Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Sutta Pitaka >> Anguttara Nikaya >> 3.Book of Threes >> Section12-Pali-Devanagri version


Anguttara Nikaya 3-12[]

(१२) २. आपायिकवग्गो

१. आपायिकसुत्तं

११४. ‘‘तयोमे , भिक्खवे, आपायिका नेरयिका इदमप्पहाय। कतमे तयो? यो च अब्रह्मचारी ब्रह्मचारिपटिञ्‍ञो, यो च सुद्धं ब्रह्मचरियं चरन्तं अमूलकेन [अभूतेन (क॰)] अब्रह्मचरियेन अनुद्धंसेति, यो चायं एवंवादी एवंदिट्ठि – ‘नत्थि कामेसु दोसो’ति, सो ताय कामेसु पातब्यतं आपज्‍जति। इमे खो, भिक्खवे, तयो आपायिका नेरयिका इदमप्पहाया’’ति। पठमं।

२. दुल्‍लभसुत्तं

११५. ‘‘तिण्णं, भिक्खवे, पातुभावो दुल्‍लभो लोकस्मिं। कतमेसं तिण्णं? तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावो दुल्‍लभो लोकस्मिं, तथागतप्पवेदितस्स धम्मविनयस्स देसेता पुग्गलो दुल्‍लभो लोकस्मिं, कतञ्‍ञू कतवेदी पुग्गलो दुल्‍लभो लोकस्मिं। इमेसं खो, भिक्खवे, तिण्णं पातुभावो दुल्‍लभो लोकस्मि’’न्ति। दुतियं।

३. अप्पमेय्यसुत्तं

११६. ‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? सुप्पमेय्यो, दुप्पमेय्यो, अप्पमेय्यो। कतमो च, भिक्खवे, पुग्गलो सुप्पमेय्यो? इध, भिक्खवे, एकच्‍चो पुग्गलो उद्धतो होति उन्‍नळो चपलो मुखरो विकिण्णवाचो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो। अयं वुच्‍चति, भिक्खवे, पुग्गलो सुप्पमेय्यो।

‘‘कतमो च, भिक्खवे, पुग्गलो दुप्पमेय्यो? इध, भिक्खवे, एकच्‍चो पुग्गलो अनुद्धतो होति अनुन्‍नळो अचपलो अमुखरो अविकिण्णवाचो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो। अयं वुच्‍चति, भिक्खवे, पुग्गलो दुप्पमेय्यो।

‘‘कतमो च, भिक्खवे, पुग्गलो अप्पमेय्यो? इध, भिक्खवे, भिक्खु अरहं होति खीणासवो। अयं वुच्‍चति, भिक्खवे, पुग्गलो अप्पमेय्यो। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’न्ति। ततियं।

४. आनेञ्‍जसुत्तं

११७. ‘‘तयोमे , भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे तयो? इध, भिक्खवे, एकच्‍चो पुग्गलो सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति। सो तदस्सादेति तं निकामेति तेन च वित्तिं आपज्‍जति, तत्र ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो आकासानञ्‍चायतनूपगानं देवानं सहब्यतं उपपज्‍जति। आकासानञ्‍चायतनूपगानं, भिक्खवे, देवानं वीसति कप्पसहस्सानि आयुप्पमाणं। तत्थ पुथुज्‍जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति। भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति। अयं खो, भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्‍जनेन, यदिदं गतिया उपपत्तिया।

‘‘पुन चपरं, भिक्खवे, इधेकच्‍चो पुग्गलो सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरति। सो तदस्सादेति तं निकामेति तेन च वित्तिं आपज्‍जति, तत्र ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो विञ्‍ञाणञ्‍चायतनूपगानं देवानं सहब्यतं उपपज्‍जति। विञ्‍ञाणञ्‍चायतनूपगानं, भिक्खवे, देवानं चत्तारीसं कप्पसहस्सानि आयुप्पमाणं। तत्थ पुथुज्‍जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति। भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति। अयं खो, भिक्खवे, विसेसो अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्‍जनेन, यदिदं गतिया उपपत्तिया।

‘‘पुन चपरं, भिक्खवे, इधेकच्‍चो पुग्गलो सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति। सो तदस्सादेति तं निकामेति तेन च वित्तिं आपज्‍जति, तत्र ठितो तदधिमुत्तो तब्बहुलविहारी अपरिहीनो कालं कुरुमानो आकिञ्‍चञ्‍ञायतनूपगानं देवानं सहब्यतं उपपज्‍जति। आकिञ्‍चञ्‍ञायतनूपगानं, भिक्खवे, देवानं सट्ठि कप्पसहस्सानि आयुप्पमाणं। तत्थ पुथुज्‍जनो यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा निरयम्पि गच्छति तिरच्छानयोनिम्पि गच्छति पेत्तिविसयम्पि गच्छति। भगवतो पन सावको तत्थ यावतायुकं ठत्वा यावतकं तेसं देवानं आयुप्पमाणं तं सब्बं खेपेत्वा तस्मिंयेव भवे परिनिब्बायति। अयं खो, भिक्खवे, विसेसो , अयं अधिप्पयासो इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्‍जनेन, यदिदं गतिया उपपत्तिया। ‘इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्‍जमाना लोकस्मि’’’न्ति। चतुत्थं।

५. विपत्तिसम्पदासुत्तं

११८. ‘‘तिस्सो इमा, भिक्खवे, विपत्तियो। कतमा तिस्सो? सीलविपत्ति, चित्तविपत्ति, दिट्ठिविपत्ति। कतमा च, भिक्खवे, सीलविपत्ति? इध, भिक्खवे, एकच्‍चो पाणातिपाती होति, अदिन्‍नादायी होति, कामेसुमिच्छाचारी होति, मुसावादी होति, पिसुणवाचो होति, फरुसवाचो होति, सम्फप्पलापी होति। अयं वुच्‍चति, भिक्खवे, सीलविपत्ति।

‘‘कतमा च, भिक्खवे, चित्तविपत्ति? इध, भिक्खवे, एकच्‍चो अभिज्झालु होति ब्यापन्‍नचित्तो। अयं वुच्‍चति, भिक्खवे, चित्तविपत्ति।

‘‘कतमा च, भिक्खवे, दिट्ठिविपत्ति? इध, भिक्खवे, एकच्‍चो मिच्छादिट्ठिको होति विपरीतदस्सनो – ‘नत्थि दिन्‍नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्‍कटानं , कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्‍ना ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति। अयं वुच्‍चति, भिक्खवे, दिट्ठिविपत्ति। सीलविपत्तिहेतु वा, भिक्खवे, सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति; चित्तविपत्तिहेतु वा, भिक्खवे, सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति; दिट्ठिविपत्तिहेतु वा, भिक्खवे, सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति। इमा खो, भिक्खवे, तिस्सो विपत्तियोति।

‘‘तिस्सो इमा, भिक्खवे, सम्पदा। कतमा तिस्सो? सीलसम्पदा, चित्तसम्पदा, दिट्ठिसम्पदा। कतमा च, भिक्खवे, सीलसम्पदा? इध, भिक्खवे, एकच्‍चो पाणातिपाता पटिविरतो होति, अदिन्‍नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति, मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति। अयं वुच्‍चति, भिक्खवे, सीलसम्पदा।

‘‘कतमा च, भिक्खवे, चित्तसम्पदा? इध, भिक्खवे, एकच्‍चो अनभिज्झालु होति अब्यापन्‍नचित्तो। अयं वुच्‍चति, भिक्खवे, चित्तसम्पदा।

‘‘कतमा च, भिक्खवे, दिट्ठिसम्पदा? इध, भिक्खवे, एकच्‍चो सम्मादिट्ठिको होति अविपरीतदस्सनो – ‘अत्थि दिन्‍नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्‍कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्‍ना ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति। अयं वुच्‍चति, भिक्खवे, दिट्ठिसम्पदा। सीलसम्पदाहेतु वा, भिक्खवे, सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति; चित्तसम्पदाहेतु वा, भिक्खवे, सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति ; दिट्ठिसम्पदाहेतु वा, भिक्खवे, सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति। इमा खो, भिक्खवे, तिस्सो सम्पदा’’ति। पञ्‍चमं।

६. अपण्णकसुत्तं

११९. ‘‘तिस्सो इमा, भिक्खवे, विपत्तियो। कतमा तिस्सो? सीलविपत्ति, चित्तविपत्ति, दिट्ठिविपत्ति। कतमा च, भिक्खवे, सीलविपत्ति? इध, भिक्खवे, एकच्‍चो पाणातिपाती होति…पे॰… सम्फप्पलापी होति। अयं वुच्‍चति, भिक्खवे, सीलविपत्ति।

‘‘कतमा च, भिक्खवे, चित्तविपत्ति? इध, भिक्खवे, एकच्‍चो अभिज्झालु होति ब्यापन्‍नचित्तो। अयं वुच्‍चति, भिक्खवे, चित्तविपत्ति।

‘‘कतमा च, भिक्खवे, दिट्ठिविपत्ति? इध, भिक्खवे, एकच्‍चो मिच्छादिट्ठिको होति विपरीतदस्सनो – ‘नत्थि दिन्‍नं, नत्थि यिट्ठं…पे॰… ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति। अयं वुच्‍चति, भिक्खवे, दिट्ठिविपत्ति। सीलविपत्तिहेतु वा, भिक्खवे…पे॰… दिट्ठिविपत्तिहेतु वा, भिक्खवे, सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति। सेय्यथापि, भिक्खवे, अपण्णको मणि उद्धं खित्तो येन येनेव पतिट्ठाति सुप्पतिट्ठितंयेव पतिट्ठाति; एवमेवं खो, भिक्खवे, सीलविपत्तिहेतु वा सत्ता…पे॰… उपपज्‍जन्ति। इमा खो, भिक्खवे, तिस्सो विपत्तियोति।

‘‘तिस्सो इमा, भिक्खवे, सम्पदा। कतमा तिस्सो? सीलसम्पदा, चित्तसम्पदा, दिट्ठिसम्पदा । कतमा च, भिक्खवे, सीलसम्पदा? इध, भिक्खवे, एकच्‍चो पाणातिपाता पटिविरतो होति…पे॰… अयं वुच्‍चति, भिक्खवे, सीलसम्पदा।

‘‘कतमा च, भिक्खवे, चित्तसम्पदा? इध, भिक्खवे, एकच्‍चो अनभिज्झालु होति अब्यापन्‍नचित्तो। अयं वुच्‍चति, भिक्खवे, चित्तसम्पदा।

‘‘कतमा च, भिक्खवे, दिट्ठिसम्पदा? इध, भिक्खवे, एकच्‍चो सम्मादिट्ठिको होति अविपरीतदस्सनो – ‘अत्थि दिन्‍नं, अत्थि यिट्ठं…पे॰… ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति। अयं वुच्‍चति, भिक्खवे, दिट्ठिसम्पदा। सीलसम्पदाहेतु वा , भिक्खवे, सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति। चित्तसम्पदाहेतु वा…पे॰… दिट्ठिसम्पदाहेतु वा, भिक्खवे, सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति। सेय्यथापि, भिक्खवे, अपण्णको मणि उद्धं खित्तो येन येनेव पतिट्ठाति सुप्पतिट्ठितंयेव पतिट्ठाति; एवमेवं खो, भिक्खवे, सीलसम्पदाहेतु वा सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति, चित्तसम्पदाहेतु वा सत्ता…पे॰… दिट्ठिसम्पदाहेतु वा सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति। इमा खो, भिक्खवे, तिस्सो सम्पदा’’ति। छट्ठं।

७. कम्मन्तसुत्तं

१२०. ‘‘तिस्सो इमा, भिक्खवे, विपत्तियो। कतमा तिस्सो? कम्मन्तविपत्ति, आजीवविपत्ति, दिट्ठिविपत्ति। कतमा च, भिक्खवे, कम्मन्तविपत्ति? इध, भिक्खवे, एकच्‍चो पाणातिपाती होति…पे॰… सम्फप्पलापी होति । अयं वुच्‍चति, भिक्खवे, कम्मन्तविपत्ति।

‘‘कतमा च, भिक्खवे, आजीवविपत्ति? इध, भिक्खवे, एकच्‍चो मिच्छाआजीवो होति, मिच्छाआजीवेन जीविकं [जीवितं (स्या॰ कं॰ क॰)] कप्पेति। अयं वुच्‍चति, भिक्खवे, आजीवविपत्ति।

‘‘कतमा च, भिक्खवे, दिट्ठिविपत्ति? इध , भिक्खवे, एकच्‍चो मिच्छादिट्ठिको होति विपरीतदस्सनो – ‘नत्थि दिन्‍नं, नत्थि यिट्ठं…पे॰… ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति। अयं वुच्‍चति, भिक्खवे, दिट्ठिविपत्ति। इमा खो, भिक्खवे, तिस्सो विपत्तियोति।

‘‘तिस्सो इमा, भिक्खवे, सम्पदा। कतमा तिस्सो? कम्मन्तसम्पदा, आजीवसम्पदा, दिट्ठिसम्पदा। कतमा च, भिक्खवे, कम्मन्तसम्पदा? इध, भिक्खवे, एकच्‍चो पाणातिपाता पटिविरतो होति…पे॰… सम्फप्पलापा पटिविरतो होति। अयं वुच्‍चति, भिक्खवे, कम्मन्तसम्पदा।

‘‘कतमा च, भिक्खवे, आजीवसम्पदा? इध, भिक्खवे, एकच्‍चो सम्माआजीवो होति, सम्माआजीवेन जीविकं कप्पेति। अयं वुच्‍चति, भिक्खवे, आजीवसम्पदा।

‘‘कतमा च, भिक्खवे, दिट्ठिसम्पदा? इध, भिक्खवे, एकच्‍चो सम्मादिट्ठिको होति अविपरीतदस्सनो – ‘अत्थि दिन्‍नं, अत्थि यिट्ठं…पे॰… ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति। अयं वुच्‍चति, भिक्खवे, दिट्ठिसम्पदा। इमा खो, भिक्खवे, तिस्सो सम्पदा’’ति। सत्तमं।

८. पठमसोचेय्यसुत्तं

१२१. ‘‘तीणिमानि, भिक्खवे, सोचेय्यानि। कतमानि तीणि? कायसोचेय्यं, वचीसोचेय्यं, मनोसोचेय्यं। कतमञ्‍च, भिक्खवे, कायसोचेय्यं? इध, भिक्खवे, एकच्‍चो पाणातिपाता पटिविरतो होति, अदिन्‍नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति। इदं वुच्‍चति, भिक्खवे, कायसोचेय्यं।

‘‘कतमञ्‍च, भिक्खवे, वचीसोचेय्यं? इध, भिक्खवे, एकच्‍चो मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति। इदं वुच्‍चति भिक्खवे, वचीसोचेय्यं।

‘‘कतमञ्‍च, भिक्खवे, मनोसोचेय्यं? इध, भिक्खवे, एकच्‍चो अनभिज्झालु होति अब्यापन्‍नचित्तो सम्मादिट्ठिको। इदं वुच्‍चति, भिक्खवे, मनोसोचेय्यं। इमानि खो, भिक्खवे, तीणि सोचेय्यानी’’ति। अट्ठमं।

९. दुतियसोचेय्यसुत्तं

१२२. ‘‘तीणिमानि, भिक्खवे, सोचेय्यानि। कतमानि तीणि? कायसोचेय्यं, वचीसोचेय्यं, मनोसोचेय्यं। कतमञ्‍च, भिक्खवे, कायसोचेय्यं? इध, भिक्खवे, भिक्खु पाणातिपाता पटिविरतो होति, अदिन्‍नादाना पटिविरतो होति, अब्रह्मचरिया पटिविरतो होति। इदं वुच्‍चति, भिक्खवे, कायसोचेय्यं।

‘‘कतमञ्‍च, भिक्खवे, वचीसोचेय्यं? इध, भिक्खवे, भिक्खु मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति। इदं वुच्‍चति, भिक्खवे, वचीसोचेय्यं।

‘‘कतमञ्‍च, भिक्खवे, मनोसोचेय्यं? इध, भिक्खवे, भिक्खु सन्तं वा अज्झत्तं कामच्छन्दं – ‘अत्थि मे अज्झत्तं कामच्छन्दो’ति पजानाति; असन्तं वा अज्झत्तं कामच्छन्दं – ‘नत्थि मे अज्झत्तं कामच्छन्दो’ति पजानाति; यथा च अनुप्पन्‍नस्स कामच्छन्दस्स उप्पादो होति, तञ्‍च पजानाति; यथा च उप्पन्‍नस्स कामच्छन्दस्स पहानं होति , तञ्‍च पजानाति; यथा च पहीनस्स कामच्छन्दस्स आयतिं अनुप्पादो होति, तञ्‍च पजानाति; सन्तं वा अज्झत्तं ब्यापादं – ‘अत्थि मे अज्झत्तं ब्यापादो’ति पजानाति; असन्तं वा अज्झत्तं ब्यापादं – ‘नत्थि मे अज्झत्तं ब्यापादो’ति पजानाति; यथा च अनुप्पन्‍नस्स ब्यापादस्स उप्पादो होति, तञ्‍च पजानाति; यथा च उप्पन्‍नस्स ब्यापादस्स पहानं होति, तञ्‍च पजानाति; यथा च पहीनस्स ब्यापादस्स आयतिं अनुप्पादो होति, तञ्‍च पजानाति; सन्तं वा अज्झत्तं थिनमिद्धं – ‘अत्थि मे अज्झत्तं थिनमिद्ध’न्ति पजानाति; असन्तं वा अज्झत्तं थिनमिद्धं – ‘नत्थि मे अज्झत्तं थिनमिद्ध’न्ति पजानाति; यथा च अनुप्पन्‍नस्स थिनमिद्धस्स उप्पादो होति, तञ्‍च पजानाति; यथा च उप्पन्‍नस्स थिनमिद्धस्स पहानं होति, तञ्‍च पजानाति; यथा च पहीनस्स थिनमिद्धस्स आयतिं अनुप्पादो होति, तञ्‍च पजानाति; सन्तं वा अज्झत्तं उद्धच्‍चकुक्‍कुच्‍चं – ‘अत्थि मे अज्झत्तं उद्धच्‍चकुक्‍कुच्‍च’न्ति पजानाति; असन्तं वा अज्झत्तं उद्धच्‍चकुक्‍कुच्‍चं – ‘नत्थि मे अज्झत्तं उद्धच्‍चकुक्‍कुच्‍च’न्ति पजानाति; यथा च अनुप्पन्‍नस्स उद्धच्‍चकुक्‍कुच्‍चस्स उप्पादो होति, तञ्‍च पजानाति; यथा च उप्पन्‍नस्स उद्धच्‍चकुक्‍कुच्‍चस्स पहानं होति, तञ्‍च पजानाति; यथा च पहीनस्स उद्धच्‍चकुक्‍कुच्‍चस्स आयतिं अनुप्पादो होति, तञ्‍च पजानाति; सन्तं वा अज्झत्तं विचिकिच्छं – ‘अत्थि मे अज्झत्तं विचिकिच्छा’ति पजानाति; असन्तं वा अज्झत्तं विचिकिच्छं – ‘नत्थि मे अज्झत्तं विचिकिच्छा’ति पजानाति; यथा च अनुप्पन्‍नाय विचिकिच्छाय उप्पादो होति, तञ्‍च पजानाति; यथा च उप्पन्‍नाय विचिकिच्छाय पहानं होति, तञ्‍च पजानाति; यथा च पहीनाय विचिकिच्छाय आयतिं अनुप्पादो होति, तञ्‍च पजानाति। इदं वुच्‍चति, भिक्खवे, मनोसोचेय्यं। इमानि खो, भिक्खवे, तीणि सोचेय्यानीति।

[इतिवु॰ ६६] ‘‘कायसुचिं वचीसुचिं, चेतोसुचिं अनासवं।

सुचिं सोचेय्यसम्पन्‍नं, आहु निन्हातपापक’’न्ति॥ नवमं।

१०. मोनेय्यसुत्तं

१२३. ‘‘तीणिमानि, भिक्खवे, मोनेय्यानि। कतमानि तीणि? कायमोनेय्यं, वचीमोनेय्यं, मनोमोनेय्यं। कतमञ्‍च, भिक्खवे, कायमोनेय्यं ? इध, भिक्खवे, भिक्खु पाणातिपाता पटिविरतो होति, अदिन्‍नादाना पटिविरतो होति, अब्रह्मचरिया पटिविरतो होति। इदं वुच्‍चति, भिक्खवे, कायमोनेय्यं।

‘‘कतमञ्‍च, भिक्खवे, वचीमोनेय्यं? इध, भिक्खवे, भिक्खु मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति। इदं वुच्‍चति, भिक्खवे, वचीमोनेय्यं।

‘‘कतमञ्‍च, भिक्खवे, मनोमोनेय्यं? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरति। इदं वुच्‍चति, भिक्खवे, मनोमोनेय्यं। इमानि खो, भिक्खवे, तीणि मोनेय्यानी’’ति।

‘‘कायमुनिं वचीमुनिं, चेतोमुनिं अनासवं।

मुनिं मोनेय्यसम्पन्‍नं, आहु सब्बप्पहायिन’’न्ति॥ दसमं।

आपायिकवग्गो द्वादसमो।

तस्सुद्दानं –

आपायिको दुल्‍लभो अप्पमेय्यं, आनेञ्‍जविपत्तिसम्पदा।

अपण्णको च कम्मन्तो, द्वे सोचेय्यानि मोनेय्यन्ति॥

Advertisement