Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Sutta Pitaka >> Anguttara Nikaya >> 1.Book of Ones >> Section17-Pali-Devanagri version


Anguttara Nikaya 1-17[]

१७. पसादकरधम्मवग्गो

३६६-३८१. ‘‘अद्धमिदं , भिक्खवे, लाभानं यदिदं आरञ्‍ञिकत्तं [अरञ्‍ञकत्तं (सब्बत्थ)] …पे॰… पिण्डपातिकत्तं… पंसुकूलिकत्तं… तेचीवरिकत्तं… धम्मकथिकत्तं… विनयधरत्तं [विनयधरकत्तं (स्या॰ कं॰ पी॰ क॰)] … बाहुसच्‍चं… थावरेय्यं… आकप्पसम्पदा… परिवारसम्पदा… महापरिवारता… कोलपुत्ति… वण्णपोक्खरता… कल्याणवाक्‍करणता… अप्पिच्छता… अप्पाबाधता’’ति।

सोळस पसादकरधम्मा निट्ठिता।

पसादकरधम्मवग्गो सत्तरसमो।

Advertisement