Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Sutta Pitaka >> Anguttara Nikaya >> 1.Book of Ones >> Section11-Pali-Devanagri version


Anguttara Nikaya 1-11[]

११. अधम्मवग्गो

१४०. ‘‘ये ते, भिक्खवे, भिक्खू अधम्मं अधम्मोति दीपेन्ति ते, भिक्खवे, भिक्खू बहुजनहिताय पटिपन्‍ना बहुजनसुखाय, बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं। बहुञ्‍च ते, भिक्खवे, भिक्खू पुञ्‍ञं पसवन्ति, ते चिमं सद्धम्मं ठपेन्ती’’ति [थपेन्तीति (क॰)]। पठमं।

१४१. ‘‘ये ते, भिक्खवे, भिक्खू धम्मं धम्मोति दीपेन्ति ते, भिक्खवे, भिक्खू बहुजनहिताय पटिपन्‍ना बहुजनसुखाय, बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं। बहुञ्‍च ते, भिक्खवे, भिक्खू पुञ्‍ञं पसवन्ति, ते चिमं सद्धम्मं ठपेन्ती’’ति। दुतियं।

१४२-१४९. ‘‘ये ते, भिक्खवे, भिक्खू अविनयं अविनयोति दीपेन्ति…पे॰… विनयं विनयोति दीपेन्ति…पे॰… अभासितं अलपितं तथागतेन अभासितं अलपितं तथागतेनाति दीपेन्ति…पे॰… भासितं लपितं तथागतेन भासितं लपितं तथागतेनाति दीपेन्ति…पे॰… अनाचिण्णं तथागतेन अनाचिण्णं तथागतेनाति दीपेन्ति…पे॰… आचिण्णं तथागतेन आचिण्णं तथागतेनाति दीपेन्ति…पे॰… अपञ्‍ञत्तं तथागतेन अपञ्‍ञत्तं तथागतेनाति दीपेन्ति…पे॰… पञ्‍ञत्तं तथागतेन पञ्‍ञत्तं तथागतेनाति दीपेन्ति ते, भिक्खवे, भिक्खू बहुजनहिताय पटिपन्‍ना बहुजनसुखाय, बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं। बहुञ्‍च ते, भिक्खवे, भिक्खू पुञ्‍ञं पसवन्ति, ते चिमं सद्धम्मं ठपेन्ती’’ति। दसमं।

अधम्मवग्गो एकादसमो।

Advertisement