Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Sutta Pitaka >> Digha Nikaya >> Silakkhandha-vagga >> Kutadanta Sutta >> Pali-Devanagari Version(DN5)


Source : Pali Tipitaka from Vipassana Research Institute (tipitaka.org)


५. कूटदन्तसुत्तं

खाणुमतकब्राह्मणगहपतिका

३२३. एवं मे सुतं – एकं समयं भगवा मगधेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्‍चमत्तेहि भिक्खुसतेहि येन खाणुमतं नाम मगधानं ब्राह्मणगामो तदवसरि। तत्र सुदं भगवा खाणुमते विहरति अम्बलट्ठिकायं। तेन खो पन समयेन कूटदन्तो ब्राह्मणो खाणुमतं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधञ्‍ञं राजभोग्गं रञ्‍ञा मागधेन सेनियेन बिम्बिसारेन दिन्‍नं राजदायं ब्रह्मदेय्यं। तेन खो पन समयेन कूटदन्तस्स ब्राह्मणस्स महायञ्‍ञो उपक्खटो होति। सत्त च उसभसतानि सत्त च वच्छतरसतानि सत्त च वच्छतरीसतानि सत्त च अजसतानि सत्त च उरब्भसतानि थूणूपनीतानि होन्ति यञ्‍ञत्थाय।

३२४. अस्सोसुं खो खाणुमतका ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो मगधेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्‍चमत्तेहि भिक्खुसतेहि खाणुमतं अनुप्पत्तो खाणुमते विहरति अम्बलट्ठिकायं। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति । सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेति। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति।

३२५. अथ खो खाणुमतका ब्राह्मणगहपतिका खाणुमता निक्खमित्वा सङ्घसङ्घी गणीभूता येन अम्बलट्ठिका तेनुपसङ्कमन्ति।

३२६. तेन खो पन समयेन कूटदन्तो ब्राह्मणो उपरिपासादे दिवासेय्यं उपगतो होति। अद्दसा खो कूटदन्तो ब्राह्मणो खाणुमतके ब्राह्मणगहपतिके खाणुमता निक्खमित्वा सङ्घसङ्घी गणीभूते येन अम्बलट्ठिका तेनुपसङ्कमन्ते। दिस्वा खत्तं आमन्तेसि – ‘‘किं नु खो, भो खत्ते, खाणुमतका ब्राह्मणगहपतिका खाणुमता निक्खमित्वा सङ्घसङ्घी गणीभूता येन अम्बलट्ठिका तेनुपसङ्कमन्ती’’ति?

३२७. ‘‘अत्थि खो, भो, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो मगधेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्‍चमत्तेहि भिक्खुसतेहि खाणुमतं अनुप्पत्तो, खाणुमते विहरति अम्बलट्ठिकायं। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति। तमेते भवन्तं गोतमं दस्सनाय उपसङ्कमन्ती’’ति।

३२८. अथ खो कूटदन्तस्स ब्राह्मणस्स एतदहोसि – ‘‘सुतं खो पन मेतं – ‘समणो गोतमो तिविधं यञ्‍ञसम्पदं सोळसपरिक्खारं जानाती’ति। न खो पनाहं जानामि तिविधं यञ्‍ञसम्पदं सोळसपरिक्खारं। इच्छामि चाहं महायञ्‍ञं यजितुं। यंनूनाहं समणं गोतमं उपसङ्कमित्वा तिविधं यञ्‍ञसम्पदं सोळसपरिक्खारं पुच्छेय्य’’न्ति।

३२९. अथ खो कूटदन्तो ब्राह्मणो खत्तं आमन्तेसि – ‘‘तेन हि, भो खत्ते, येन खाणुमतका ब्राह्मणगहपतिका तेनुपसङ्कम। उपसङ्कमित्वा खाणुमतके ब्राह्मणगहपतिके एवं वदेहि – ‘कूटदन्तो, भो, ब्राह्मणो एवमाह – ‘‘आगमेन्तु किर भवन्तो, कूटदन्तोपि ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’’ति। ‘‘एवं, भो’’ति खो सो खत्ता कूटदन्तस्स ब्राह्मणस्स पटिस्सुत्वा येन खाणुमतका ब्राह्मणगहपतिका तेनुपसङ्कमि। उपसङ्कमित्वा खाणुमतके ब्राह्मणगहपतिके एतदवोच – ‘‘कूटदन्तो, भो, ब्राह्मणो एवमाह – ‘आगमेन्तु किर भोन्तो, कूटदन्तोपि ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’’ति।

कूटदन्तगुणकथा

३३०. तेन खो पन समयेन अनेकानि ब्राह्मणसतानि खाणुमते पटिवसन्ति – ‘‘कूटदन्तस्स ब्राह्मणस्स महायञ्‍ञं अनुभविस्सामा’’ति। अस्सोसुं खो ते ब्राह्मणा – ‘‘कूटदन्तो किर ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’ति। अथ खो ते ब्राह्मणा येन कूटदन्तो ब्राह्मणो तेनुपसङ्कमिंसु।

३३१. उपसङ्कमित्वा कूटदन्तं ब्राह्मणं एतदवोचुं – ‘‘सच्‍चं किर भवं कूटदन्तो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’ति? ‘‘एवं खो मे, भो, होति – ‘अहम्पि समणं गोतमं दस्सनाय उपसङ्कमिस्सामी’’’ति।

‘‘मा भवं कूटदन्तो समणं गोतमं दस्सनाय उपसङ्कमि। न अरहति भवं कूटदन्तो समणं गोतमं दस्सनाय उपसङ्कमितुं। सचे भवं कूटदन्तो समणं गोतमं दस्सनाय उपसङ्कमिस्सति, भोतो कूटदन्तस्स यसो हायिस्सति, समणस्स गोतमस्स यसो अभिवड्ढिस्सति। यम्पि भोतो कूटदन्तस्स यसो हायिस्सति, समणस्स गोतमस्स यसो अभिवड्ढिस्सति, इमिनापङ्गेन न अरहति भवं कूटदन्तो समणं गोतमं दस्सनाय उपसङ्कमितुं। समणो त्वेव गोतमो अरहति भवन्तं कूटदन्तं दस्सनाय उपसङ्कमितुं ।

‘‘भवञ्हि कूटदन्तो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन। यम्पि भवं कूटदन्तो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन, इमिनापङ्गेन न अरहति भवं कूटदन्तो समणं गोतमं दस्सनाय उपसङ्कमितुं। समणो त्वेव गोतमो अरहति भवन्तं कूटदन्तं दस्सनाय उपसङ्कमितुं।

‘‘भवञ्हि कूटदन्तो अड्ढो महद्धनो महाभोगो पहूतवित्तूपकरणो पहूतजातरूपरजतो…पे॰…

‘‘भवञ्हि कूटदन्तो अज्झायको मन्तधरो तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्‍चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो…पे॰…

‘‘भवञ्हि कूटदन्तो अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्‍नागतो ब्रह्मवण्णी ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय…पे॰…

‘‘भवञ्हि कूटदन्तो सीलवा वुद्धसीली वुद्धसीलेन समन्‍नागतो…पे॰…

‘‘भवञ्हि कूटदन्तो कल्याणवाचो कल्याणवाक्‍करणो पोरिया वाचाय समन्‍नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्‍ञापनिया…पे॰…

‘‘भवञ्हि कूटदन्तो बहूनं आचरियपाचरियो तीणि माणवकसतानि मन्ते वाचेति, बहू खो पन नानादिसा नानाजनपदा माणवका आगच्छन्ति भोतो कूटदन्तस्स सन्तिके मन्तत्थिका मन्ते अधियितुकामा…पे॰…

‘‘भवञ्हि कूटदन्तो जिण्णो वुद्धो महल्‍लको अद्धगतो वयोअनुप्पत्तो। समणो गोतमो तरुणो चेव तरुणपब्बजितो च…पे॰…

‘‘भवञ्हि कूटदन्तो रञ्‍ञो मागधस्स सेनियस्स बिम्बिसारस्स सक्‍कतो गरुकतो मानितो पूजितो अपचितो…पे॰…

‘‘भवञ्हि कूटदन्तो ब्राह्मणस्स पोक्खरसातिस्स सक्‍कतो गरुकतो मानितो पूजितो अपचितो…पे॰…

‘‘भवञ्हि कूटदन्तो खाणुमतं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधञ्‍ञं राजभोग्गं रञ्‍ञा मागधेन सेनियेन बिम्बिसारेन दिन्‍नं राजदायं ब्रह्मदेय्यं। यम्पि भवं कूटदन्तो खाणुमतं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधञ्‍ञं राजभोग्गं, रञ्‍ञा मागधेन सेनियेन बिम्बिसारेन दिन्‍नं राजदायं ब्रह्मदेय्यं, इमिनापङ्गेन न अरहति भवं कूटदन्तो समणं गोतमं दस्सनाय उपसङ्कमितुं। समणोत्वेव गोतमो अरहति भवन्तं कूटदन्तं दस्सनाय उपसङ्कमितु’’न्ति।

बुद्धगुणकथा

३३२. एवं वुत्ते कूटदन्तो ब्राह्मणो ते ब्राह्मणे एतदवोच –

‘‘तेन हि, भो, ममपि सुणाथ, यथा मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुं, न त्वेव अरहति सो भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं। समणो खलु, भो, गोतमो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन। यम्पि, भो, समणो गोतमो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन, इमिनापङ्गेन न अरहति सो भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं। अथ खो मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुं।

‘‘समणो खलु, भो, गोतमो महन्तं ञातिसङ्घं ओहाय पब्बजितो…पे॰…

‘‘समणो खलु, भो, गोतमो पहूतं हिरञ्‍ञसुवण्णं ओहाय पब्बजितो भूमिगतञ्‍च वेहासट्ठं च…पे॰…

‘‘समणो खलु, भो, गोतमो दहरोव समानो युवा सुसुकाळकेसो भद्रेन योब्बनेन समन्‍नागतो पठमेन वयसा अगारस्मा अनगारियं पब्बजितो…पे॰…

‘‘समणो खलु, भो, गोतमो अकामकानं मातापितूनं अस्सुमुखानं रुदन्तानं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो…पे॰…

‘‘समणो खलु, भो, गोतमो अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्‍नागतो ब्रह्मवण्णी ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय …पे॰…

‘‘समणो खलु, भो, गोतमो सीलवा अरियसीली कुसलसीली कुसलसीलेन समन्‍नागतो…पे॰…

‘‘समणो खलु, भो, गोतमो कल्याणवाचो कल्याणवाक्‍करणो पोरिया वाचाय समन्‍नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्‍ञापनिया…पे॰…

‘‘समणो खलु, भो, गोतमो बहूनं आचरियपाचरियो…पे॰…

‘‘समणो खलु, भो, गोतमो खीणकामरागो विगतचापल्‍लो…पे॰…

‘‘समणो खलु, भो, गोतमो कम्मवादी किरियवादी अपापपुरेक्खारो ब्रह्मञ्‍ञाय पजाय…पे॰…

‘‘समणो खलु, भो, गोतमो उच्‍चा कुला पब्बजितो असम्भिन्‍नखत्तियकुला…पे॰…

‘‘समणो खलु, भो, गोतमो अड्ढा कुला पब्बजितो महद्धना महाभोगा…पे॰…

‘‘समणं खलु, भो, गोतमं तिरोरट्ठा तिरोजनपदा पञ्हं पुच्छितुं आगच्छन्ति…पे॰…

‘‘समणं खलु, भो, गोतमं अनेकानि देवतासहस्सानि पाणेहि सरणं गतानि…पे॰…

‘‘समणं खलु, भो, गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ ति…पे॰…

‘‘समणो खलु, भो, गोतमो द्वत्तिंसमहापुरिसलक्खणेहि समन्‍नागतो…पे॰…

‘‘समणो खलु, भो, गोतमो एहिस्वागतवादी सखिलो सम्मोदको अब्भाकुटिको उत्तानमुखो पुब्बभासी…पे॰…

‘‘समणो खलु, भो, गोतमो चतुन्‍नं परिसानं सक्‍कतो गरुकतो मानितो पूजितो अपचितो…पे॰…

‘‘समणे खलु, भो, गोतमे बहू देवा च मनुस्सा च अभिप्पसन्‍ना…पे॰…

‘‘समणो खलु, भो, गोतमो यस्मिं गामे वा निगमे वा पटिवसति न तस्मिं गामे वा निगमे वा अमनुस्सा मनुस्से विहेठेन्ति…पे॰…

‘‘समणो खलु, भो, गोतमो सङ्घी गणी गणाचरियो पुथुतित्थकरानं अग्गमक्खायति, यथा खो पन, भो, एतेसं समणब्राह्मणानं यथा वा तथा वा यसो समुदागच्छति, न हेवं समणस्स गोतमस्स यसो समुदागतो। अथ खो अनुत्तराय विज्‍जाचरणसम्पदाय समणस्स गोतमस्स यसो समुदागतो…पे॰…

‘‘समणं खलु, भो, गोतमं राजा मागधो सेनियो बिम्बिसारो सपुत्तो सभरियो सपरिसो सामच्‍चो पाणेहि सरणं गतो…पे॰…

‘‘समणं खलु, भो, गोतमं राजा पसेनदि कोसलो सपुत्तो सभरियो सपरिसो सामच्‍चो पाणेहि सरणं गतो…पे॰…

‘‘समणं खलु, भो, गोतमं ब्राह्मणो पोक्खरसाति सपुत्तो सभरियो सपरिसो सामच्‍चो पाणेहि सरणं गतो…पे॰…

‘‘समणो खलु, भो, गोतमो रञ्‍ञो मागधस्स सेनियस्स बिम्बिसारस्स सक्‍कतो गरुकतो मानितो पूजितो अपचितो…पे॰…

‘‘समणो खलु, भो, गोतमो रञ्‍ञो पसेनदिस्स कोसलस्स सक्‍कतो गरुकतो मानितो पूजितो अपचितो…पे॰…

‘‘समणो खलु, भो, गोतमो ब्राह्मणस्स पोक्खरसातिस्स सक्‍कतो गरुकतो मानितो पूजितो अपचितो…पे॰…

‘‘समणो खलु, भो, गोतमो खाणुमतं अनुप्पत्तो खाणुमते विहरति अम्बलट्ठिकायं। ये खो पन, भो, केचि समणा वा ब्राह्मणा वा अम्हाकं गामखेत्तं आगच्छन्ति, अतिथी नो ते होन्ति। अतिथी खो पनम्हेहि सक्‍कातब्बा गरुकातब्बा मानेतब्बा पूजेतब्बा अपचेतब्बा। यम्पि, भो, समणो गोतमो खाणुमतं अनुप्पत्तो खाणुमते विहरति अम्बलट्ठिकायं, अतिथिम्हाकं समणो गोतमो। अतिथि खो पनम्हेहि सक्‍कातब्बो गरुकातब्बो मानेतब्बो पूजेतब्बो अपचेतब्बो। इमिनापङ्गेन नारहति सो भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं। अथ खो मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुं। एत्तके खो अहं, भो, तस्स भोतो गोतमस्स वण्णे परियापुणामि, नो च खो सो भवं गोतमो एत्तकवण्णो। अपरिमाणवण्णो हि सो भवं गोतमो’’ति।

३३३. एवं वुत्ते, ते ब्राह्मणा कूटदन्तं ब्राह्मणं एतदवोचुं – ‘‘यथा खो भवं कूटदन्तो समणस्स गोतमस्स वण्णे भासति, इतो चेपि सो भवं गोतमो योजनसते विहरति, अलमेव सद्धेन कुलपुत्तेन दस्सनाय उपसङ्कमितुं अपि पुटोसेना’’ति। ‘‘तेन हि, भो, सब्बेव मयं समणं गोतमं दस्सनाय उपसङ्कमिस्सामा’’ति।

महाविजितराजयञ्‍ञकथा

३३४. अथ खो कूटदन्तो ब्राह्मणो महता ब्राह्मणगणेन सद्धिं येन अम्बलट्ठिका येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवता सद्धिं सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। खाणुमतकापि खो ब्राह्मणगहपतिका अप्पेकच्‍चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे येन भगवा तेनञ्‍जलिं पणामेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे तुण्हीभूता एकमन्तं निसीदिंसु।

३३५. एकमन्तं निसिन्‍नो खो कूटदन्तो ब्राह्मणो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भो गोतम – ‘समणो गोतमो तिविधं यञ्‍ञसम्पदं सोळसपरिक्खारं जानाती’ति। न खो पनाहं जानामि तिविधं यञ्‍ञसम्पदं सोळसपरिक्खारं। इच्छामि चाहं महायञ्‍ञं यजितुं। साधु मे भवं गोतमो तिविधं यञ्‍ञसम्पदं सोळसपरिक्खारं देसेतू’’ति।

३३६. ‘‘तेन हि, ब्राह्मण, सुणाहि साधुकं मनसिकरोहि, भासिस्सामी’’ति। ‘‘एवं, भो’’ति खो कूटदन्तो ब्राह्मणो भगवतो पच्‍चस्सोसि। भगवा एतदवोच – ‘‘भूतपुब्बं, ब्राह्मण , राजा महाविजितो नाम अहोसि अड्ढो महद्धनो महाभोगो पहूतजातरूपरजतो पहूतवित्तूपकरणो पहूतधनधञ्‍ञो परिपुण्णकोसकोट्ठागारो। अथ खो, ब्राह्मण, रञ्‍ञो महाविजितस्स रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘अधिगता खो मे विपुला मानुसका भोगा, महन्तं पथविमण्डलं अभिविजिय अज्झावसामि , यंनूनाहं महायञ्‍ञं यजेय्यं, यं मम अस्स दीघरत्तं हिताय सुखाया’ति।

३३७. ‘‘अथ खो, ब्राह्मण, राजा महाविजितो पुरोहितं ब्राह्मणं आमन्तेत्वा एतदवोच – ‘इध मय्हं, ब्राह्मण, रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – अधिगता खो मे विपुला मानुसका भोगा , महन्तं पथविमण्डलं अभिविजिय अज्झावसामि। यंनूनाहं महायञ्‍ञं यजेय्यं यं मम अस्स दीघरत्तं हिताय सुखाया’ति। इच्छामहं, ब्राह्मण, महायञ्‍ञं यजितुं। अनुसासतु मं भवं यं मम अस्स दीघरत्तं हिताय सुखाया’’’ति।

३३८. ‘‘एवं वुत्ते, ब्राह्मण, पुरोहितो ब्राह्मणो राजानं महाविजितं एतदवोच – ‘भोतो खो रञ्‍ञो जनपदो सकण्टको सउप्पीळो, गामघातापि दिस्सन्ति, निगमघातापि दिस्सन्ति, नगरघातापि दिस्सन्ति , पन्थदुहनापि दिस्सन्ति। भवं खो पन राजा एवं सकण्टके जनपदे सउप्पीळे बलिमुद्धरेय्य, अकिच्‍चकारी अस्स तेन भवं राजा। सिया खो पन भोतो रञ्‍ञो एवमस्स – ‘‘अहमेतं दस्सुखीलं वधेन वा बन्धेन वा जानिया वा गरहाय वा पब्बाजनाय वा समूहनिस्सामी’’ति, न खो पनेतस्स दस्सुखीलस्स एवं सम्मा समुग्घातो होति। ये ते हतावसेसका भविस्सन्ति, ते पच्छा रञ्‍ञो जनपदं विहेठेस्सन्ति। अपि च खो इदं संविधानं आगम्म एवमेतस्स दस्सुखीलस्स सम्मा समुग्घातो होति। तेन हि भवं राजा ये भोतो रञ्‍ञो जनपदे उस्सहन्ति कसिगोरक्खे, तेसं भवं राजा बीजभत्तं अनुप्पदेतु। ये भोतो रञ्‍ञो जनपदे उस्सहन्ति वाणिज्‍जाय, तेसं भवं राजा पाभतं अनुप्पदेतु। ये भोतो रञ्‍ञो जनपदे उस्सहन्ति राजपोरिसे, तेसं भवं राजा भत्तवेतनं पकप्पेतु। ते च मनुस्सा सकम्मपसुता रञ्‍ञो जनपदं न विहेठेस्सन्ति; महा च रञ्‍ञो रासिको भविस्सति। खेमट्ठिता जनपदा अकण्टका अनुप्पीळा। मनुस्सा मुदा मोदमाना उरे पुत्ते नच्‍चेन्ता अपारुतघरा मञ्‍ञे विहरिस्सन्ती’ति। ‘एवं, भो’ति खो, ब्राह्मण, राजा महाविजितो पुरोहितस्स ब्राह्मणस्स पटिस्सुत्वा ये रञ्‍ञो जनपदे उस्सहिंसु कसिगोरक्खे, तेसं राजा महाविजितो बीजभत्तं अनुप्पदासि। ये च रञ्‍ञो जनपदे उस्सहिंसु वाणिज्‍जाय, तेसं राजा महाविजितो पाभतं अनुप्पदासि। ये च रञ्‍ञो जनपदे उस्सहिंसु राजपोरिसे, तेसं राजा महाविजितो भत्तवेतनं पकप्पेसि। ते च मनुस्सा सकम्मपसुता रञ्‍ञो जनपदं न विहेठिंसु, महा च रञ्‍ञो रासिको अहोसि। खेमट्ठिता जनपदा अकण्टका अनुप्पीळा मनुस्सा मुदा मोदमाना उरे पुत्ते नच्‍चेन्ता अपारुतघरा मञ्‍ञे विहरिंसु। अथ खो, ब्राह्मण, राजा महाविजितो पुरोहितं ब्राह्मणं आमन्तेत्वा एतदवोच – ‘समूहतो खो मे भोतो दस्सुखीलो, भोतो संविधानं आगम्म महा च मे रासिको। खेमट्ठिता जनपदा अकण्टका अनुप्पीळा मनुस्सा मुदा मोदमाना उरे पुत्ते नच्‍चेन्ता अपारुतघरा मञ्‍ञे विहरन्ति। इच्छामहं ब्राह्मण महायञ्‍ञं यजितुं। अनुसासतु मं भवं यं मम अस्स दीघरत्तं हिताय सुखाया’ति।

चतुपरिक्खारं

३३९. ‘‘तेन हि भवं राजा ये भोतो रञ्‍ञो जनपदे खत्तिया आनुयन्ता नेगमा चेव जानपदा च ते भवं राजा आमन्तयतं – ‘इच्छामहं, भो, महायञ्‍ञं यजितुं, अनुजानन्तु मे भवन्तो यं मम अस्स दीघरत्तं हिताय सुखाया’ति। ये भोतो रञ्‍ञो जनपदे अमच्‍चा पारिसज्‍जा नेगमा चेव जानपदा च…पे॰… ब्राह्मणमहासाला नेगमा चेव जानपदा च…पे॰… गहपतिनेचयिका नेगमा चेव जानपदा च, ते भवं राजा आमन्तयतं – ‘इच्छामहं, भो, महायञ्‍ञं यजितुं, अनुजानन्तु मे भवन्तो यं मम अस्स दीघरत्तं हिताय सुखाया’ति। ‘एवं, भो’ति खो, ब्राह्मण, राजा महाविजितो पुरोहितस्स ब्राह्मणस्स पटिस्सुत्वा ये रञ्‍ञो जनपदे खत्तिया आनुयन्ता नेगमा चेव जानपदा च, ते राजा महाविजितो आमन्तेसि – ‘इच्छामहं, भो, महायञ्‍ञं यजितुं, अनुजानन्तु मे भवन्तो यं मम अस्स दीघरत्तं हिताय सुखाया’’ति। ‘यजतं भवं राजा यञ्‍ञं, यञ्‍ञकालो महाराजा’ति। ये रञ्‍ञो जनपदे अमच्‍चा पारिसज्‍जा नेगमा चेव जानपदा च…पे॰… ब्राह्मणमहासाला नेगमा चेव जानपदा च…पे॰… गहपतिनेचयिका नेगमा चेव जानपदा च, ते राजा महाविजितो आमन्तेसि – ‘इच्छामहं, भो , महायञ्‍ञं यजितुं। अनुजानन्तु मे भवन्तो यं मम अस्स दीघरत्तं हिताय सुखाया’ति। ‘यजतं भवं राजा यञ्‍ञं, यञ्‍ञकालो महाराजा’ति। इतिमे चत्तारो अनुमतिपक्खा तस्सेव यञ्‍ञस्स परिक्खारा भवन्ति।

अट्ठ परिक्खारा

३४०. ‘‘राजा महाविजितो अट्ठहङ्गेहि समन्‍नागतो, उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्‍नागतो ब्रह्मवण्णी ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय; अड्ढो महद्धनो महाभोगो पहूतजातरूपरजतो पहूतवित्तूपकरणो पहूतधनधञ्‍ञो परिपुण्णकोसकोट्ठागारो; बलवा चतुरङ्गिनिया सेनाय समन्‍नागतो अस्सवाय ओवादपटिकराय सहति [पतपति (सी॰ पी॰), तपति (स्या॰)] मञ्‍ञे पच्‍चत्थिके यससा; सद्धो दायको दानपति अनावटद्वारो समणब्राह्मणकपणद्धिकवणिब्बकयाचकानं ओपानभूतो पुञ्‍ञानि करोति; बहुस्सुतो तस्स तस्स सुतजातस्स, तस्स तस्सेव खो पन भासितस्स अत्थं जानाति ‘अयं इमस्स भासितस्स अत्थो अयं इमस्स भासितस्स अत्थो’ति; पण्डितो, वियत्तो, मेधावी, पटिबलो, अतीतानागतपच्‍चुप्पन्‍ने अत्थे चिन्तेतुं। राजा महाविजितो इमेहि अट्ठहङ्गेहि समन्‍नागतो। इति इमानिपि अट्ठङ्गानि तस्सेव यञ्‍ञस्स परिक्खारा भवन्ति।

चतुपरिक्खारं

३४१. ‘‘पुरोहितो [पुरोहितोपि (क॰ सी॰ क॰)] ब्राह्मणो चतुहङ्गेहि समन्‍नागतो। उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन; अज्झायको मन्तधरो तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्‍चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो; सीलवा वुद्धसीली वुद्धसीलेन समन्‍नागतो; पण्डितो वियत्तो मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं। पुरोहितो ब्राह्मणो इमेहि चतूहङ्गेहि समन्‍नागतो। इति इमानि चत्तारि अङ्गानि तस्सेव यञ्‍ञस्स परिक्खारा भवन्ति।

तिस्सो विधा

३४२. ‘‘अथ खो, ब्राह्मण, पुरोहितो ब्राह्मणो रञ्‍ञो महाविजितस्स पुब्बेव यञ्‍ञा तिस्सो विधा देसेसि। सिया खो पन भोतो रञ्‍ञो महायञ्‍ञं यिट्ठुकामस्स [यिट्ठकामस्स (क॰)] कोचिदेव विप्पटिसारो – ‘महा वत मे भोगक्खन्धो विगच्छिस्सती’ति, सो भोता रञ्‍ञा विप्पटिसारो न करणीयो। सिया खो पन भोतो रञ्‍ञो महायञ्‍ञं यजमानस्स कोचिदेव विप्पटिसारो – ‘महा वत मे भोगक्खन्धो विगच्छती’ति, सो भोता रञ्‍ञा विप्पटिसारो न करणीयो। सिया खो पन भोतो रञ्‍ञो महायञ्‍ञं यिट्ठस्स कोचिदेव विप्पटिसारो – ‘महा वत मे भोगक्खन्धो विगतो’ति, सो भोता रञ्‍ञा विप्पटिसारो न करणीयो’’ति। इमा खो, ब्राह्मण, पुरोहितो ब्राह्मणो रञ्‍ञो महाविजितस्स पुब्बेव यञ्‍ञा तिस्सो विधा देसेसि।

दस आकारा

३४३. ‘‘अथ खो, ब्राह्मण, पुरोहितो ब्राह्मणो रञ्‍ञो महाविजितस्स पुब्बेव यञ्‍ञा दसहाकारेहि पटिग्गाहकेसु विप्पटिसारं पटिविनेसि। ‘आगमिस्सन्ति खो भोतो यञ्‍ञं पाणातिपातिनोपि पाणातिपाता पटिविरतापि। ये तत्थ पाणातिपातिनो, तेसञ्‍ञेव तेन। ये तत्थ पाणातिपाता पटिविरता, ते आरब्भ यजतं भवं, सज्‍जतं भवं, मोदतं भवं, चित्तमेव भवं अन्तरं पसादेतु। आगमिस्सन्ति खो भोतो यञ्‍ञं अदिन्‍नादायिनोपि अदिन्‍नादाना पटिविरतापि…पे॰… कामेसु मिच्छाचारिनोपि कामेसुमिच्छाचारा पटिविरतापि… मुसावादिनोपि मुसावादा पटिविरतापि… पिसुणवाचिनोपि पिसुणाय वाचाय पटिविरतापि… फरुसवाचिनोपि फरुसाय वाचाय पटिविरतापि… सम्फप्पलापिनोपि सम्फप्पलापा पटिविरतापि … अभिज्झालुनोपि अनभिज्झालुनोपि… ब्यापन्‍नचित्तापि अब्यापन्‍नचित्तापि… मिच्छादिट्ठिकापि सम्मादिट्ठिकापि…। ये तत्थ मिच्छादिट्ठिका, तेसञ्‍ञेव तेन। ये तत्थ सम्मादिट्ठिका, ते आरब्भ यजतं भवं, सज्‍जतं भवं, मोदतं भवं, चित्तमेव भवं अन्तरं पसादेतू’ति। इमेहि खो, ब्राह्मण, पुरोहितो ब्राह्मणो रञ्‍ञो महाविजितस्स पुब्बेव यञ्‍ञा दसहाकारेहि पटिग्गाहकेसु विप्पटिसारं पटिविनेसि।

सोळस आकारा

३४४. ‘‘अथ खो, ब्राह्मण, पुरोहितो ब्राह्मणो रञ्‍ञो महाविजितस्स महायञ्‍ञं यजमानस्स सोळसहाकारेहि चित्तं सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि सिया खो पन भोतो रञ्‍ञो महायञ्‍ञं यजमानस्स कोचिदेव वत्ता – ‘राजा खो महाविजितो महायञ्‍ञं यजति, नो च खो तस्स आमन्तिता खत्तिया आनुयन्ता नेगमा चेव जानपदा च; अथ च पन भवं राजा एवरूपं महायञ्‍ञं यजती’ति । एवम्पि भोतो रञ्‍ञो वत्ता धम्मतो नत्थि। भोता खो पन रञ्‍ञा आमन्तिता खत्तिया आनुयन्ता नेगमा चेव जानपदा च । इमिनापेतं भवं राजा जानातु, यजतं भवं, सज्‍जतं भवं, मोदतं भवं, चित्तमेव भवं अन्तरं पसादेतु।

‘‘सिया खो पन भोतो रञ्‍ञो महायञ्‍ञं यजमानस्स कोचिदेव वत्ता – ‘राजा खो महाविजितो महायञ्‍ञं यजति, नो च खो तस्स आमन्तिता अमच्‍चा पारिसज्‍जा नेगमा चेव जानपदा च…पे॰… ब्राह्मणमहासाला नेगमा चेव जानपदा च…पे॰… गहपतिनेचयिका नेगमा चेव जानपदा च, अथ च पन भवं राजा एवरूपं महायञ्‍ञं यजती’ति। एवम्पि भोतो रञ्‍ञो वत्ता धम्मतो नत्थि। भोता खो पन रञ्‍ञा आमन्तिता गहपतिनेचयिका नेगमा चेव जानपदा च। इमिनापेतं भवं राजा जानातु, यजतं भवं, सज्‍जतं भवं, मोदतं भवं, चित्तमेव भवं अन्तरं पसादेतु।

‘‘सिया खो पन भोतो रञ्‍ञो महायञ्‍ञं यजमानस्स कोचिदेव वत्ता – ‘राजा खो महाविजितो महायञ्‍ञं यजति, नो च खो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन, अथ च पन भवं राजा एवरूपं महायञ्‍ञं यजती’ति। एवम्पि भोतो रञ्‍ञो वत्ता धम्मतो नत्थि। भवं खो पन राजा उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन। इमिनापेतं भवं राजा जानातु, यजतं भवं, सज्‍जतं भवं, मोदतं भवं, चित्तमेव भवं अन्तरं पसादेतु।

‘‘सिया खो पन भोतो रञ्‍ञो महायञ्‍ञं यजमानस्स कोचिदेव वत्ता – ‘राजा खो महाविजितो महायञ्‍ञं यजति नो च खो अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्‍नागतो ब्रह्मवण्णी ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय…पे॰… नो च खो अड्ढो महद्धनो महाभोगो पहूतजातरूपरजतो पहूतवित्तूपकरणो पहूतधनधञ्‍ञो परिपुण्णकोसकोट्ठागारो…पे॰… नो च खो बलवा चतुरङ्गिनिया सेनाय समन्‍नागतो अस्सवाय ओवादपटिकराय सहति मञ्‍ञे पच्‍चत्थिके यससा…पे॰… नो च खो सद्धो दायको दानपति अनावटद्वारो समणब्राह्मणकपणद्धिकवणिब्बकयाचकानं ओपानभूतो पुञ्‍ञानि करोति…पे॰… नो च खो बहुस्सुतो तस्स तस्स सुतजातस्स…पे॰… नो च खो तस्स तस्सेव खो पन भासितस्स अत्थं जानाति ‘‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’’ति…पे॰… नो च खो पण्डितो वियत्तो मेधावी पटिबलो अतीतानागतपच्‍चुप्पन्‍ने अत्थे चिन्तेतुं, अथ च पन भवं राजा एवरूपं महायञ्‍ञं यजती’ति । एवम्पि भोतो रञ्‍ञो वत्ता धम्मतो नत्थि। भवं खो पन राजा पण्डितो वियत्तो मेधावी पटिबलो अतीतानागतपच्‍चुप्पन्‍ने अत्थे चिन्तेतुं। इमिनापेतं भवं राजा जानातु , यजतं भवं, सज्‍जतं भवं, मोदतं भवं, चित्तमेव भवं अन्तरं पसादेतु।

‘‘सिया खो पन भोतो रञ्‍ञो महायञ्‍ञं यजमानस्स कोचिदेव वत्ता – ‘राजा खो महाविजितो महायञ्‍ञं यजति। नो च ख्वस्स पुरोहितो ब्राह्मणो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन; अथ च पन भवं राजा एवरूपं महायञ्‍ञं यजती’ति। एवम्पि भोतो रञ्‍ञो वत्ता धम्मतो नत्थि। भोतो खो पन रञ्‍ञो पुरोहितो ब्राह्मणो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्‍कुट्ठो जातिवादेन। इमिनापेतं भवं राजा जानातु, यजतं भवं, सज्‍जतं भवं, मोदतं भवं, चित्तमेव भवं अन्तरं पसादेतु।

‘‘सिया खो पन भोतो रञ्‍ञो महायञ्‍ञं यजमानस्स कोचिदेव वत्ता – ‘राजा खो महाविजितो महायञ्‍ञं यजति। नो च ख्वस्स पुरोहितो ब्राह्मणो अज्झायको मन्तधरो तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्‍चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो…पे॰… नो च ख्वस्स पुरोहितो ब्राह्मणो सीलवा वुद्धसीली वुद्धसीलेन समन्‍नागतो…पे॰… नो च ख्वस्स पुरोहितो ब्राह्मणो पण्डितो वियत्तो मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं, अथ च पन भवं राजा एवरूपं महायञ्‍ञं यजती’ति। एवम्पि भोतो रञ्‍ञो वत्ता धम्मतो नत्थि। भोतो खो पन रञ्‍ञो पुरोहितो ब्राह्मणो पण्डितो वियत्तो मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं। इमिनापेतं भवं राजा जानातु, यजतं भवं, सज्‍जतं भवं, मोदतं भवं, चित्तमेव भवं अन्तरं पसादेतूति। इमेहि खो, ब्राह्मण, पुरोहितो ब्राह्मणो रञ्‍ञो महाविजितस्स महायञ्‍ञं यजमानस्स सोळसहि आकारेहि चित्तं सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि।

३४५. ‘‘तस्मिं खो, ब्राह्मण, यञ्‍ञे नेव गावो हञ्‍ञिंसु, न अजेळका हञ्‍ञिंसु, न कुक्‍कुटसूकरा हञ्‍ञिंसु, न विविधा पाणा संघातं आपज्‍जिंसु, न रुक्खा छिज्‍जिंसु यूपत्थाय, न दब्भा लूयिंसु बरिहिसत्थाय [परिहिंसत्थाय (स्या॰ क॰ सी॰ क॰), परहिंसत्थाय (क॰)]। येपिस्स अहेसुं दासाति वा पेस्साति वा कम्मकराति वा, तेपि न दण्डतज्‍जिता न भयतज्‍जिता न अस्सुमुखा रुदमाना परिकम्मानि अकंसु। अथ खो ये इच्छिंसु, ते अकंसु, ये न इच्छिंसु, न ते अकंसु; यं इच्छिंसु, तं अकंसु, यं न इच्छिंसु, न तं अकंसु। सप्पितेलनवनीतदधिमधुफाणितेन चेव सो यञ्‍ञो निट्ठानमगमासि।

३४६. ‘‘अथ खो, ब्राह्मण, खत्तिया आनुयन्ता नेगमा चेव जानपदा च, अमच्‍चा पारिसज्‍जा नेगमा चेव जानपदा च, ब्राह्मणमहासाला नेगमा चेव जानपदा च, गहपतिनेचयिका नेगमा चेव जानपदा च पहूतं सापतेय्यं आदाय राजानं महाविजितं उपसङ्कमित्वा एवमाहंसु – ‘इदं, देव, पहूतं सापतेय्यं देवञ्‍ञेव उद्दिस्साभतं, तं देवो पटिग्गण्हातू’ति। ‘अलं, भो, ममापिदं पहूतं सापतेय्यं धम्मिकेन बलिना अभिसङ्खतं; तञ्‍च वो होतु, इतो च भिय्यो हरथा’ति। ते रञ्‍ञा पटिक्खित्ता एकमन्तं अपक्‍कम्म एवं समचिन्तेसुं – ‘न खो एतं अम्हाकं पतिरूपं, यं मयं इमानि सापतेय्यानि पुनदेव सकानि घरानि पटिहरेय्याम। राजा खो महाविजितो महायञ्‍ञं यजति, हन्दस्स मयं अनुयागिनो होमा’ति।

३४७. ‘‘अथ खो, ब्राह्मण, पुरत्थिमेन यञ्‍ञवाटस्स [यञ्‍ञावाटस्स (सी॰ पी॰ क॰)] खत्तिया आनुयन्ता नेगमा चेव जानपदा च दानानि पट्ठपेसुं। दक्खिणेन यञ्‍ञवाटस्स अमच्‍चा पारिसज्‍जा नेगमा चेव जानपदा च दानानि पट्ठपेसुं। पच्छिमेन यञ्‍ञवाटस्स ब्राह्मणमहासाला नेगमा चेव जानपदा च दानानि पट्ठपेसुं। उत्तरेन यञ्‍ञवाटस्स गहपतिनेचयिका नेगमा चेव जानपदा च दानानि पट्ठपेसुं।

‘‘तेसुपि खो, ब्राह्मण, यञ्‍ञेसु नेव गावो हञ्‍ञिंसु, न अजेळका हञ्‍ञिंसु, न कुक्‍कुटसूकरा हञ्‍ञिंसु, न विविधा पाणा संघातं आपज्‍जिंसु, न रुक्खा छिज्‍जिंसु यूपत्थाय, न दब्भा लूयिंसु बरिहिसत्थाय। येपि नेसं अहेसुं दासाति वा पेस्साति वा कम्मकराति वा, तेपि न दण्डतज्‍जिता न भयतज्‍जिता न अस्सुमुखा रुदमाना परिकम्मानि अकंसु। अथ खो ये इच्छिंसु, ते अकंसु, ये न इच्छिंसु, न ते अकंसु; यं इच्छिंसु, तं अकंसु, यं न इच्छिंसु न तं अकंसु। सप्पितेलनवनीतदधिमधुफाणितेन चेव ते यञ्‍ञा निट्ठानमगमंसु।

‘‘इति चत्तारो च अनुमतिपक्खा, राजा महाविजितो अट्ठहङ्गेहि समन्‍नागतो, पुरोहितो ब्राह्मणो चतूहङ्गेहि समन्‍नागतो; तिस्सो च विधा अयं वुच्‍चति ब्राह्मण तिविधा यञ्‍ञसम्पदा सोळसपरिक्खारा’’ति।

३४८. एवं वुत्ते, ते ब्राह्मणा उन्‍नादिनो उच्‍चासद्दमहासद्दा अहेसुं – ‘‘अहो यञ्‍ञो, अहो यञ्‍ञसम्पदा’’ति! कूटदन्तो पन ब्राह्मणो तूण्हीभूतोव निसिन्‍नो होति। अथ खो ते ब्राह्मणा कूटदन्तं ब्राह्मणं एतदवोचुं – ‘‘कस्मा पन भवं कूटदन्तो समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदती’’ति? ‘‘नाहं, भो, समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदामि। मुद्धापि तस्स विपतेय्य, यो समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदेय्य। अपि च मे, भो, एवं होति – समणो गोतमो न एवमाह – ‘एवं मे सुत’न्ति वा ‘एवं अरहति भवितु’न्ति वा; अपि च समणो गोतमो – ‘एवं तदा आसि, इत्थं तदा आसि’ त्वेव भासति। तस्स मय्हं भो एवं होति – ‘अद्धा समणो गोतमो तेन समयेन राजा वा अहोसि महाविजितो यञ्‍ञस्सामि पुरोहितो वा ब्राह्मणो तस्स यञ्‍ञस्स याजेता’ति। अभिजानाति पन भवं गोतमो एवरूपं यञ्‍ञं यजित्वा वा याजेत्वा वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जिताति’’? ‘‘अभिजानामहं, ब्राह्मण, एवरूपं यञ्‍ञं यजित्वा वा याजेत्वा वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जिता, अहं तेन समयेन पुरोहितो ब्राह्मणो अहोसिं तस्स यञ्‍ञस्स याजेता’’ति।

निच्‍चदानअनुकुलयञ्‍ञं

३४९. ‘‘अत्थि पन, भो गोतम, अञ्‍ञो यञ्‍ञो इमाय तिविधाय यञ्‍ञसम्पदाय [तिविधयञ्‍ञसम्पदाय (क॰)] सोळसपरिक्खाराय अप्पट्ठतरो [अप्पत्थतरो (स्या॰ कं॰)] च अप्पसमारम्भतरो [अप्पसमारब्भतरो (सी॰ पी॰ क॰)] च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘अत्थि खो, ब्राह्मण, अञ्‍ञो यञ्‍ञो इमाय तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति।

‘‘कतमो पन सो, भो गोतम, यञ्‍ञो इमाय तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘यानि खो पन तानि, ब्राह्मण, निच्‍चदानानि अनुकुलयञ्‍ञानि सीलवन्ते पब्बजिते उद्दिस्स दिय्यन्ति; अयं खो, ब्राह्मण, यञ्‍ञो इमाय तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति।

‘‘को नु खो, भो गोतम, हेतु को पच्‍चयो, येन तं निच्‍चदानं अनुकुलयञ्‍ञं इमाय तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय अप्पट्ठतरञ्‍च अप्पसमारम्भतरञ्‍च महप्फलतरञ्‍च महानिसंसतरञ्‍चा’’ति ?

‘‘न खो, ब्राह्मण, एवरूपं यञ्‍ञं उपसङ्कमन्ति अरहन्तो वा अरहत्तमग्गं वा समापन्‍ना। तं किस्स हेतु? दिस्सन्ति हेत्थ, ब्राह्मण, दण्डप्पहारापि गलग्गहापि, तस्मा एवरूपं यञ्‍ञं न उपसङ्कमन्ति अरहन्तो वा अरहत्तमग्गं वा समापन्‍ना। यानि खो पन तानि, ब्राह्मण, निच्‍चदानानि अनुकुलयञ्‍ञानि सीलवन्ते पब्बजिते उद्दिस्स दिय्यन्ति; एवरूपं खो, ब्राह्मण, यञ्‍ञं उपसङ्कमन्ति अरहन्तो वा अरहत्तमग्गं वा समापन्‍ना। तं किस्स हेतु? न हेत्थ, ब्राह्मण, दिस्सन्ति दण्डप्पहारापि गलग्गहापि, तस्मा एवरूपं यञ्‍ञं उपसङ्कमन्ति अरहन्तो वा अरहत्तमग्गं वा समापन्‍ना। अयं खो, ब्राह्मण, हेतु अयं पच्‍चयो, येन तं निच्‍चदानं अनुकुलयञ्‍ञं इमाय तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय अप्पट्ठतरञ्‍च अप्पसमारम्भतरञ्‍च महप्फलतरञ्‍च महानिसंसतरञ्‍चा’’ति।

३५०. ‘‘अत्थि पन, भो गोतम, अञ्‍ञो यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘अत्थि खो, ब्राह्मण, अञ्‍ञो यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति।

‘‘कतमो पन सो, भो गोतम, यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘यो खो, ब्राह्मण, चातुद्दिसं सङ्घं उद्दिस्स विहारं करोति, अयं खो , ब्राह्मण, यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति।

३५१. ‘‘अत्थि पन, भो गोतम, अञ्‍ञो यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘अत्थि खो, ब्राह्मण, अञ्‍ञो यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति।

‘‘कतमो पन सो, भो गोतम, यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘यो खो, ब्राह्मण, पसन्‍नचित्तो बुद्धं सरणं गच्छति, धम्मं सरणं गच्छति, सङ्घं सरणं गच्छति; अयं खो, ब्राह्मण, यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति।

३५२. ‘‘अत्थि पन, भो गोतम, अञ्‍ञो यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन इमेहि च सरणगमनेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘अत्थि खो, ब्राह्मण, अञ्‍ञो यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन इमेहि च सरणगमनेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति।

‘‘कतमो पन सो, भो गोतम, यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन इमेहि च सरणगमनेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘यो खो, ब्राह्मण, पसन्‍नचित्तो सिक्खापदानि समादियति – पाणातिपाता वेरमणिं, अदिन्‍नादाना वेरमणिं, कामेसुमिच्छाचारा वेरमणिं, मुसावादा वेरमणिं, सुरामेरयमज्‍जपमादट्ठाना वेरमणिं। अयं खो, ब्राह्मण, यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन इमेहि च सरणगमनेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति।

३५३. ‘‘अत्थि पन, भो गोतम, अञ्‍ञो यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन इमेहि च सरणगमनेहि इमेहि च सिक्खापदेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘अत्थि खो, ब्राह्मण, अञ्‍ञो यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन इमेहि च सरणगमनेहि इमेहि च सिक्खापदेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति।

‘‘कतमो पन सो, भो गोतम, यञ्‍ञो इमाय च तिविधाय यञ्‍ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्‍चदानेन अनुकुलयञ्‍ञेन इमिना च विहारदानेन इमेहि च सरणगमनेहि इमेहि च सिक्खापदेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा’’ति?

‘‘इध, ब्राह्मण, तथागतो लोके उप्पज्‍जति अरहं सम्मासम्बुद्धो…पे॰… (यथा १९०-२१२ अनुच्छेदेसु, एवं वित्थारेतब्बं)। एवं खो, ब्राह्मण, भिक्खु सीलसम्पन्‍नो होति…पे॰… पठमं झानं उपसम्पज्‍ज विहरति। अयं खो, ब्राह्मण, यञ्‍ञो पुरिमेहि यञ्‍ञेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो च…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्‍ज विहरति। अयम्पि खो, ब्राह्मण, यञ्‍ञो पुरिमेहि यञ्‍ञेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चाति। ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्‍नामेति…पे॰… अयम्पि खो, ब्राह्मण, यञ्‍ञो पुरिमेहि यञ्‍ञेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो च…पे॰… नापरं इत्थत्तायाति पजानाति। अयम्पि खो, ब्राह्मण, यञ्‍ञो पुरिमेहि यञ्‍ञेहि अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो च। इमाय च, ब्राह्मण, यञ्‍ञसम्पदाय अञ्‍ञा यञ्‍ञसम्पदा उत्तरितरा वा पणीततरा वा नत्थी’’ति।

कूटदन्तउपासकत्तपटिवेदना

३५४. एवं वुत्ते, कूटदन्तो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्‍कन्तं, भो गोतम, अभिक्‍कन्तं, भो गोतम! सेय्यथापि भो गोतम, निक्‍कुज्‍जितं वा उक्‍कुज्‍जेय्य, पटिच्छन्‍नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्‍जोतं धारेय्य ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्‍च भिक्खुसङ्घञ्‍च। उपासकं मं भवं गोतमो धारेतु अज्‍जतग्गे पाणुपेतं सरणं गतं। एसाहं भो गोतम सत्त च उसभसतानि सत्त च वच्छतरसतानि सत्त च वच्छतरीसतानि सत्त च अजसतानि सत्त च उरब्भसतानि मुञ्‍चामि, जीवितं देमि, हरितानि चेव तिणानि खादन्तु, सीतानि च पानीयानि पिवन्तु, सीतो च नेसं वातो उपवायतू’’ति।

सोतापत्तिफलसच्छिकिरिया

३५५. अथ खो भगवा कूटदन्तस्स ब्राह्मणस्स अनुपुब्बिं कथं कथेसि, सेय्यथिदं, दानकथं सीलकथं सग्गकथं; कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि। यदा भगवा अञ्‍ञासि कूटदन्तं ब्राह्मणं कल्‍लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्‍नचित्तं, अथ या बुद्धानं सामुक्‍कंसिका धम्मदेसना, तं पकासेसि – दुक्खं समुदयं निरोधं मग्गं। सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव कूटदन्तस्स ब्राह्मणस्स तस्मिञ्‍ञेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्‍चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति।

३५६. अथ खो कूटदन्तो ब्राह्मणो दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्‍जप्पत्तो अपरप्पच्‍चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति। अधिवासेसि भगवा तुण्हीभावेन।

३५७. अथ खो कूटदन्तो ब्राह्मणो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कामि। अथ खो कूटदन्तो ब्राह्मणो तस्सा रत्तिया अच्‍चयेन सके यञ्‍ञवाटे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भो गोतम; निट्ठितं भत्त’’न्ति।

३५८. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन कूटदन्तस्स ब्राह्मणस्स यञ्‍ञवाटो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्‍ञत्ते आसने निसीदि।

अथ खो कूटदन्तो ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि। अथ खो कूटदन्तो ब्राह्मणो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्‍ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो कूटदन्तं ब्राह्मणं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्‍कामीति।

कूटदन्तसुत्तं निट्ठितं पञ्‍चमं।

Advertisement