Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Sutta Pitaka >> Anguttara Nikaya >> 11.Book of Elevens >> Section3-Pali-English version


Anguttara Nikaya 11-3[]

3. Sāmaññavaggo

22-29. ‘‘Ekādasahi , bhikkhave, aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Katamehi ekādasahi? Idha, bhikkhave, gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti – imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ.

‘‘Evamevaṃ kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ…pe… abhabbo cakkhusmiṃ dukkhānupassī viharituṃ… abhabbo cakkhusmiṃ anattānupassī viharituṃ… abhabbo cakkhusmiṃ khayānupassī viharituṃ… abhabbo cakkhusmiṃ vayānupassī viharituṃ… abhabbo cakkhusmiṃ virāgānupassī viharituṃ… abhabbo cakkhusmiṃ nirodhānupassī viharituṃ… abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ’’.

30-69. …Sotasmiṃ… ghānasmiṃ… jivhāya… kāyasmiṃ… manasmiṃ….

70-117. …Rūpesu… saddesu… gandhesu… rasesu… phoṭṭhabbesu… dhammesu….

118-165. …Cakkhuviññāṇe… sotaviññāṇe… ghānaviññāṇe… jivhāviññāṇe… kāyaviññāṇe… manoviññāṇe….

166-213. …Cakkhusamphasse… sotasamphasse… ghānasamphasse… jivhāsamphasse … kāyasamphasse… manosamphasse….

214-261. …Cakkhusamphassajāya vedanāya… sotasamphassajāya vedanāya… ghānasamphassajāya vedanāya… jivhāsamphassajāya vedanāya… kāyasamphassajāya vedanāya… manosamphassajāya vedanāya….

262-309. …Rūpasaññāya… saddasaññāya… gandhasaññāya… rasasaññāya… phoṭṭhabbasaññāya … dhammasaññāya….

310-357. …Rūpasañcetanāya… saddasañcetanāya… gandhasañcetanāya… rasasañcetanāya… phoṭṭhabbasañcetanāya… dhammasañcetanāya….

358-405. …Rūpataṇhāya… saddataṇhāya… gandhataṇhāya… rasataṇhāya… phoṭṭhabbataṇhāya… dhammataṇhāya….

406-453. …Rūpavitakke… saddavitakke… gandhavitakke… rasavitakke… phoṭṭhabbavitakke… dhammavitakke….

454-501. …Rūpavicāre… saddavicāre… gandhavicāre… rasavicāre… phoṭṭhabbavicāre… dhammavicāre aniccānupassī viharituṃ… dukkhānupassī viharituṃ… anattānupassī viharituṃ… khayānupassī viharituṃ… vayānupassī viharituṃ… virāgānupassī viharituṃ… nirodhānupassī viharituṃ… paṭinissaggānupassī viharituṃ…pe….

Advertisement