Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Sutta Pitaka >> Digha Nikaya >> Silakkhandha-vagga >> Jaliya Sutta >> Pali-Devanagari Version(DN7)


Source : Pali Tipitaka from Vipassana Research Institute (tipitaka.org)


७. जालियसुत्तं

द्वेपब्बजितवत्थु

३७८. एवं मे सुतं – एकं समयं भगवा कोसम्बियं विहरति घोसितारामे। तेन खो पन समयेन द्वे पब्बजिता – मुण्डियो च परिब्बाजको जालियो च दारुपत्तिकन्तेवासी येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो ते द्वे पब्बजिता भगवन्तं एतदवोचुं – ‘‘किं नु खो, आवुसो गोतम, तं जीवं तं सरीरं, उदाहु अञ्‍ञं जीवं अञ्‍ञं सरीर’’न्ति?

३७९. ‘‘तेन हावुसो, सुणाथ साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो ते द्वे पब्बजिता भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘इधावुसो, तथागतो लोके उप्पज्‍जति अरहं, सम्मासम्बुद्धो…पे॰… (यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्बं)। एवं खो, आवुसो, भिक्खु सीलसम्पन्‍नो होति…पे॰… पठमं झानं उपसम्पज्‍ज विहरति। यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति , कल्‍लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वाति। यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्‍लं तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वाति। अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि। अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वा…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्‍ज विहरति। यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्‍लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वाति? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति कल्‍लं, तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वाति। अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि। अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वा…पे॰… ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्‍नामेति…पे॰… यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्‍लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वाति। यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति कल्‍लं तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वाति। अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि। अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वा…पे॰…।

३८०. …पे॰… नापरं इत्थत्तायाति पजानाति। यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्‍लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वाति? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, न कल्‍लं तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वाति। अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि। अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वा’’ति। इदमवोच भगवा। अत्तमना ते द्वे पब्बजिता भगवतो भासितं अभिनन्दुन्ति।

जालियसुत्तं निट्ठितं सत्तमं।

Advertisement