Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Sutta Pitaka >> Anguttara Nikaya >> 3.Book of Threes >> Section3-Pali-Devanagri version


Anguttara Nikaya 3-3[]

३. पुग्गलवग्गो

१. समिद्धसुत्तं

२१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा च समिद्धो [सविट्ठो (सी॰ स्या॰ कं॰ पी॰)] आयस्मा च महाकोट्ठिको [महाकोट्ठितो (सी॰ स्या॰ कं॰ पी॰)] येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍नं खो आयस्मन्तं समिद्धं आयस्मा सारिपुत्तो एतदवोच –

‘‘तयोमे, आवुसो समिद्ध, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो [दिट्ठप्पत्तो (क॰)], सद्धाविमुत्तो। इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। इमेसं, आवुसो, तिण्णं पुग्गलानं कतमो ते पुग्गलो खमति अभिक्‍कन्ततरो च पणीततरो चा’’ति?

‘‘तयोमे, आवुसो सारिपुत्त, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो। इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। इमेसं, आवुसो, तिण्णं पुग्गलानं य्वायं [योयं (क॰)] पुग्गलो सद्धाविमुत्तो, अयं मे पुग्गलो खमति इमेसं तिण्णं पुग्गलानं अभिक्‍कन्ततरो च पणीततरो च। तं किस्स हेतु? इमस्स, आवुसो, पुग्गलस्स सद्धिन्द्रियं अधिमत्त’’न्ति।

अथ खो आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठिकं एतदवोच – ‘‘तयोमे, आवुसो कोट्ठिक, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं । कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो। इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। इमेसं , आवुसो, तिण्णं पुग्गलानं कतमो ते पुग्गलो खमति अभिक्‍कन्ततरो च पणीततरो चा’’ति?

‘‘तयोमे , आवुसो सारिपुत्त, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो। इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। इमेसं, आवुसो, तिण्णं पुग्गलानं य्वायं पुग्गलो कायसक्खी, अयं मे पुग्गलो खमति इमेसं तिण्णं पुग्गलानं अभिक्‍कन्ततरो च पणीततरो च। तं किस्स हेतु? इमस्स, आवुसो, पुग्गलस्स समाधिन्द्रियं अधिमत्त’’न्ति।

अथ खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘तयोमे, आवुसो सारिपुत्त, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? कायसक्खी , दिट्ठिप्पत्तो, सद्धाविमुत्तो। इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। इमेसं, आवुसो, तिण्णं पुग्गलानं कतमो ते पुग्गलो खमति अभिक्‍कन्ततरो च पणीततरो चा’’ति?

‘‘तयोमे, आवुसो कोट्ठिक, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? कायसक्खी, दिट्ठिप्पत्तो, सद्धाविमुत्तो। इमे खो, आवुसो, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। इमेसं, आवुसो, तिण्णं पुग्गलानं य्वायं पुग्गलो दिट्ठिप्पत्तो, अयं मे पुग्गलो खमति इमेसं तिण्णं पुग्गलानं अभिक्‍कन्ततरो च पणीततरो च। तं किस्स हेतु? इमस्स, आवुसो, पुग्गलस्स पञ्‍ञिन्द्रियं अधिमत्त’’न्ति।

अथ खो आयस्मा सारिपुत्तो आयस्मन्तञ्‍च समिद्धं आयस्मन्तञ्‍च महाकोट्ठिकं एतदवोच – ‘‘ब्याकतं खो, आवुसो, अम्हेहि सब्बेहेव यथासकं पटिभानं। आयामावुसो, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा भगवतो एतमत्थं आरोचेस्साम। यथा नो भगवा ब्याकरिस्सति तथा नं धारेस्सामा’’ति। ‘‘एवमावुसो’’ति खो आयस्मा च समिद्धो आयस्मा च महाकोट्ठिको आयस्मतो सारिपुत्तस्स पच्‍चस्सोसुं। अथ खो आयस्मा च सारिपुत्तो आयस्मा च समिद्धो आयस्मा च महाकोट्ठिको येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍नो खो आयस्मा सारिपुत्तो यावतको अहोसि आयस्मता च समिद्धेन आयस्मता च महाकोट्ठिकेन सद्धिं कथासल्‍लापो तं सब्बं भगवतो आरोचेसि।

‘‘न ख्वेत्थ, सारिपुत्त, सुकरं एकंसेन ब्याकातुं – ‘अयं इमेसं तिण्णं पुग्गलानं अभिक्‍कन्ततरो च पणीततरो चा’ति। ठानञ्हेतं, सारिपुत्त, विज्‍जति य्वायं पुग्गलो सद्धाविमुत्तो स्वास्स [स्वायं (स्या॰ कं॰ पी॰), सोयं (क॰)] अरहत्ताय पटिपन्‍नो, य्वायं पुग्गलो कायसक्खी स्वास्स सकदागामी वा अनागामी वा, यो चायं पुग्गलो दिट्ठिप्पत्तो सोपस्स [सोयं (क॰)] सकदागामी वा अनागामी वा।

‘‘न ख्वेत्थ, सारिपुत्त, सुकरं एकंसेन ब्याकातुं – ‘अयं इमेसं तिण्णं पुग्गलानं अभिक्‍कन्ततरो च पणीततरो चा’ति। ठानञ्हेतं, सारिपुत्त, विज्‍जति य्वायं पुग्गलो कायसक्खी स्वास्स अरहत्ताय पटिपन्‍नो, य्वायं पुग्गलो सद्धाविमुत्तो स्वास्स सकदागामी वा अनागामी वा, यो चायं पुग्गलो दिट्ठिप्पत्तो सोपस्स सकदागामी वा अनागामी वा।

‘‘न ख्वेत्थ, सारिपुत्त, सुकरं एकंसेन ब्याकातुं – ‘अयं इमेसं तिण्णं पुग्गलानं अभिक्‍कन्ततरो च पणीततरो चा’ति। ठानञ्हेतं, सारिपुत्त, विज्‍जति य्वायं पुग्गलो दिट्ठिप्पत्तो स्वास्स अरहत्ताय पटिपन्‍नो, य्वायं पुग्गलो सद्धाविमुत्तो स्वास्स सकदागामी वा अनागामी वा, यो चायं पुग्गलो कायसक्खी सोपस्स सकदागामी वा अनागामी वा।

‘‘न ख्वेत्थ, सारिपुत्त, सुकरं एकंसेन ब्याकातुं – ‘अयं इमेसं तिण्णं पुग्गलानं अभिक्‍कन्ततरो च पणीततरो चा’’’ति। पठमं।

२. गिलानसुत्तं

२२. [पु॰ प॰ ९४] ‘‘तयोमे, भिक्खवे, गिलाना सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? इध, भिक्खवे, एकच्‍चो गिलानो लभन्तो वा सप्पायानि भोजनानि अलभन्तो वा सप्पायानि भोजनानि, लभन्तो वा सप्पायानि भेसज्‍जानि अलभन्तो वा सप्पायानि भेसज्‍जानि, लभन्तो वा पतिरूपं उपट्ठाकं अलभन्तो वा पतिरूपं उपट्ठाकं नेव वुट्ठाति तम्हा आबाधा।

‘‘इध पन, भिक्खवे, एकच्‍चो गिलानो लभन्तो वा सप्पायानि भोजनानि अलभन्तो वा सप्पायानि भोजनानि, लभन्तो वा सप्पायानि भेसज्‍जानि अलभन्तो वा सप्पायानि भेसज्‍जानि , लभन्तो वा पतिरूपं उपट्ठाकं अलभन्तो वा पतिरूपं उपट्ठाकं वुट्ठाति तम्हा आबाधा।

‘‘इध पन, भिक्खवे, एकच्‍चो गिलानो लभन्तोव सप्पायानि भोजनानि नो अलभन्तो, लभन्तोव सप्पायानि भेसज्‍जानि नो अलभन्तो, लभन्तोव पतिरूपं उपट्ठाकं नो अलभन्तो वुट्ठाति तम्हा आबाधा।

‘‘तत्र, भिक्खवे, य्वायं गिलानो लभन्तोव सप्पायानि भोजनानि नो अलभन्तो, लभन्तोव सप्पायानि भेसज्‍जानि नो अलभन्तो, लभन्तोव पतिरूपं उपट्ठाकं नो अलभन्तो वुट्ठाति तम्हा आबाधा, इमं खो, भिक्खवे, गिलानं पटिच्‍च गिलानभत्तं अनुञ्‍ञातं गिलानभेसज्‍जं अनुञ्‍ञातं गिलानुपट्ठाको अनुञ्‍ञातो। इमञ्‍च पन, भिक्खवे, गिलानं पटिच्‍च अञ्‍ञेपि गिलाना उपट्ठातब्बा। इमे खो, भिक्खवे, तयो गिलाना सन्तो संविज्‍जमाना लोकस्मिं।

‘‘एवमेवं खो, भिक्खवे, तयोमे गिलानूपमा पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? इध, भिक्खवे, एकच्‍चो पुग्गलो लभन्तो वा तथागतं दस्सनाय अलभन्तो वा तथागतं दस्सनाय, लभन्तो वा तथागतप्पवेदितं धम्मविनयं सवनाय अलभन्तो वा तथागतप्पवेदितं धम्मविनयं सवनाय नेव ओक्‍कमति नियामं कुसलेसु धम्मेसु सम्मत्तं।

‘‘इध, पन, भिक्खवे, एकच्‍चो पुग्गलो लभन्तो वा तथागतं दस्सनाय अलभन्तो वा तथागतं दस्सनाय, लभन्तो वा तथागतप्पवेदितं धम्मविनयं सवनाय अलभन्तो वा तथागतप्पवेदितं धम्मविनयं सवनाय ओक्‍कमति नियामं कुसलेसु धम्मेसु सम्मत्तं।

‘‘इध पन, भिक्खवे, एकच्‍चो पुग्गलो लभन्तोव तथागतं दस्सनाय नो अलभन्तो, लभन्तोव तथागतप्पवेदितं धम्मविनयं सवनाय नो अलभन्तो ओक्‍कमति नियामं कुसलेसु धम्मेसु सम्मत्तं।

‘‘तत्र , भिक्खवे, य्वायं पुग्गलो लभन्तोव तथागतं दस्सनाय नो अलभन्तो, लभन्तोव तथागतप्पवेदितं धम्मविनयं सवनाय नो अलभन्तो ओक्‍कमति नियामं कुसलेसु धम्मेसु सम्मत्तं, इमं खो भिक्खवे, पुग्गलं पटिच्‍च धम्मदेसना अनुञ्‍ञाता। इमञ्‍च पन, भिक्खवे, पुग्गलं पटिच्‍च अञ्‍ञेसम्पि धम्मो देसेतब्बो। ‘‘इमे खो, भिक्खवे, तयो गिलानूपमा पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’न्ति। दुतियं।

३. सङ्खारसुत्तं

२३. ‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? इध, भिक्खवे, एकच्‍चो पुग्गलो सब्याबज्झं [सब्यापज्झं (सब्बत्थ) एवमुपरिपि] कायसङ्खारं अभिसङ्खरोति, सब्याबज्झं वचीसङ्खारं अभिसङ्खरोति, सब्याबज्झं मनोसङ्खारं अभिसङ्खरोति। सो सब्याबज्झं कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं वचीसङ्खारं अभिसङ्खरित्वा, सब्याबज्झं मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झं लोकं उपपज्‍जति। तमेनं सब्याबज्झं लोकं उपपन्‍नं समानं सब्याबज्झा फस्सा फुसन्ति। सो सब्याबज्झेहि फस्सेहि फुट्ठो समानो सब्याबज्झं वेदनं वेदयति एकन्तदुक्खं, सेय्यथापि सत्ता नेरयिका।

‘‘इध पन, भिक्खवे, एकच्‍चो पुग्गलो अब्याबज्झं कायसङ्खारं अभिसङ्खरोति, अब्याबज्झं वचीसङ्खारं अभिसङ्खरोति, अब्याबज्झं मनोसङ्खारं अभिसङ्खरोति। सो अब्याबज्झं कायसङ्खारं अभिसङ्खरित्वा, अब्याबज्झं वचीसङ्खारं अभिसङ्खरित्वा, अब्याबज्झं मनोसङ्खारं अभिसङ्खरित्वा अब्याबज्झं लोकं उपपज्‍जति। तमेनं अब्याबज्झं लोकं उपपन्‍नं समानं अब्याबज्झा फस्सा फुसन्ति। सो अब्याबज्झेहि फस्सेहि फुट्ठो समानो अब्याबज्झं वेदनं वेदयति एकन्तसुखं, सेय्यथापि देवा सुभकिण्हा।

‘‘इध पन, भिक्खवे, एकच्‍चो पुग्गलो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं अभिसङ्खरोति, सब्याबज्झम्पि अब्याबज्झम्पि मनोसङ्खारं अभिसङ्खरोति। सो सब्याबज्झम्पि अब्याबज्झम्पि कायसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि वचीसङ्खारं अभिसङ्खरित्वा, सब्याबज्झम्पि अब्याबज्झम्पि मनोसङ्खारं अभिसङ्खरित्वा सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपज्‍जति। तमेनं सब्याबज्झम्पि अब्याबज्झम्पि लोकं उपपन्‍नं समानं सब्याबज्झापि अब्याबज्झापि फस्सा फुसन्ति। सो सब्याबज्झेहिपि अब्याबज्झेहिपि फस्सेहि फुट्ठो समानो सब्याबज्झम्पि अब्याबज्झम्पि वेदनं वेदयति वोकिण्णसुखदुक्खं, सेय्यथापि मनुस्सा एकच्‍चे च देवा एकच्‍चे च विनिपातिका। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’न्ति। ततियं।

४. बहुकारसुत्तं

२४. ‘‘तयोमे , भिक्खवे, पुग्गला पुग्गलस्स बहुकारा। कतमे तयो? यं, भिक्खवे, पुग्गलं आगम्म पुग्गलो बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति; अयं, भिक्खवे, पुग्गलो इमस्स पुग्गलस्स बहुकारो।

‘‘पुन चपरं, भिक्खवे, यं पुग्गलं आगम्म पुग्गलो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति; अयं, भिक्खवे, पुग्गलो इमस्स पुग्गलस्स बहुकारो।

‘‘पुन चपरं, भिक्खवे, यं पुग्गलं आगम्म पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरति; अयं, भिक्खवे, पुग्गलो इमस्स पुग्गलस्स बहुकारो। इमे खो, भिक्खवे, तयो पुग्गला पुग्गलस्स बहुकारा।

‘‘इमेहि च पन, भिक्खवे, तीहि पुग्गलेहि इमस्स पुग्गलस्स नत्थञ्‍ञो पुग्गलो बहुकारोति वदामि। इमेसं पन, भिक्खवे, तिण्णं पुग्गलानं इमिना पुग्गलेन न सुप्पतिकारं वदामि, यदिदं अभिवादनपच्‍चुट्ठानअञ्‍जलिकम्मसामीचिकम्मचीवरपिण्डपातसेनासन-गिलानपच्‍चयभेसज्‍जपरिक्खारानुप्पदानेना’’ति। चतुत्थं।

५. वजिरूपमसुत्तं

२५. ‘‘तयोमे , भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं । कतमे तयो? अरुकूपमचित्तो पुग्गलो, विज्‍जूपमचित्तो पुग्गलो, वजिरूपमचित्तो पुग्गलो। कतमो च, भिक्खवे, अरुकूपमचित्तो पुग्गलो? इध, भिक्खवे, एकच्‍चो पुग्गलो कोधनो होति उपायासबहुलो अप्पम्पि वुत्तो समानो अभिसज्‍जति कुप्पति ब्यापज्‍जति पतित्थीयति कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। सेय्यथापि, भिक्खवे, दुट्ठारुको [दुट्ठारुका (सी॰)] कट्ठेन वा कठलाय [कथलाय (स्या॰ कं॰ क॰), कठलेन-कथलेन (अट्ठकथा)] वा घट्टितो [घट्टिता (सी॰)] भिय्योसोमत्ताय आसवं देति [अस्सवनोति (सी॰)]; एवमेवं खो, भिक्खवे, इधेकच्‍चो पुग्गलो कोधनो होति उपायासबहुलो अप्पम्पि वुत्तो समानो अभिसज्‍जति कुप्पति ब्यापज्‍जति पतित्थीयति कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। अयं वुच्‍चति, भिक्खवे, अरुकूपमचित्तो पुग्गलो।

‘‘कतमो च, भिक्खवे, विज्‍जूपमचित्तो पुग्गलो? इध, भिक्खवे, एकच्‍चो पुग्गलो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। सेय्यथापि भिक्खवे, चक्खुमा पुरिसो रत्तन्धकारतिमिसायं विज्‍जन्तरिकाय रूपानि पस्सेय्य; एवमेवं खो, भिक्खवे, इधेकच्‍चो पुग्गलो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। अयं वुच्‍चति, भिक्खवे, विज्‍जूपमचित्तो पुग्गलो।

‘‘कतमो च, भिक्खवे, वजिरूपमचित्तो पुग्गलो? इध, भिक्खवे, एकच्‍चो पुग्गलो आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरति। सेय्यथापि, भिक्खवे, वजिरस्स नत्थि किञ्‍चि अभेज्‍जं मणि वा पासाणो वा; एवमेवं खो, भिक्खवे, इधेकच्‍चो पुग्गलो आसवानं खया…पे॰… उपसम्पज्‍ज विहरति। अयं वुच्‍चति, भिक्खवे, वजिरूपमचित्तो पुग्गलो। ‘इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’’न्ति [पु॰ प॰ १०२]। पञ्‍चमं।

६. सेवितब्बसुत्तं

२६. ‘‘तयोमे , भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? अत्थि, भिक्खवे, पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो। अत्थि, भिक्खवे, पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो। अत्थि, भिक्खवे, पुग्गलो सक्‍कत्वा गरुं कत्वा सेवितब्बो भजितब्बो पयिरुपासितब्बो। कतमो च, भिक्खवे, पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो? इध, भिक्खवे, एकच्‍चो पुग्गलो हीनो होति सीलेन समाधिना पञ्‍ञाय। एवरूपो, भिक्खवे, पुग्गलो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो अञ्‍ञत्र अनुद्दया अञ्‍ञत्र अनुकम्पा।

‘‘कतमो च, भिक्खवे, पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो? इध, भिक्खवे, एकच्‍चो पुग्गलो सदिसो होति सीलेन समाधिना पञ्‍ञाय। एवरूपो, भिक्खवे, पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो। तं किस्स हेतु? सीलसामञ्‍ञगतानं सतं सीलकथा च नो भविस्सति, सा च नो पवत्तिनी [पवत्तनी (सी॰ स्या॰ कं॰ पी॰) पु॰ प॰ १२२ पस्सितब्बं] भविस्सति, सा च नो फासु भविस्सति। समाधिसामञ्‍ञगतानं सतं समाधिकथा च नो भविस्सति, सा च नो पवत्तिनी भविस्सति, सा च नो फासु भविस्सति। पञ्‍ञासामञ्‍ञगतानं सतं पञ्‍ञाकथा च नो भविस्सति, सा च नो पवत्तिनी भविस्सति, सा च नो फासु भविस्सतीति। तस्मा एवरूपो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो।

‘‘कतमो च, भिक्खवे, पुग्गलो सक्‍कत्वा गरुं कत्वा सेवितब्बो भजितब्बो पयिरुपासितब्बो? इध, भिक्खवे , एकच्‍चो पुग्गलो अधिको होति सीलेन समाधिना पञ्‍ञाय। एवरूपो, भिक्खवे, पुग्गलो सक्‍कत्वा गरुं कत्वा सेवितब्बो भजितब्बो पयिरुपासितब्बो। तं किस्स हेतु? इति अपरिपूरं वा सीलक्खन्धं परिपूरेस्सामि, परिपूरं वा सीलक्खन्धं तत्थ तत्थ पञ्‍ञाय अनुग्गहेस्सामि; अपरिपूरं वा समाधिक्खन्धं परिपूरेस्सामि, परिपूरं वा समाधिक्खन्धं तत्थ तत्थ पञ्‍ञाय अनुग्गहेस्सामि; अपरिपूरं वा पञ्‍ञाक्खन्धं परिपूरेस्सामि, परिपूरं वा पञ्‍ञाक्खन्धं तत्थ तत्थ पञ्‍ञाय अनुग्गहेस्सामीति। तस्मा एवरूपो पुग्गलो सक्‍कत्वा गरुं कत्वा सेवितब्बो भजितब्बो पयिरुपासितब्बो। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’न्ति।

‘‘निहीयति पुरिसो निहीनसेवी,

न च हायेथ कदाचि तुल्यसेवी।

सेट्ठमुपनमं उदेति खिप्पं,

तस्मा अत्तनो उत्तरिं भजेथा’’ति॥ छट्ठं।

७. जिगुच्छितब्बसुत्तं

२७. ‘‘तयोमे , भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? अत्थि, भिक्खवे, पुग्गलो जिगुच्छितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो। अत्थि, भिक्खवे, पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो। अत्थि, भिक्खवे, पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो। कतमो च, भिक्खवे, पुग्गलो जिगुच्छितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो? इध , भिक्खवे, एकच्‍चो पुग्गलो दुस्सीलो होति पापधम्मो असुचि सङ्कस्सरसमाचारो पटिच्छन्‍नकम्मन्तो, अस्समणो समणपटिञ्‍ञो, अब्रह्मचारी ब्रह्मचारिपटिञ्‍ञो, अन्तोपूति अवस्सुतो कसम्बुजातो। एवरूपो, भिक्खवे, पुग्गलो जिगुच्छितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो। तं किस्स हेतु? किञ्‍चापि, भिक्खवे, एवरूपस्स पुग्गलस्स न दिट्ठानुगतिं आपज्‍जति, अथ खो नं पापको कित्तिसद्दो अब्भुग्गच्छति – ‘पापमित्तो पुरिसपुग्गलो पापसहायो पापसम्पवङ्को’ति। सेय्यथापि, भिक्खवे, अहि गूथगतो किञ्‍चापि न दंसति [डंसति (सी॰ स्या॰), डस्सति (पी॰)], अथ खो नं मक्खेति; एवमेवं खो, भिक्खवे, किञ्‍चापि एवरूपस्स पुग्गलस्स न दिट्ठानुगतिं आपज्‍जति, अथ खो नं पापको कित्तिसद्दो अब्भुग्गच्छति – ‘पापमित्तो पुरिसपुग्गलो पापसहायो पापसम्पवङ्को’ति। तस्मा एवरूपो पुग्गलो जिगुच्छितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो।

‘‘कतमो च, भिक्खवे, पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो? इध, भिक्खवे, एकच्‍चो पुग्गलो कोधनो होति उपायासबहुलो , अप्पम्पि वुत्तो समानो अभिसज्‍जति कुप्पति ब्यापज्‍जति पतित्थीयति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। सेय्यथापि, भिक्खवे, दुट्ठारुको कट्ठेन वा कठलाय वा घट्टितो भिय्योसोमत्ताय आसवं देति; एवमेवं खो, भिक्खवे…पे॰… सेय्यथापि, भिक्खवे, तिन्दुकालातं कट्ठेन वा कठलाय वा घट्टितं भिय्योसोमत्ताय चिच्‍चिटायति चिटिचिटायति; एवमेवं खो भिक्खवे…पे॰… सेय्यथापि, भिक्खवे, गूथकूपो कट्ठेन वा कठलाय वा घट्टितो भिय्योसोमत्ताय दुग्गन्धो होति; एवमेवं खो, भिक्खवे, इधेकच्‍चो पुग्गलो कोधनो होति उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्‍जति कुप्पति ब्यापज्‍जति पतित्थीयति, कोपञ्‍च दोसञ्‍च अप्पच्‍चयञ्‍च पातुकरोति। एवरूपो, भिक्खवे, पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो। तं किस्स हेतु? अक्‍कोसेय्यपि मं परिभासेय्यपि मं अनत्थम्पि मं करेय्याति। तस्मा एवरूपो पुग्गलो अज्झुपेक्खितब्बो न सेवितब्बो न भजितब्बो न पयिरुपासितब्बो।

‘‘कतमो च, भिक्खवे, पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो? इध, भिक्खवे, एकच्‍चो पुग्गलो सीलवा होति कल्याणधम्मो। एवरूपो, भिक्खवे, पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो। तं किस्स हेतु? किञ्‍चापि, भिक्खवे, एवरूपस्स पुग्गलस्स न दिट्ठानुगतिं आपज्‍जति, अथ खो नं कल्याणो कित्तिसद्दो अब्भुग्गच्छति – ‘कल्याणमित्तो पुरिसपुग्गलो कल्याणसहायो कल्याणसम्पवङ्को’ति। तस्मा एवरूपो पुग्गलो सेवितब्बो भजितब्बो पयिरुपासितब्बो। ‘इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’’न्ति।

‘‘निहीयति पुरिसो निहीनसेवी,

न च हायेथ कदाचि तुल्यसेवी।

सेट्ठमुपनमं उदेति खिप्पं,

तस्मा अत्तनो उत्तरिं भजेथा’’ति॥ सत्तमं।

८. गूथभाणीसुत्तं

२८. ‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं । कतमे तयो? गूथभाणी, पुप्फभाणी, मधुभाणी। कतमो च, भिक्खवे, पुग्गलो गूथभाणी? इध, भिक्खवे, एकच्‍चो पुग्गलो सभग्गतो वा परिसग्गतो वा [सभागतो वा परिसागतो वा (स्या॰ कं॰)] ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘एहम्भो पुरिस, यं जानासि तं वदेही’ति। सो अजानं वा आह ‘जानामी’ति, जानं वा आह ‘न जानामी’ति, अपस्सं वा आह ‘पस्सामी’ति, पस्सं वा आह ‘न पस्सामी’ति [म॰ नि॰ १.४४०; पु॰ प॰ ९१]; इति अत्तहेतु वा परहेतु वा आमिसकिञ्‍चिक्खहेतु वा सम्पजानमुसा भासिता होति। अयं वुच्‍चति, भिक्खवे, पुग्गलो गूथभाणी।

‘‘कतमो च, भिक्खवे, पुग्गलो पुप्फभाणी? इध, भिक्खवे, एकच्‍चो पुग्गलो सभग्गतो वा परिसग्गतो वा ञातिमज्झगतो वा पूगमज्झगतो वा राजकुलमज्झगतो वा अभिनीतो सक्खिपुट्ठो – ‘एहम्भो पुरिस, यं पजानासि तं वदेही’ति, सो अजानं वा आह ‘न जानामी’ति, जानं वा आह ‘जानामी’ति, अपस्सं वा आह ‘न पस्सामी’ति, पस्सं वा आह ‘पस्सामी’ति; इति अत्तहेतु वा परहेतु वा आमिसकिञ्‍चिक्खहेतु वा न सम्पजानमुसा भासिता होति। अयं वुच्‍चति, भिक्खवे, पुग्गलो पुप्फभाणी।

‘‘कतमो च, भिक्खवे, पुग्गलो मधुभाणी? इध, भिक्खवे, एकच्‍चो पुग्गलो फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति; या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति। अयं वुच्‍चति, भिक्खवे, पुग्गलो मधुभाणी। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’न्ति। अट्ठमं।

९. अन्धसुत्तं

२९. ‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? अन्धो, एकचक्खु, द्विचक्खु। कतमो च, भिक्खवे, पुग्गलो अन्धो? इध, भिक्खवे, एकच्‍चस्स पुग्गलस्स तथारूपं चक्खु न होति यथारूपेन चक्खुना अनधिगतं वा भोगं अधिगच्छेय्य अधिगतं वा भोगं फातिं करेय्य [फातिकरेय्य (सी॰)]; तथारूपम्पिस्स चक्खु न होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य, सावज्‍जानवज्‍जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्‍कसप्पटिभागे धम्मे जानेय्य। अयं वुच्‍चति, भिक्खवे, पुग्गलो अन्धो।

‘‘कतमो च, भिक्खवे, पुग्गलो एकचक्खु? इध, भिक्खवे, एकच्‍चस्स पुग्गलस्स तथारूपं चक्खु होति यथारूपेन चक्खुना अनधिगतं वा भोगं अधिगच्छेय्य अधिगतं वा भोगं फातिं करेय्य; तथारूपं पनस्स [तथारूपम्पिस्स (स्या॰ कं॰ पी॰ क॰)] चक्खु न होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य, सावज्‍जानवज्‍जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्‍कसप्पटिभागे धम्मे जानेय्य। अयं वुच्‍चति, भिक्खवे, पुग्गलो एकचक्खु।

‘‘कतमो च, भिक्खवे, पुग्गलो द्विचक्खु? इध, भिक्खवे, एकच्‍चस्स पुग्गलस्स तथारूपं चक्खु होति यथारूपेन चक्खुना अनधिगतं वा भोगं अधिगच्छेय्य, अधिगतं वा भोगं फातिं करेय्य; तथारूपम्पिस्स चक्खु होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य; सावज्‍जानवज्‍जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्‍कसप्पटिभागे धम्मे जानेय्य। अयं वुच्‍चति, भिक्खवे, पुग्गलो द्विचक्खु। ‘इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’’न्ति।

‘‘न चेव भोगा तथारूपा, न च पुञ्‍ञानि कुब्बति।

उभयत्थ कलिग्गाहो, अन्धस्स हतचक्खुनो॥

‘‘अथापरायं अक्खातो, एकचक्खु च पुग्गलो।

धम्माधम्मेन सठोसो [संसट्ठो (सी॰ स्या॰ कं॰ पी॰), सठोति (क॰)], भोगानि परियेसति॥

‘‘थेय्येन कूटकम्मेन, मुसावादेन चूभयं।

कुसलो होति सङ्घातुं [संहातुं (स्या॰)], कामभोगी च मानवो।

इतो सो निरयं गन्त्वा, एकचक्खु विहञ्‍ञति॥

‘‘द्विचक्खु पन अक्खातो, सेट्ठो पुरिसपुग्गलो।

धम्मलद्धेहि भोगेहि, उट्ठानाधिगतं धनं॥

‘‘ददाति सेट्ठसङ्कप्पो, अब्यग्गमानसो नरो।

उपेति भद्दकं ठानं, यत्थ गन्त्वा न सोचति॥

‘‘अन्धञ्‍च एकचक्खुञ्‍च, आरका परिवज्‍जये।

द्विचक्खुं पन सेवेथ, सेट्ठं पुरिसपुग्गल’’न्ति॥ नवमं।

१०. अवकुज्‍जसुत्तं

३०. ‘‘तयोमे , भिक्खवे [पु॰ प॰ १०७-१०८], पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? अवकुज्‍जपञ्‍ञो पुग्गलो, उच्छङ्गपञ्‍ञो पुग्गलो, पुथुपञ्‍ञो पुग्गलो। कतमो च, भिक्खवे, अवकुज्‍जपञ्‍ञो पुग्गलो? इध, भिक्खवे, एकच्‍चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय। तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति। सो तस्मिं आसने निसिन्‍नो तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति; वुट्ठितोपि तम्हा आसना तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति। सेय्यथापि, भिक्खवे, कुम्भो निक्‍कुज्‍जो [निक्‍कुज्‍जो (सी॰ पी॰)] तत्र उदकं आसित्तं विवट्टति, नो सण्ठाति; एवमेवं खो, भिक्खवे, इधेकच्‍चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय। तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति। सो तस्मिं आसने निसिन्‍नो तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति; वुट्ठितोपि तम्हा आसना तस्सा कथाय नेवादिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति। अयं वुच्‍चति, भिक्खवे, अवकुज्‍जपञ्‍ञो पुग्गलो।

‘‘कतमो च, भिक्खवे, उच्छङ्गपञ्‍ञो पुग्गलो? इध, भिक्खवे, एकच्‍चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय। तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति। सो तस्मिं आसने निसिन्‍नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति; वुट्ठितो च खो तम्हा आसना तस्सा कथाय नेवादिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति। सेय्यथापि, भिक्खवे, पुरिसस्स उच्छङ्गे नानाखज्‍जकानि आकिण्णानि – तिला तण्डुला मोदका बदरा। सो तम्हा आसना वुट्ठहन्तो सतिसम्मोसा पकिरेय्य । एवमेवं खो, भिक्खवे, इधेकच्‍चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय। तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति। सो तस्मिं आसने निसिन्‍नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति; वुट्ठितो च खो तम्हा आसना तस्सा कथाय नेव आदिं मनसि करोति, न मज्झं मनसि करोति, न परियोसानं मनसि करोति। अयं वुच्‍चति, भिक्खवे, उच्छङ्गपञ्‍ञो पुग्गलो।

‘‘कतमो च, भिक्खवे, पुथुपञ्‍ञो पुग्गलो? इध, भिक्खवे, एकच्‍चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय। तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति। सो तस्मिं आसने निसिन्‍नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति; वुट्ठितोपि तम्हा आसना तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति। सेय्यथापि, भिक्खवे, कुम्भो उक्‍कुज्‍जो तत्र उदकं आसित्तं सण्ठाति नो विवट्टति; एवमेवं खो, भिक्खवे, इधेकच्‍चो पुग्गलो आरामं गन्ता होति अभिक्खणं भिक्खूनं सन्तिके धम्मस्सवनाय। तस्स भिक्खू धम्मं देसेन्ति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेन्ति। सो तस्मिं आसने निसिन्‍नो तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति; वुट्ठितोपि तम्हा आसना तस्सा कथाय आदिम्पि मनसि करोति, मज्झम्पि मनसि करोति, परियोसानम्पि मनसि करोति। अयं वुच्‍चति, भिक्खवे, पुथुपञ्‍ञो पुग्गलो। ‘इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’’न्ति।

‘‘अवकुज्‍जपञ्‍ञो पुरिसो, दुम्मेधो अविचक्खणो।

अभिक्खणम्पि चे होति, गन्ता भिक्खून सन्तिके॥

‘‘आदिं कथाय मज्झञ्‍च, परियोसानञ्‍च तादिसो।

उग्गहेतुं न सक्‍कोति, पञ्‍ञा हिस्स न विज्‍जति॥

‘‘उच्छङ्गपञ्‍ञो पुरिसो, सेय्यो एतेन वुच्‍चति।

अभिक्खणम्पि चे होति, गन्ता भिक्खून सन्तिके॥

‘‘आदिं कथाय मज्झञ्‍च, परियोसानञ्‍च तादिसो।

निसिन्‍नो आसने तस्मिं, उग्गहेत्वान ब्यञ्‍जनं।

वुट्ठितो नप्पजानाति, गहितं हिस्स [गहितम्पिस्स (क॰)] मुस्सति॥

‘‘पुथुपञ्‍ञो च पुरिसो, सेय्यो एतेहि [एतेन (क॰)] वुच्‍चति।

अभिक्खणम्पि चे होति, गन्ता भिक्खून सन्तिके॥

‘‘आदिं कथाय मज्झञ्‍च, परियोसानञ्‍च तादिसो।

निसिन्‍नो आसने तस्मिं, उग्गहेत्वान ब्यञ्‍जनं॥

‘‘धारेति सेट्ठसङ्कप्पो, अब्यग्गमानसो नरो।

धम्मानुधम्मप्पटिपन्‍नो, दुक्खस्सन्तकरो सिया’’ति॥ दसमं।

पुग्गलवग्गो ततियो।

तस्सुद्दानं –

समिद्ध [कायसक्खि (सी॰), सविट्ठ (स्या॰ कं॰), सेट्ठ (क॰)] -गिलान-सङ्खारा, बहुकारा वजिरेन च।

सेवि-जिगुच्छ-गूथभाणी, अन्धो च अवकुज्‍जताति॥

Advertisement