥

८८.

सातियेसु अनस्सावी, अतिमाने च नो युतो।

सण्हो च पटिभानवा, न सद्धो न विरज्‍जति॥

सातियेसु अनस्सावीति। सातिया वुच्‍चन्ति पञ्‍च कामगुणा। किंकारणा सातिया वुच्‍चन्ति पञ्‍च कामगुणा? येभुय्येन देवमनुस्सा पञ्‍च कामगुणे इच्छन्ति सातियन्ति पत्थयन्ति पिहयन्ति अभिजप्पन्ति, तंकारणा सातिया वुच्‍चन्ति पञ्‍च कामगुणा। येसं एसा सातिया तण्हा अप्पहीना तेसं चक्खुतो रूपतण्हा सवति आसवति [पसवति (स्या॰)] सन्दति पवत्तति, सोततो सद्दतण्हा… घानतो गन्धतण्हा… जिव्हातो रसतण्हा… कायतो फोट्ठब्बतण्हा… मनतो धम्मतण्हा सवति आसवति सन्दति पवत्तति। येसं एसा सातिया तण्हा पहीना समुच्छिन्‍ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा तेसं चक्खुतो रूपतण्हा न सवति नासवति [न पसवति (स्या॰)] न सन्दति न पवत्तति , सोततो सद्दतण्हा…पे॰… मनतो धम्मतण्हा न सवति नासवति न सन्दति न पवत्ततीति – सातियेसु अनस्सावी।

अतिमाने च नो युतोति। कतमो अतिमानो? इधेकच्‍चो परं अतिमञ्‍ञति जातिया वा गोत्तेन वा…पे॰… अञ्‍ञतरञ्‍ञतरेन वा वत्थुना। यो एवरूपो मानो मञ्‍ञना मञ्‍ञितत्तं उन्‍नति उन्‍नमो धजो सम्पग्गाहो केतुकम्यता चित्तस्स – अयं वुच्‍चति अतिमानो। यस्सेसो अतिमानो पहीनो समुच्छिन्‍नो वूपसन्तो पटिपस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो, सो अतिमाने च नो युतो न युत्तो नप्पयुत्तो न सम्मायुत्तोति – अतिमाने च नो युतो।

सण्हो च पटिभानवाति। सण्होति सण्हेन कायकम्मेन समन्‍नागतोति सण्हो, सण्हेन वचीकम्मेन… सण्हेन मनोकम्मेन समन्‍नागतोति सण्हो, सण्हेहि सतिपट्ठानेहि समन्‍नागतोति सण्हो, सण्हेहि सम्मप्पधानेहि… सण्हेहि इद्धिपादेहि… सण्हेहि इन्द्रियेहि… सण्हेहि बलेहि… सण्हेहि बोज्झङ्गेहि समन्‍नागतोति सण्हो, सण्हेन अरियेन अट्ठङ्गिकेन मग्गेन समन्‍नागतोति – सण्हो।

पटिभानवाति तयो पटिभानवन्तो – परियत्तिपटिभानवा, परिपुच्छापटिभानवा, अधिगमपटिभानवा। कतमो परियत्तिपटिभानवा? इधेकच्‍चस्स पकतिया परियापुटं होति – सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्‍लं, तस्स परियत्तिं निस्साय पटिभायति – अयं परियत्तिपटिभानवा। कतमो परिपुच्छापटिभानवा? इधेकच्‍चो परिपुच्छिता [परिपुच्छितं (सी॰), परिपुच्छको (स्या॰)] होति अत्तत्थे च ञायत्थे च लक्खणे च कारणे च ठानाठाने च, तस्स तं परिपुच्छं निस्साय पटिभायति – अयं परिपुच्छापटिभानवा। कतमो अधिगमपटिभानवा? इधेकच्‍चस्स अधिगता होन्ति चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्‍चिन्द्रियानि पञ्‍च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो चत्तारो अरियमग्गा चत्तारि सामञ्‍ञफलानि चतस्सो पटिसम्भिदायो छ अभिञ्‍ञायो, तस्स अत्थो ञातो धम्मो ञातो निरुत्ति ञाता, अत्थे ञाते अत्थो पटिभायति , धम्मे ञाते धम्मो पटिभायति, निरुत्तिया ञाताय निरुत्ति पटिभायति; इमेसु तीसु ञाणेसु ञाणं पटिभानपटिसम्भिदा। इमाय पटिभानपटिसम्भिदाय उपेतो समुपेतो उपगतो समुपगतो उपपन्‍नो समुपपन्‍नो समन्‍नागतो सो वुच्‍चति पटिभानवा। यस्स परियत्ति नत्थि, परिपुच्छा नत्थि, अधिगमो नत्थि, किं तस्स पटिभायिस्सतीति – सण्हो च पटिभानवा।

न सद्धो न विरज्‍जतीति। न सद्धोति सामं सयं अभिञ्‍ञातं अत्तपच्‍चक्खं धम्मं न कस्सचि सद्दहति अञ्‍ञस्स समणस्स वा ब्राह्मणस्स वा देवस्स वा मारस्स वा ब्रह्मुनो वा। ‘‘सब्बे सङ्खारा अनिच्‍चा’’ति सामं सयं अभिञ्‍ञातं…पे॰… ‘‘सब्बे सङ्खारा दुक्खा’’ति… ‘‘सब्बे धम्मा अनत्ता’’ति… ‘‘अविज्‍जापच्‍चया सङ्खारा’’ति…पे॰… ‘‘जातिपच्‍चया जरामरण’’न्ति… ‘‘अविज्‍जानिरोधा सङ्खारनिरोधो’’ति…पे॰… ‘‘जातिनिरोधा जरामरणनिरोधो’’ति… ‘‘इदं दुक्ख’’न्ति…पे॰… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति… ‘‘इमे आसवा’’ति…पे॰… ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति… ‘‘इमे धम्मा अभिञ्‍ञेय्या’’ति…पे॰… ‘‘इमे धम्मा सच्छिकातब्बा’’ति सामं सयं अभिञ्‍ञातं…पे॰… छन्‍नं फस्सायतनानं समुदयञ्‍च अत्थङ्गमञ्‍च अस्सादञ्‍च आदीनवञ्‍च निस्सरणञ्‍च, पञ्‍चन्‍नं उपादानक्खन्धानं समुदयञ्‍च…पे॰… चतुन्‍नं महाभूतानं समुदयञ्‍च अत्थङ्गमञ्‍च अस्सादञ्‍च आदीनवञ्‍च निस्सरणञ्‍च सामं सयं अभिञ्‍ञातं…पे॰… ‘‘यं किञ्‍चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति सामं सयं अभिञ्‍ञातं अत्तपच्‍चक्खं धम्मं न कस्सचि सद्दहति अञ्‍ञस्स समणस्स वा ब्राह्मणस्स वा देवस्स वा मारस्स वा ब्रह्मुनो वा [ब्रह्मुनो वा…पे॰… (सी॰ क॰)]।

वुत्तञ्हेतं भगवता – ‘‘सद्दहसि त्वं, सारिपुत्त, सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायनं अमतपरियोसानं; वीरियिन्द्रियं… सतिन्द्रियं… समाधिन्द्रियं… पञ्‍ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायनं अमतपरियोसान’’न्ति?

‘‘न ख्वाहं एत्थ, भन्ते, भगवतो सद्धाय गच्छामि सद्धिन्द्रियं… वीरियिन्द्रियं… सतिन्द्रियं… समाधिन्द्रियं… पञ्‍ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायनं अमतपरियोसानं। येसं नूनेतं, भन्ते , अञ्‍ञातं अस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्‍ञाय, ते तत्थ परेसं सद्धाय गच्छेय्युं सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायनं अमतपरियोसानं। वीरियिन्द्रियं… सतिन्द्रियं… समाधिन्द्रियं … पञ्‍ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायनं अमतपरियोसानं। येसञ्‍च खो एतं, भन्ते, ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्‍ञाय, निक्‍कङ्खा ते तत्थ निब्बिचिकिच्छा। सद्धिन्द्रियं… वीरियिन्द्रियं… सतिन्द्रियं… समाधिन्द्रियं… पञ्‍ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायनं अमतपरियोसानं। मय्हञ्‍च खो, एतं भन्ते, ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्‍ञाय, निक्‍कङ्खोहं तत्थ निब्बिचिकिच्छो। सद्धिन्द्रियं… वीरियिन्द्रियं… सतिन्द्रियं… समाधिन्द्रियं… पञ्‍ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायनं अमतपरियोसान’’न्ति।

‘‘साधु साधु, सारिपुत्त! येसञ्हेतं, सारिपुत्त, अञ्‍ञातं अस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्‍ञाय, ते तत्थ परेसं सद्धाय गच्छेय्युं सद्धिन्द्रियं…पे॰… पञ्‍ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायनं अमतपरियोसानन्ति।

‘‘अस्सद्धो अकतञ्‍ञू च, सन्धिच्छेदो च यो नरो।

हतावकासो वन्तासो, स वे उत्तमपोरिसो’’ति॥

न सद्धो न विरज्‍जतीति। सब्बे बालपुथुज्‍जना रज्‍जन्ति, पुथुज्‍जनकल्याणकं उपादाय सत्त सेक्खा विरज्‍जन्ति। अरहा नेव रज्‍जति नो विरज्‍जति, विरत्तो सो खया रागस्स वीतरागत्ता खया दोसस्स वीतदोसत्ता, खया मोहस्स वीतमोहत्ता। सो वुट्ठवासो चिण्णचरणो…पे॰… जातिमरणसंसारो नत्थि तस्स पुनब्भवोति – न सद्धो न विरज्‍जति।

तेनाह भगवा –

‘‘सातियेसु अनस्सावी, अतिमाने च नो युतो।

सण्हो च पटिभानवा, न सद्धो न विरज्‍जती’’ति॥

८९.

लाभकम्या न सिक्खति, अलाभे च न कुप्पति।

अविरुद्धो च तण्हाय, रसेसु [रसे च (सी॰ स्या॰)] नानुगिज्झति॥

लाभकम्या न सिक्खति, अलाभे च न कुप्पतीति। कथं लाभकम्या सिक्खति? इध, भिक्खवे, भिक्खु भिक्खुं पस्सति लाभिं चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानं। तस्स एवं होति – ‘‘केन नु खो अयमायस्मा लाभी चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारान’’न्ति? तस्स एवं होति – ‘‘अयं खो आयस्मा सुत्तन्तिको, तेनायमायस्मा लाभी चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारान’’न्ति। सो लाभहेतु लाभपच्‍चया लाभकारणा लाभाभिनिब्बत्तिया लाभं परिपाचेन्तो सुत्तन्तं परियापुणाति। एवम्पि लाभकम्या सिक्खति।

अथ वा भिक्खु भिक्खुं पस्सति लाभिं चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानं। तस्स एवं होति – ‘‘केन नु खो अयमायस्मा लाभी चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारान’’न्ति? तस्स एवं होति – ‘‘अयं खो आयस्मा विनयधरो…पे॰… धम्मकथिको… आभिधम्मिको, तेनायमायस्मा लाभी चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारान’’न्ति। सो लाभहेतु लाभपच्‍चया लाभकारणा लाभाभिनिब्बत्तिया लाभं परिपाचेन्तो अभिधम्मं परियापुणाति। एवम्पि लाभकम्या सिक्खति।

अथ वा भिक्खु भिक्खुं पस्सति लाभिं चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानं। तस्स एवं होति – ‘‘केन नु खो अयमायस्मा लाभी चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारान’’न्ति? तस्स एवं होति – ‘‘अयं खो आयस्मा आरञ्‍ञिको… पिण्डपातिको… पंसुकूलिको… तेचीवरिको… सपदानचारिको… खलुपच्छाभत्तिको… नेसज्‍जिको… यथासन्थतिको, तेनायमायस्मा लाभी चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारान’’न्ति। सो लाभहेतु लाभपच्‍चया लाभकारणा लाभाभिनिब्बत्तिया लाभं परिपाचेन्तो आरञ्‍ञिको होति…पे॰… यथासन्थतिको होति। एवम्पि लाभकम्या सिक्खति।

कथं न लाभकम्या सिक्खति? इध भिक्खु न लाभहेतु, न लाभपच्‍चया, न लाभकारणा, न लाभाभिनिब्बत्तिया, न लाभं परिपाचेन्तो, यावदेव अत्तदमत्थाय अत्तसमत्थाय अत्तपरिनिब्बापनत्थाय सुत्तन्तं परियापुणाति, विनयं परियापुणाति, अभिधम्मं परियापुणाति। एवम्पि न लाभकम्या सिक्खति।

अथ वा भिक्खु न लाभहेतु, न लाभपच्‍चया, न लाभकारणा, न लाभाभिनिब्बत्तिया, न लाभं परिपाचेन्तो, यावदेव अप्पिच्छञ्‍ञेव [अप्पिच्छंयेव (सी॰)] निस्साय सन्तुट्ठिञ्‍ञेव निस्साय सल्‍लेखञ्‍ञेव निस्साय पविवेकञ्‍ञेव निस्साय इदमत्थितञ्‍ञेव [इदमत्थिकतञ्‍ञेव (सी॰)] निस्साय आरञ्‍ञिको होति, पिण्डपातिको होति, पंसुकूलिको होति, तेचीवरिको होति , सपदानचारिको होति, खलुपच्छाभत्तिको होति, नेसज्‍जिको होति, यथासन्थतिको होति। एवम्पि न लाभकम्या सिक्खतीति – लाभकम्या न सिक्खति।

अलाभे च न कुप्पतीति। कथं अलाभे कुप्पति? इधेकच्‍चो ‘‘कुलं वा न लभामि, गणं वा न लभामि, आवासं वा न लभामि, लाभं वा न लभामि, यसं वा न लभामि, पसंसं वा न लभामि, सुखं वा न लभामि, चीवरं वा न लभामि, पिण्डपातं वा न लभामि, सेनासनं वा न लभामि, गिलानपच्‍चयभेसज्‍जपरिक्खारं वा न लभामि, गिलानुपट्ठाकं वा न लभामि, अप्पञ्‍ञातोम्ही’’ति कुप्पति ब्यापज्‍जति पतिट्ठीयति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। एवं अलाभे कुप्पति।

कथं अलाभे न कुप्पति? इध भिक्खु ‘‘कुलं वा न लभामि गणं वा न लभामि…पे॰… अप्पञ्‍ञातोम्ही’’ति न कुप्पति न ब्यापज्‍जति न पतिट्ठीयति, न कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। एवं अलाभे न कुप्पतीति – लाभकम्या न सिक्खति अलाभे च न कुप्पति।

अविरुद्धो च तण्हाय, रसेसु नानुगिज्झतीति। विरुद्धोति यो चित्तस्स आघातो पटिघातो, पटिघं पटिविरोधो, कोपो पकोपो सम्पकोपो, दोसो पदोसो सम्पदोसो, चित्तस्स ब्यापत्ति मनोपदोसो, कोधो कुज्झना कुज्झितत्तं, दोसो दुस्सना दुस्सितत्तं, ब्यापत्ति ब्यापज्‍जना ब्यापज्‍जितत्तं विरोधो पटिविरोधो, चण्डिक्‍कं, असुरोपो, अनत्तमनता चित्तस्स – अयं वुच्‍चति विरोधो। यस्सेसो विरोधो पहीनो समुच्छिन्‍नो वूपसन्तो पटिपस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो, सो वुच्‍चति अविरुद्धो। तण्हाति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा। रसोति मूलरसो खन्धरसो तचरसो पत्तरसो पुप्फरसो फलरसो, अम्बिलं मधुरं तित्तकं कटुकं लोणिकं खारिकं लम्बिकं [लपिलं (सी॰), लम्बिलं (स्या॰), लबिलं (क॰), आयतनविभङ्गे] कसावो सादु असादु सीतं उण्हं। सन्तेके समणब्राह्मणा रसगिद्धा। ते जिव्हग्गेन रसग्गानि परियेसन्ता आहिण्डन्ति, ते अम्बिलं लभित्वा अनम्बिलं परियेसन्ति, अनम्बिलं लभित्वा अम्बिलं परियेसन्ति; मधुरं लभित्वा अमधुरं परियेसन्ति, अमधुरं लभित्वा मधुरं परियेसन्ति; तित्तकं लभित्वा अतित्तकं परियेसन्ति, अतित्तकं लभित्वा तित्तकं परियेसन्ति; कटुकं लभित्वा अकटुकं परियेसन्ति, अकटुकं लभित्वा कटुकं परियेसन्ति; लोणिकं लभित्वा अलोणिकं परियेसन्ति, अलोणिकं लभित्वा लोणिकं परियेसन्ति; खारिकं लभित्वा अखारिकं परियेसन्ति, अखारिकं लभित्वा खारिकं परियेसन्ति; लम्बिकं लभित्वा कसावं परियेसन्ति , कसावं लभित्वा लम्बिकं परियेसन्ति; सादुं लभित्वा असादुं परियेसन्ति, असादुं लभित्वा सादुं परियेसन्ति; सीतं लभित्वा उण्हं परियेसन्ति, उण्हं लभित्वा सीतं परियेसन्ति। ते यं यं लभित्वा तेन तेन न सन्तुस्सन्ति अपरापरं परियेसन्ति, मनापिकेसु रसेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्‍ना लग्गा लग्गिता पलिबुद्धा। यस्सेसा रसतण्हा पहीना समुच्छिन्‍ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो पटिसङ्खा योनिसो आहारं आहारेति – ‘‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय। इति पुराणञ्‍च वेदनं पटिहङ्खामि, नवञ्‍च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्‍जता च फासुविहारो चा’’ति।

यथा वनं आलिम्पेय्य यावदेव रोपनत्थाय, यथा वा पन अक्खं अब्भञ्‍जेय्य यावदेव भारस्स नित्थरणत्थाय, यथा वा पन पुत्तमंसं आहारं आहरेय्य यावदेव कन्तारस्स नित्थरणत्थाय; एवमेव भिक्खु पटिसङ्खा योनिसो आहारं आहारेति – ‘‘नेव दवाय…पे॰… फासुविहारो चा’’ति। रसतण्हं पजहति विनोदेति ब्यन्तिं करोति अनभावं गमेति, रसतण्हाय आरतो अस्स विरतो पटिविरतो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्‍ञुत्तो विमरियादिकतेन चेतसा विहरतीति – अविरुद्धो च तण्हाय रसेसु नानुगिज्झति।

तेनाह भगवा –

‘‘लाभकम्या न सिक्खति, अलाभे च न कुप्पति।

अविरुद्धो च तण्हाय, रसेसु नानुगिज्झती’’ति॥

९०.

उपेक्खको सदा सतो, न लोके मञ्‍ञते समं।

न विसेसी न नीचेय्यो, तस्स नो सन्ति उस्सदा॥

उपेक्खको सदा सतोति। उपेक्खकोति छळङ्गुपेक्खाय समन्‍नागतो। चक्खुना रूपं दिस्वा नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। सोतेन सद्दं सुत्वा…पे॰… मनसा धम्मं विञ्‍ञाय नेव सुमनो होति न दुम्मनो, उपेक्खको विहरति सतो सम्पजानो। चक्खुना रूपं दिस्वा मनापं नाभिगिज्झति नाभिहंसति [नाभिहसति (सी॰ स्या॰)] न रागं जनेति, तस्स ठितोव कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं। चक्खुना खो पनेव रूपं दिस्वा अमनापं न मङ्कु होति अप्पतिट्ठितचित्तो [अप्पतिट्ठीन चित्तो (स्या॰), अप्पतिट्ठनचित्तो (क॰)] अलीनमनसो [आदिनमनसो (स्या॰)] अब्यापन्‍नचेतसो, तस्स ठितोव कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं। सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्‍ञाय मनापं नाभिगिज्झति नाभिहंसति न रागं जनेति, तस्स ठितोव कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं। मनसा खो पनेव धम्मं विञ्‍ञाय अमनापं न मङ्कु होति अप्पतिट्ठितचित्तो अलीनमनसो अब्यापन्‍नचेतसो, तस्स ठितोव कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं।

चक्खुना रूपं दिस्वा मनापामनापेसु रूपेसु तस्स ठितोव कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं। सोतेन सद्दं सुत्वा…पे॰… मनसा धम्मं विञ्‍ञाय मनापामनापेसु धम्मेसु तस्स ठितोव कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं।

चक्खुना रूपं दिस्वा रजनीये न रज्‍जति, दुस्सनीये [दोसनीये (बहूसु)] न दुस्सति, मोहनीये न मुय्हति, कोपनीये न कुप्पति, मदनीये न मज्‍जति, किलेसनीये न किलिस्सति। सोतेन सद्दं सुत्वा…पे॰… मनसा धम्मं विञ्‍ञाय रजनीये न रज्‍जति दुस्सनीये न दुस्सति, मोहनीये न मुय्हति, कोपनीये न कुप्पति, मदनीये न मज्‍जति, किलेसनीये न किलिस्सति। दिट्ठे दिट्ठमत्तो, सुते सुतमत्तो, मुते मुतमत्तो, विञ्‍ञाते विञ्‍ञातमत्तो। दिट्ठे न लिम्पति, सुते न लिम्पति, मुते न लिम्पति, विञ्‍ञाते न लिम्पति। दिट्ठे अनूपयो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसञ्‍ञुत्तो विमरियादिकतेन चेतसा विहरति। सुते… मुते… विञ्‍ञाते अनूपयो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसञ्‍ञुत्तो विमरियादिकतेन चेतसा विहरति।

संविज्‍जति अरहतो चक्खु, पस्सति अरहा चक्खुना रूपं। छन्दरागो अरहतो नत्थि, सुविमुत्तचित्तो अरहा। संविज्‍जति अरहतो सोतं, सुणाति अरहा सोतेन सद्दं। छन्दरागो अरहतो नत्थि, सुविमुत्तचित्तो अरहा। संविज्‍जति अरहतो घानं, घायति अरहा घानेन गन्धं। छन्दरागो अरहतो नत्थि, सुविमुत्तचित्तो अरहा। संविज्‍जति अरहतो जिव्हा, सायति अरहा जिव्हाय रसं…पे॰… संविज्‍जति अरहतो कायो, फुसति अरहा कायेन फोट्ठब्बं…पे॰… संविज्‍जति अरहतो मनो, विजानाति अरहा मनसा धम्मं। छन्दरागो अरहतो नत्थि सुविमुत्तचित्तो अरहा।

चक्खु रूपारामं रूपरतं रूपसम्मुदितं, तं अरहतो दन्तं गुत्तं रक्खितं संवुतं, तस्स च संवराय धम्मं देसेति। सोतं सद्दारामं…पे॰… घानं गन्धारामं… जिव्हा रसारामा रसरता रससम्मुदिता, सा अरहतो दन्ता गुत्ता रक्खिता संवुता, तस्सा च संवराय धम्मं देसेति। कायो फोट्ठब्बारामो…पे॰… मनो धम्मारामो धम्मरतो धम्मसम्मुदितो, सो अरहतो दन्तो गुत्तो रक्खितो संवुतो, तस्स च संवराय धम्मं देसेति।

‘‘दन्तं नयन्ति समितिं, दन्तं राजाभिरूहति।

दन्तो सेट्ठो मनुस्सेसु, योतिवाक्यं तितिक्खति॥

‘‘वरमस्सतरा दन्ता, आजानीया च [आजानियाव (स्या॰)] सिन्धवा।

कुञ्‍जरा च महानागा, अत्तदन्तो ततो वरं॥

‘‘न हि एतेहि यानेहि, गच्छेय्य अगतं दिसं।

यथात्तना सुदन्तेन, दन्तो दन्तेन गच्छति॥

‘‘विधासु न विकम्पन्ति, विप्पमुत्ता पुनब्भवा।

दन्तभूमिमनुप्पत्ता, ते लोके विजिताविनो॥

‘‘यस्सिन्द्रियानि भावितानि [विभावितानि (सी॰)], अज्झत्तं बहिद्धा च [अज्झत्तबहिद्धा च (सी॰), अज्झत्तञ्‍च बहिद्धा च (स्या॰ क॰) सु॰ नि॰ ५२१] सब्बलोके।

निब्बिज्झ इमं [निब्बिज्झिमं (स्या॰), निब्बिज्‍ज इमं (क॰)] परञ्‍च लोकं, कालं कङ्खति भावितो स दन्तो’’ति॥

उपेक्खको सदाति। सदा सब्बदा सब्बकालं निच्‍चकालं धुवकालं…पे॰… पच्छिमे वयोखन्धे। सतोति चतूहि कारणेहि सतो – काये कायानुपस्सनासतिपट्ठानं भावेन्तो सतो, वेदनासु… चित्ते… धम्मेसु धम्मानुपस्सनासतिपट्ठानं भावेन्तो सतो…पे॰… सो वुच्‍चति सतोति – उपेक्खको सदा सतो।

न लोके मञ्‍ञते समन्ति। ‘‘सदिसोहमस्मी’’ति मानं न जनेति जातिया वा गोत्तेन वा…पे॰… अञ्‍ञतरञ्‍ञतरेन वा वत्थुनाति – न लोके मञ्‍ञते समं।

न विसेसी न नीचेय्योति। ‘‘सेय्योहमस्मी’’ति अतिमानं न जनेति जातिया वा गोत्तेन वा…पे॰… अञ्‍ञतरञ्‍ञतरेन वा वत्थुना । ‘‘हीनोहमस्मी’’ति ओमानं न जनेति जातिया वा गोत्तेन वा…पे॰… अञ्‍ञतरञ्‍ञतरेन वा वत्थुनाति – न विसेसी न नीचेय्यो।

तस्स नो सन्ति उस्सदाति। तस्साति अरहतो खीणासवस्स। उस्सदाति सत्तुस्सदा – रागुस्सदो दोसुस्सदो मोहुस्सदो मानुस्सदो दिट्ठुस्सदो किलेसुस्सदो कम्मुस्सदो। तस्सिमे उस्सदा नत्थि न सन्ति न संविज्‍जन्ति नुपलब्भन्ति, पहीना समुच्छिन्‍ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – तस्स नो सन्ति उस्सदा।

तेनाह भगवा –

‘‘उपेक्खको सदा सतो, न लोके मञ्‍ञते समं।

न विसेसी न नीचेय्यो, तस्स नो सन्ति उस्सदा’’ति॥

९१.

यस्स निस्सयता [निस्सयना (क॰)] नत्थि, ञत्वा धम्मं अनिस्सितो।

भवाय विभवाय वा, तण्हा यस्स न विज्‍जति॥

यस्स निस्सयता नत्थीति। यस्साति अरहतो खीणासवस्स। निस्सयाति द्वे निस्सया – तण्हानिस्सयो च दिट्ठिनिस्सयो च…पे॰… अयं तण्हानिस्सयो…पे॰… अयं दिट्ठिनिस्सयो । तस्स तण्हानिस्सयो पहीनो, दिट्ठिनिस्सयो पटिनिस्सट्ठो; तण्हानिस्सयस्स पहीनत्ता दिट्ठिनिस्सयस्स पटिनिस्सट्ठत्ता निस्सयता यस्स नत्थि न सन्ति न संविज्‍जति नुपलब्भति, पहीना समुच्छिन्‍ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – यस्स निस्सयता नत्थि।

ञत्वा धम्मं अनिस्सितोति। ञत्वाति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा अनिच्‍चा’’ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा, ‘‘सब्बे सङ्खारा दुक्खा’’ति… ‘‘सब्बे धम्मा अनत्ता’’ति…पे॰… ‘‘यं किञ्‍चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति ञत्वा जानित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा। अनिस्सितोति द्वे निस्सया – तण्हानिस्सयो च दिट्ठिनिस्सयो च…पे॰… अयं तण्हानिस्सयो…पे॰… अयं दिट्ठिनिस्सयो। तण्हानिस्सयं पहाय दिट्ठिनिस्सयं पटिनिस्सज्‍जित्वा चक्खुं अनिस्सितो, सोतं अनिस्सितो, घानं अनिस्सितो, जिव्हं अनिस्सितो, कायं अनिस्सितो, मनं अनिस्सितो, रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… कुलं… गणं… आवासं…पे॰… दिट्ठसुतमुतविञ्‍ञातब्बे धम्मे अनिस्सितो अनल्‍लीनो अनुपगतो अनज्झोसितो अनधिमुत्तो निक्खन्तो निस्सटो विप्पमुत्तो विसञ्‍ञुत्तो विमरियादिकतेन चेतसा विहरतीति – ञत्वा धम्मं अनिस्सितो।

भवाय विभवाय वा, तण्हा यस्स न विज्‍जतीति। तण्हाति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा। यस्साति अरहतो खीणासवस्स। भवायाति भवदिट्ठिया, विभवायाति विभवदिट्ठिया; भवायाति सस्सतदिट्ठिया, विभवायाति उच्छेददिट्ठिया; भवायाति पुनप्पुनभवाय पुनप्पुनगतिया पुनप्पुनउपपत्तिया पुनप्पुनपटिसन्धिया पुनप्पुनअत्तभावाभिनिब्बत्तिया । तण्हा यस्स नत्थि न सन्ति न संविज्‍जति नुपलब्भति, पहीना समुच्छिन्‍ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – भवाय विभवाय वा तण्हा यस्स न विज्‍जति।

तेनाह भगवा –

‘‘यस्स निस्सयता नत्थि, ञत्वा धम्मं अनिस्सितो।

भवाय विभवाय वा, तण्हा यस्स न विज्‍जती’’ति॥

९२.

तं ब्रूमि उपसन्तोति, कामेसु अनपेक्खिनं।

गन्था तस्स न विज्‍जन्ति, अतरी सो विसत्तिकं॥

तं ब्रूमि उपसन्तोति। उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धोति। तं ब्रूमि तं कथेमि तं भणामि तं दीपयामि तं वोहरामीति – तं ब्रूमि उपसन्तोति।

कामेसु अनपेक्खिनन्ति। कामाति उद्दानतो द्वे कामा – वत्थुकामा च किलेसकामा च…पे॰… इमे वुच्‍चन्ति वत्थुकामा…पे॰… इमे वुच्‍चन्ति किलेसकामा। वत्थुकामे परिजानित्वा, किलेसकामे पहाय पजहित्वा विनोदेत्वा ब्यन्तिं करित्वा अनभावं गमेत्वा कामेसु अनपेक्खिनो वीतकामो चत्तकामो वन्तकामो मुत्तकामो पहीनकामो पटिनिस्सट्ठकामो, कामेसु वीतरागो विगतरागो चत्तरागो वन्तरागो मुत्तरागो पहीनरागो पटिनिस्सट्ठरागो निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरतीति – कामेसु अनपेक्खिनं।

गन्था तस्स न विज्‍जन्तीति। गन्थाति चत्तारो गन्था – अभिज्झा कायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदंसच्‍चाभिनिवेसो कायगन्थो। अत्तनो दिट्ठिया रागो अभिज्झा कायगन्थो, परवादेसु आघातो अप्पच्‍चयो ब्यापादो कायगन्थो, अत्तनो सीलं वा वतं वा सीलब्बतं वा परामासो सीलब्बतपरामासो कायगन्थो, अत्तनो दिट्ठि इदंसच्‍चाभिनिवेसो कायगन्थो। तस्साति अरहतो खीणासवस्स। गन्था तस्स न विज्‍जन्तीति। गन्था तस्स नत्थि न सन्ति न संविज्‍जन्ति नुपलब्भन्ति, पहीना समुच्छिन्‍ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – गन्था तस्स न विज्‍जन्ति।

अतरी सो विसत्तिकन्ति। विसत्तिका वुच्‍चति तण्हा। यो रागो सारागो…पे॰… अभिज्झा लोभो अकुसलमूलं। विसत्तिकाति केनट्ठेन विसत्तिका ? विसताति विसत्तिका, विसालाति विसत्तिका, विसटाति विसत्तिका, विसमाति विसत्तिका, विसक्‍कतीति विसत्तिका, विसंहरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका, विसाला वा पन सा तण्हा रूपे… सद्दे… गन्धे… रसे… फोट्ठब्बे… कुले… गणे… आवासे…पे॰… दिट्ठसुतमुतविञ्‍ञातब्बेसु धम्मेसु विसतं वित्थताति विसत्तिका। अतरी सो विसत्तिकन्ति। सो इमं विसत्तिकं तण्हं अतरि उत्तरि पतरि समतिक्‍कमि वीतिवत्तीति – अतरी सो विसत्तिकं।

तेनाह भगवा –

‘‘तं ब्रूमि उपसन्तोति, कामेसु अनपेक्खिनं।

गन्था तस्स न विज्‍जन्ति, अतरी सो विसत्तिक’’न्ति॥

९३.

न तस्स पुत्ता पसवो, खेत्तं वत्थुञ्‍च विज्‍जति।

अत्ता वापि निरत्ता वा, न तस्मिं उपलब्भति॥

न तस्स पुत्ता पसवो, खेत्तं वत्थुञ्‍च विज्‍जतीति। नाति पटिक्खेपो। तस्साति अरहतो खीणासवस्स। पुत्ताति चत्तारो पुत्ता – अत्तजो पुत्तो, खेत्तजो पुत्तो, दिन्‍नको पुत्तो , अन्तेवासिको पुत्तो। पसवोति। अजेळका कुक्‍कुटसूकरा हत्थिगावास्सवळवा। खेत्तन्ति सालिखेत्तं वीहिखेत्तं मुग्गखेत्तं मासखेत्तं यवखेत्तं गोधुमखेत्तं तिलखेत्तं। वत्थुन्ति घरवत्थुं कोट्ठवत्थुं पुरेवत्थुं पच्छावत्थुं आरामवत्थुं विहारवत्थुं। न तस्स पुत्ता पसवो, खेत्तं वत्थुञ्‍च विज्‍जतीति। तस्स पुत्तपरिग्गहो वा पसुपरिग्गहो वा खेत्तपरिग्गहो वा वत्थुपरिग्गहो वा नत्थि न सन्ति न संविज्‍जन्ति नुपलब्भन्ति, पहीना समुच्छिन्‍ना वूपसन्ता पटिपस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढाति – न तस्स पुत्ता पसवो, खेत्तं वत्थुञ्‍च विज्‍जति।

अत्ता वापि निरत्ता वा, न तस्मिं उपलब्भतीति। अत्ताति अत्तदिट्ठि, निरत्ताति उच्छेददिट्ठि; अत्ताति गहितं नत्थि, निरत्ताति मुञ्‍चितब्बं नत्थि। यस्स नत्थि गहितं तस्स नत्थि मुञ्‍चितब्बं। यस्स नत्थि मुञ्‍चितब्बं तस्स नत्थि गहितं। गाहमुञ्‍चनसमतिक्‍कन्तो अरहा वुद्धिपरिहानिवीतिवत्तो। सो वुट्ठवासो चिण्णचरणो…पे॰… जातिमरणसंसारो नत्थि तस्स पुनब्भवोति – अत्ता वापि निरत्ता वा, न तस्मिं उपलब्भति।

तेनाह भगवा –

‘‘न तस्स पुत्ता पसवो, खेत्तं वत्थुञ्‍च विज्‍जति।

अत्ता वापि निरत्ता वा, न तस्मिं उपलब्भती’’ति॥

९४.

येन नं वज्‍जुं पुथुज्‍जना, अथो समणब्राह्मणा।

तं तस्स अपुरक्खतं, तस्मा वादेसु नेजति॥

येन नं वज्‍जुं पुथुज्‍जना, अथो समणब्राह्मणाति। पुथुज्‍जनाति पुथु किलेसे जनेन्तीति पुथुज्‍जना , पुथु अविहतसक्‍कायदिट्ठिकाति पुथुज्‍जना, पुथु सत्थारानं मुखुल्‍लोकिकाति [मुखुल्‍लोककाति (सी॰)] पुथुज्‍जना, पुथु सब्बगतीहि अवुट्ठिताति पुथुज्‍जना, पुथु नानाभिसङ्खारे अभिसङ्खरोन्तीति पुथुज्‍जना, पुथु नानाओघेहि वुय्हन्तीति पुथुज्‍जना, पुथु नानासन्तापेहि सन्तप्पेन्तीति पुथुज्‍जना, पुथु नानापरिळाहेहि परिडय्हन्तीति पुथुज्‍जना, पुथु पञ्‍चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोसन्‍ना लग्गा लग्गिता पलिबुद्धाति पुथुज्‍जना, पुथु पञ्‍चहि नीवरणेहि आवुता निवुता ओवुता पिहिता पटिच्छन्‍ना पटिकुज्‍जिताति – पुथुज्‍जना। समणाति ये केचि इतो बहिद्धा परिब्बजूपगता परिब्बजसमापन्‍ना। ब्राह्मणाति ये केचि भोवादिका। येन नं वज्‍जुं पुथुज्‍जना, अथो समणब्राह्मणाति । पुथुज्‍जना येन तं रागेन वदेय्युं, येन दोसेन वदेय्युं, येन मोहेन वदेय्युं, येन मानेन वदेय्युं, याय दिट्ठिया वदेय्युं, येन उद्धच्‍चेन वदेय्युं, याय विचिकिच्छाय वदेय्युं, येहि अनुसयेहि वदेय्युं, रत्तोति वा दुट्ठोति वा मूळ्होति वा विनिबद्धोति वा परामट्ठोति वा विक्खेपगतोति वा अनिट्ठङ्गतोति वा थामगतोति वा ते अभिसङ्खारा पहीना; अभिसङ्खारानं पहीनत्ता गतिया [गतियो (स्या॰)] येन तं वदेय्युं – नेरयिकोति वा तिरच्छानयोनिकोति वा पेत्तिविसयिकोति वा मनुस्सोति वा देवोति वा रूपीति वा अरूपीति वा सञ्‍ञीति वा असञ्‍ञीति वा नेवसञ्‍ञीनासञ्‍ञीति वा। सो हेतु नत्थि पच्‍चयो नत्थि कारणं नत्थि येन नं वदेय्युं कथेय्युं भणेय्युं दीपयेय्युं वोहरेय्युन्ति – येन नं वज्‍जुं पुथुज्‍जना, अथो समणब्राह्मणा।

तं तस्स अपुरक्खतन्ति। तस्साति अरहतो खीणासवस्स। पुरेक्खाराति द्वे पुरेक्खारा – तण्हापुरेक्खारो च दिट्ठिपुरेक्खारो च…पे॰… अयं तण्हापुरेक्खारो…पे॰… अयं दिट्ठिपुरेक्खारो। तस्स तण्हापुरेक्खारो पहीनो, दिट्ठिपुरेक्खारो पटिनिस्सट्ठो; तण्हापुरेक्खारस्स पहीनत्ता, दिट्ठिपुरेक्खारस्स पटिनिस्सट्ठत्ता न तण्हं वा दिट्ठिं वा पुरतो कत्वा चरति, न तण्हाधजो न तण्हाकेतु न तण्हाधिपतेय्यो, न दिट्ठिधजो न दिट्ठिकेतु न दिट्ठाधिपतेय्यो, न तण्हाय वा न दिट्ठिया वा परिवारितो चरतीति – तं तस्स अपुरक्खतं।

तस्मा वादेसु नेजतीति। तस्माति तस्मा तंकारणा तंहेतु तप्पच्‍चया तंनिदाना वादेसु उपवादेसु निन्दाय गरहाय अकित्तिया अवण्णहारिकाय नेजति न इञ्‍जति न चलति न वेधति नप्पवेधति न सम्पवेधतीति – तस्मा वादेसु नेजति।

तेनाह भगवा –

‘‘येन नं वज्‍जुं पुथुज्‍जना, अथो समणब्राह्मणा।

तं तस्स अपुरक्खतं, तस्मा वादेसु नेजती’’ति॥

९५.

वीतगेधो अमच्छरी, न उस्सेसु वदते मुनि।

न समेसु न ओमेसु, कप्पं नेति अकप्पियो॥

वीतगेधो अमच्छरीति। गेधो वुच्‍चति तण्हा। यो रागो सारागो…पे॰… अभिज्झा लोभो अकुसलमूलं। यस्सेसो गेधो पहीनो समुच्छिन्‍नो वूपसन्तो पटिपस्सद्धो अभब्बुप्पत्तिको ञाणग्गिना दड्ढो, सो वुच्‍चति वीतगेधो। सो रूपे अगिद्धो…पे॰… दिट्ठसुतमुतविञ्‍ञातब्बेसु धम्मेसु अगिद्धो अगधितो अमुच्छितो अनज्झोसितो, वीतगेधो विगतगेधो चत्तगेधो वन्तगेधो मुत्तगेधो पहीनगेधो पटिनिस्सट्ठगेधो निच्छातो…पे॰… ब्रह्मभूतेन अत्तना विहरतीति – वीतगेधो। अमच्छरीति मच्छरियन्ति पञ्‍च मच्छरियानि – आवासमच्छरियं, कुलमच्छरियं, लाभमच्छरियं, वण्णमच्छरियं, धम्ममच्छरियं। यं एवरूपं…पे॰… गाहो – इदं वुच्‍चति मच्छरियं। यस्सेतं मच्छरियं पहीनं समुच्छिन्‍नं वूपसन्तं पटिपस्सद्धं अभब्बुप्पत्तिकं ञाणग्गिना दड्ढं, सो वुच्‍चति अमच्छरीति – वीतगेधो अमच्छरी।

न उस्सेसु वदते मुनि, न समेसु न ओमेसूति। मुनीति। मोनं वुच्‍चति ञाणं…पे॰… सङ्गजालमतिच्‍च सो मुनि। ‘‘सेय्योहमस्मी’’ति वा, ‘‘सदिसोहमस्मी’’ति वा, ‘‘हीनोहमस्मी’’ति वा न वदति न कथेति न भणति न दीपयति न वोहरतीति – न उस्सेसु वदते मुनि, न समेसु न ओमेसु।

कप्पं नेति अकप्पियोति। कप्पाति द्वे कप्पा – तण्हाकप्पो च दिट्ठिकप्पो च…पे॰… अयं तण्हाकप्पो…पे॰… अयं दिट्ठिकप्पो। तस्स तण्हाकप्पो पहीनो, दिट्ठिकप्पो पटिनिस्सट्ठो; तण्हाकप्पस्स पहीनत्ता, दिट्ठिकप्पस्स पटिनिस्सट्ठत्ता तण्हाकप्पं वा दिट्ठिकप्पं वा नेति न उपेति न उपगच्छति न गण्हाति न परामसति नाभिनिविसतीति – कप्पं नेति। अकप्पियोति। कप्पाति द्वे कप्पा – तण्हाकप्पो च दिट्ठिकप्पो च…पे॰… अयं तण्हाकप्पो…पे॰… अयं दिट्ठिकप्पो। तस्स तण्हाकप्पो पहीनो, दिट्ठिकप्पो पटिनिस्सट्ठो; तस्स तण्हाकप्पस्स पहीनत्ता, दिट्ठिकप्पस्स पटिनिस्सट्ठत्ता तण्हाकप्पं वा दिट्ठिकप्पं वा न कप्पेति न जनेति न सञ्‍जनेति न निब्बत्तेति नाभिनिब्बत्तेतीति – कप्पं नेति अकप्पियो।

तेनाह भगवा –

‘‘वीतगेधो अमच्छरी, न उस्सेसु वदते मुनि।

न समेसु न ओमेसु, कप्पं नेति अकप्पियो’’ति॥

९६.

यस्स लोके सकं नत्थि, असता च न सोचति।

धम्मेसु च न गच्छति, स वे सन्तोति वुच्‍चति॥

यस्स लोके सकं नत्थीति। यस्साति अरहतो खीणासवस्स। लोके सकं नत्थीति। तस्स मय्हं वा इदं परेसं वा इदन्ति किञ्‍चि रूपगतं वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं, गहितं परामट्ठं अभिनिविट्ठं अज्झोसितं अधिमुत्तं, नत्थि न सन्ति…पे॰… ञाणग्गिना दड्ढन्ति – यस्स लोके सकं नत्थि। असता च न सोचतीति। विपरिणतं वा वत्थुं न सोचति, विपरिणतस्मिं वा वत्थुस्मिं न सोचति। चक्खु मे विपरिणतन्ति न सोचति। सोतं मे… घानं मे… जिव्हा मे… कायो मे… मनो मे… रूपा मे… सद्दा मे… गन्धा मे… रसा मे… फोट्ठब्बा मे… कुलं मे… गणो मे… आवासो मे… लाभो मे… यसो मे… पसंसा मे… सुखं मे… चीवरं मे… पिण्डपातो मे… सेनासनं मे… गिलानपच्‍चयभेसज्‍जपरिक्खारो मे… माता मे… पिता मे… भाता मे… भगिनी मे… पुत्तो मे… धीता मे… मित्ता मे… अमच्‍चा मे… ञातका मे… सालोहिता मे विपरिणताति न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्‍जतीति। एवम्पि, असता च न सोचति।

अथ वा असन्ताय [असताय (सी॰), असाताय (स्या॰)] दुक्खाय वेदनाय फुट्ठो परेतो समोहितो समन्‍नागतो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्‍जति। चक्खुरोगेन फुट्ठो परेतो समोहितो समन्‍नागतो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्‍जति, सोतरोगेन… घानरोगेन… जिव्हारोगेन… कायरोगेन… सीसरोगेन… कण्णरोगेन… मुखरोगेन… दन्तरोगेन… कासेन… सासेन… पिनासेन… डाहेन… जरेन… कुच्छिरोगेन… मुच्छाय… पक्खन्दिकाय… सूलेन… विसूचिकाय… कुट्ठेन… गण्डेन… किलासेन… सोसेन… अपमारेन… दद्दुया… कण्डुया… कच्छुया… रखसाय … वितच्छिकाय… लोहितेन… पित्तेन… मधुमेहेन… अंसाय… पिळकाय… भगन्दलेन [भगन्दलाय (सी॰ स्या॰)] … पित्तसमुट्ठानेन आबाधेन… सेम्हसमुट्ठानेन आबाधेन… वातसमुट्ठानेन आबाधेन… सन्‍निपातिकेन आबाधेन… उतुपरिणामजेन आबाधेन… विसमपरिहारजेन आबाधेन… ओपक्‍कमिकेन आबाधेन… कम्मविपाकजेन आबाधेन… सीतेन… उण्हेन… जिघच्छाय… पिपासाय… डंसमकसवातातपसरीसपसम्फस्सेहि फुट्ठो परेतो समोहितो समन्‍नागतो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्‍जतीति। एवम्पि, असता च न सोचति।

अथ वा असन्ते असंविज्‍जमाने अनुपलब्भमाने [अनुपलब्भियमाने (स्या॰ क॰)] – ‘‘अहो वत मे तं नत्थि, सिया वत मे तं, तं वताहं न च लभामी’’ति न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्‍जतीति। एवम्पि असता च न सोचति। धम्मेसु च न गच्छतीति न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति, न रागवसेन गच्छति, न दोसवसेन गच्छति, न मोहवसेन गच्छति, न मानवसेन गच्छति, न दिट्ठिवसेन गच्छति, न उद्धच्‍चवसेन गच्छति, न विचिकिच्छावसेन गच्छति, न अनुसयवसेन गच्छति न च वग्गेहि धम्मेहि यायति नीयति वुय्हति संहरीयतीति – धम्मेसु च न गच्छति।

स वे सन्तोति वुच्‍चतीति। सो सन्तो उपसन्तो वूपसन्तो निब्बुतो पटिपस्सद्धोति वुच्‍चति पवुच्‍चति कथीयति भणीयति दीपीयति वोहरीयतीति – स वे सन्तोति वुच्‍चति।

तेनाह भगवा –

‘‘यस्स लोके सकं नत्थि, असता च न सोचति।

धम्मेसु च न गच्छति, स वे सन्तोति वुच्‍चती’’ति॥

पुराभेदसुत्तनिद्देसो दसमो।

Advertisement