Wikipitaka - The Completing Tipitaka
Advertisement

१३. लोकवग्गो

१६७.

हीनं धम्मं न सेवेय्य, पमादेन न संवसे।

मिच्छादिट्ठिं न सेवेय्य, न सिया लोकवड्ढनो॥

१६८.

उत्तिट्ठे नप्पमज्‍जेय्य, धम्मं सुचरितं चरे।

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च॥

१६९.

धम्मं चरे सुचरितं, न नं दुच्‍चरितं चरे।

धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च॥

१७०.

यथा पुब्बुळकं [पुब्बुळकं (सी॰ पी॰)] पस्से, यथा पस्से मरीचिकं।

एवं लोकं अवेक्खन्तं, मच्‍चुराजा न पस्सति॥

१७१.

एथ पस्सथिमं लोकं, चित्तं राजरथूपमं।

यत्थ बाला विसीदन्ति, नत्थि सङ्गो विजानतं॥

१७२.

यो च पुब्बे पमज्‍जित्वा, पच्छा सो नप्पमज्‍जति।

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥

१७३.

यस्स पापं कतं कम्मं, कुसलेन पिधीयति [पितीयति (सी॰ स्या॰ पी॰)]।

सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥

१७४.

अन्धभूतो [अन्धीभूतो (क॰)] अयं लोको, तनुकेत्थ विपस्सति।

सकुणो जालमुत्तोव, अप्पो सग्गाय गच्छति॥

१७५.

हंसादिच्‍चपथे यन्ति, आकासे यन्ति इद्धिया।

नीयन्ति धीरा लोकम्हा, जेत्वा मारं सवाहिनिं [सवाहनं (स्या॰ क॰)]॥

१७६.

एकं धम्मं अतीतस्स, मुसावादिस्स जन्तुनो।

वितिण्णपरलोकस्स, नत्थि पापं अकारियं॥

१७७.

न वे कदरिया देवलोकं वजन्ति, बाला हवे नप्पसंसन्ति दानं।

धीरो च दानं अनुमोदमानो, तेनेव सो होति सुखी परत्थ॥

१७८.

पथब्या एकरज्‍जेन, सग्गस्स गमनेन वा।

सब्बलोकाधिपच्‍चेन, सोतापत्तिफलं वरं॥

लोकवग्गो तेरसमो निट्ठितो।

Advertisement