Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Sutta Pitaka >> Anguttara Nikaya >> 2.Book of Twos >> Section10-Pali-Devanagri version


Anguttara Nikaya 2-10[]

(१०) ५. बालवग्गो

९९. ‘‘द्वेमे , भिक्खवे, बाला। कतमे द्वे? यो च अनागतं भारं वहति, यो च आगतं भारं न वहति। इमे खो, भिक्खवे, द्वे बाला’’ति।

१००. ‘‘द्वेमे , भिक्खवे, पण्डिता। कतमे द्वे? यो च अनागतं भारं न वहति, यो च आगतं भारं वहति। इमे खो, भिक्खवे, द्वे पण्डिता’’ति।

१०१. ‘‘द्वेमे, भिक्खवे, बाला। कतमे द्वे? यो च अकप्पिये कप्पियसञ्‍ञी, यो च कप्पिये अकप्पियसञ्‍ञी। इमे खो, भिक्खवे , द्वे बाला’’ति।

१०२. ‘‘द्वेमे, भिक्खवे, पण्डिता। कतमे द्वे? यो च अकप्पिये अकप्पियसञ्‍ञी, यो च कप्पिये कप्पियसञ्‍ञी। इमे खो, भिक्खवे, द्वे पण्डिता’’ति।

१०३. ‘‘द्वेमे, भिक्खवे, बाला। कतमे द्वे? यो च अनापत्तिया आपत्तिसञ्‍ञी, यो च आपत्तिया अनापत्तिसञ्‍ञी। इमे खो, भिक्खवे, द्वे बाला’’ति।

१०४. ‘‘द्वेमे, भिक्खवे, पण्डिता। कतमे द्वे? यो च अनापत्तिया अनापत्तिसञ्‍ञी, यो च आपत्तिया आपत्तिसञ्‍ञी। इमे खो, भिक्खवे, द्वे पण्डिता’’ति।

१०५. ‘‘द्वेमे , भिक्खवे, बाला। कतमे द्वे? यो च अधम्मे धम्मसञ्‍ञी, यो च धम्मे अधम्मसञ्‍ञी। इमे खो, भिक्खवे, द्वे बाला’’ति।

१०६. ‘‘द्वेमे, भिक्खवे, पण्डिता। कतमे द्वे? यो च धम्मे धम्मसञ्‍ञी, यो च अधम्मे अधम्मसञ्‍ञी। इमे खो, भिक्खवे, द्वे पण्डिता’’ति।

१०७. ‘‘द्वेमे , भिक्खवे, बाला। कतमे द्वे? यो च अविनये विनयसञ्‍ञी, यो च विनये अविनयसञ्‍ञी। इमे खो, भिक्खवे, द्वे बाला’’ति।

१०८. ‘‘द्वेमे, भिक्खवे, पण्डिता। कतमे द्वे? यो च अविनये अविनयसञ्‍ञी, यो च विनये विनयसञ्‍ञी। इमे खो, भिक्खवे, द्वे पण्डिता’’ति।

१०९. ‘‘द्विन्‍नं , भिक्खवे, आसवा वड्ढन्ति। कतमेसं द्विन्‍नं? यो च न कुक्‍कुच्‍चायितब्बं कुक्‍कुच्‍चायति, यो च कुक्‍कुच्‍चायितब्बं न कुक्‍कुच्‍चायति। इमेसं खो, भिक्खवे, द्विन्‍नं आसवा वड्ढन्ती’’ति।

११०. ‘‘द्विन्‍नं, भिक्खवे, आसवा न वड्ढन्ति। कतमेसं द्विन्‍नं? यो च न कुक्‍कुच्‍चायितब्बं न कुक्‍कुच्‍चायति, यो च कुक्‍कुच्‍चायितब्बं कुक्‍कुच्‍चायति। इमेसं खो, भिक्खवे, द्विन्‍नं आसवा न वड्ढन्ती’’ति।

१११. ‘‘द्विन्‍नं, भिक्खवे, आसवा वड्ढन्ति। कतमेसं द्विन्‍नं? यो च अकप्पिये कप्पियसञ्‍ञी, यो च कप्पिये अकप्पियसञ्‍ञी। इमेसं खो, भिक्खवे, द्विन्‍नं आसवा वड्ढन्ती’’ति।

११२. ‘‘द्विन्‍नं, भिक्खवे, आसवा न वड्ढन्ति। कतमेसं द्विन्‍नं? यो च अकप्पिये अकप्पियसञ्‍ञी, यो च कप्पिये कप्पियसञ्‍ञी। इमेसं खो, भिक्खवे, द्विन्‍नं आसवा न वड्ढन्ती’’ति।

११३. ‘‘द्विन्‍नं, भिक्खवे, आसवा वड्ढन्ति। कतमेसं द्विन्‍नं? यो च आपत्तिया अनापत्तिसञ्‍ञी, यो च अनापत्तिया आपत्तिसञ्‍ञी। इमेसं खो, भिक्खवे, द्विन्‍नं आसवा वड्ढन्ती’’ति।

११४. ‘‘द्विन्‍नं, भिक्खवे, आसवा न वड्ढन्ति। कतमेसं द्विन्‍नं? यो च आपत्तिया आपत्तिसञ्‍ञी , यो च अनापत्तिया अनापत्तिसञ्‍ञी । इमेसं खो, भिक्खवे, द्विन्‍नं आसवा न वड्ढन्ती’’ति।

११५. ‘‘द्विन्‍नं, भिक्खवे, आसवा वड्ढन्ति। कतमेसं द्विन्‍नं? यो च अधम्मे धम्मसञ्‍ञी, यो च धम्मे अधम्मसञ्‍ञी। इमेसं खो, भिक्खवे, द्विन्‍नं आसवा वड्ढन्ती’’ति।

११६. ‘‘द्विन्‍नं, भिक्खवे, आसवा न वड्ढन्ति। कतमेसं द्विन्‍नं? यो च धम्मे धम्मसञ्‍ञी, यो च अधम्मे अधम्मसञ्‍ञी। इमेसं खो, भिक्खवे, द्विन्‍नं आसवा न वड्ढन्ती’’ति।

११७. ‘‘द्विन्‍नं , भिक्खवे, आसवा वड्ढन्ति। कतमेसं द्विन्‍नं? यो च अविनये विनयसञ्‍ञी, यो च विनये अविनयसञ्‍ञी। इमेसं खो, भिक्खवे, द्विन्‍नं आसवा वड्ढन्ती’’ति।

११८. ‘‘द्विन्‍नं, भिक्खवे, आसवा न वड्ढन्ति। कतमेसं द्विन्‍नं? यो च अविनये अविनयसञ्‍ञी, यो च विनये विनयसञ्‍ञी। इमेसं खो, भिक्खवे, द्विन्‍नं आसवा न वड्ढन्ती’’ति।

बालवग्गो पञ्‍चमो।

दुतियो पण्णासको समत्तो।

३. ततियपण्णासकं

Advertisement