Wikipitaka - The Completing Tipitaka
Register
Advertisement

Tipitaka >> Sutta Pitaka >> Anguttara Nikaya >> 3.Book of Threes >> Section17-Pali-Devanagri version


Anguttara Nikaya 3-17[]

(१७) ७. कम्मपथपेय्यालं

१६४-१८३. ‘‘तीहि , भिक्खवे, धम्मेहि समन्‍नागतो यथाभतं निक्खित्तो एवं निरये। कतमेहि तीहि? अत्तना च पाणातिपाती होति, परञ्‍च पाणातिपाते समादपेति, पाणातिपाते च समनुञ्‍ञो होति। इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्‍नागतो यथाभतं निक्खित्तो एवं निरये।

‘‘तीहि, भिक्खवे, धम्मेहि समन्‍नागतो यथाभतं निक्खित्तो एवं सग्गे। कतमेहि तीहि? अत्तना च पाणातिपाता पटिविरतो होति, परञ्‍च पाणातिपाता वेरमणिया समादपेति, पाणातिपाता वेरमणिया च समनुञ्‍ञो होति…।

‘‘अत्तना च अदिन्‍नादायी होति, परञ्‍च अदिन्‍नादाने समादपेति, अदिन्‍नादाने च समनुञ्‍ञो होति…।

‘‘अत्तना च अदिन्‍नादाना पटिविरतो होति, परञ्‍च अदिन्‍नादाना वेरमणिया समादपेति, अदिन्‍नादाना वेरमणिया च समनुञ्‍ञो होति…।

‘‘अत्तना च कामेसुमिच्छाचारी होति, परञ्‍च कामेसुमिच्छाचारे समादपेति, कामेसुमिच्छाचारे च समनुञ्‍ञो होति…।

‘‘अत्तना च कामेसुमिच्छाचारा पटिविरतो होति, परञ्‍च कामेसुमिच्छाचारा वेरमणिया समादपेति, कामेसुमिच्छाचारा वेरमणिया च समनुञ्‍ञो होति…।

‘‘अत्तना च मुसावादी होति, परञ्‍च मुसावादे समादपेति, मुसावादे च समनुञ्‍ञो होति…।

‘‘अत्तना च मुसावादा पटिविरतो होति, परञ्‍च मुसावादा वेरमणिया समादपेति, मुसावादा वेरमणिया च समनुञ्‍ञो होति…।

‘‘अत्तना च पिसुणवाचो होति, परञ्‍च पिसुणाय वाचाय समादपेति, पिसुणाय वाचाय च समनुञ्‍ञो होति…।

‘‘अत्तना च पिसुणाय वाचाय पटिविरतो होति, परञ्‍च पिसुणाय वाचाय वेरमणिया समादपेति, पिसुणाय वाचाय वेरमणिया च समनुञ्‍ञो होति…।

‘‘अत्तना च फरुसवाचो होति, परञ्‍च फरुसाय वाचाय समादपेति, फरुसाय वाचाय च समनुञ्‍ञो होति…।

‘‘अत्तना च फरुसाय वाचाय पटिविरतो होति, परञ्‍च फरुसाय वाचाय वेरमणिया समादपेति, फरुसाय वाचाय वेरमणिया च समनुञ्‍ञो होति…।

‘‘अत्तना च सम्फप्पलापी होति, परञ्‍च सम्फप्पलापे समादपेति, सम्फप्पलापे च समनुञ्‍ञो होति…।

‘‘अत्तना च सम्फप्पलापा पटिविरतो होति, परञ्‍च सम्फप्पलापा वेरमणिया समादपेति, सम्फप्पलापा वेरमणिया च समनुञ्‍ञो होति…।

‘‘अत्तना च अभिज्झालु होति, परञ्‍च अभिज्झाय समादपेति, अभिज्झाय च समनुञ्‍ञो होति…।

‘‘अत्तना च अनभिज्झालु होति, परञ्‍च अनभिज्झाय समादपेति, अनभिज्झाय च समनुञ्‍ञो होति…।

‘‘अत्तना च ब्यापन्‍नचित्तो होति, परञ्‍च ब्यापादे समादपेति, ब्यापादे च समनुञ्‍ञो होति…।

‘‘अत्तना च अब्यापन्‍नचित्तो होति, परञ्‍च अब्यापादे समादपेति, अब्यापादे च समनुञ्‍ञो होति…।

‘‘अत्तना च मिच्छादिट्ठिको होति, परञ्‍च मिच्छादिट्ठिया समादपेति, मिच्छादिट्ठिया च समनुञ्‍ञो होति …।

‘‘अत्तना च सम्मादिट्ठिको होति, परञ्‍च सम्मादिट्ठिया समादपेति, सम्मादिट्ठिया च समनुञ्‍ञो होति। इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्‍नागतो यथाभतं निक्खित्तो एवं सग्गे’’ति।

कम्मपथपेय्यालं निट्ठितं।

तस्सुद्दानं –

पाणं अदिन्‍नमिच्छा च, मुसावादी च पिसुणा।

फरुसा सम्फप्पलापो च, अभिज्झा ब्यापाददिट्ठि च।

कम्मपथेसु पेय्यालं, तिककेन नियोजयेति॥

Advertisement