Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Sutta Pitaka >> Anguttara Nikaya >> 10.Book of Tens >> Section8-Pali-Devanagri version


Anguttara Nikaya 10-8[]

(८) ३. आकङ्खवग्गो

१. आकङ्खसुत्तं

७१. [अ॰ नि॰ ४.१२; इतिवु॰ १११] एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘सम्पन्‍नसीला , भिक्खवे, विहरथ सम्पन्‍नपातिमोक्खा, पातिमोक्खसंवरसंवुता विहरथ आचारगोचरसम्पन्‍ना अणुमत्तेसु वज्‍जेसु भयदस्साविनो, समादाय सिक्खथ सिक्खापदेसु।

‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘सब्रह्मचारीनं पियो चस्सं मनापो च गरु च भावनीयो चा’ति, सीलेस्वेवस्स परिपूरकारी अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारानं।

‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘लाभी अस्सं चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारान’न्ति, सीलेस्वेवस्स परिपूरकारी अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारानं।

‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘येसाहं परिभुञ्‍जामि चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानं तेसं ते कारा महप्फला अस्सु महानिसंसा’ति, सीलेस्वेवस्स…पे॰… ब्रूहेता सुञ्‍ञागारानं।

‘‘आकङ्खेय्य चे, भिक्खवे , भिक्खु ‘ये मे [ये मं (म॰ नि॰ १.६५)] पेता ञाती सालोहिता कालङ्कता [कालकता (सी॰ स्या॰ कं॰ पी॰)] पसन्‍नचित्ता अनुस्सरन्ति तेसं तं महप्फलं अस्स महानिसंस’न्ति, सीलेस्वेवस्स…पे॰… ब्रूहेता सुञ्‍ञागारानं।

‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘सन्तुट्ठो अस्सं इतरीतरचीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारेना’ति, सीलेस्वेवस्स…पे॰… ब्रूहेता सुञ्‍ञागारानं।

‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘खमो अस्सं सीतस्स उण्हस्स जिघच्छाय पिपासाय डंसमकसवातातपसरीसपसम्फस्सानं, दुरुत्तानं दुरागतानं वचनपथानं उप्पन्‍नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं [तिप्पानं (सी॰ स्या॰ कं॰ पी॰)] खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको अस्स’न्ति, सीलेस्वेवस्स…पे॰… ब्रूहेता सुञ्‍ञागारानं।

‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘अरतिरतिसहो अस्सं, न च मं अरतिरति सहेय्य, उप्पन्‍नं अरतिरतिं अभिभुय्य अभिभुय्य विहरेय्य’न्ति, सीलेस्वेवस्स…पे॰… ब्रूहेता सुञ्‍ञागारानं।

‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘भयभेरवसहो अस्सं, न च मं भयभेरवो सहेय्य, उप्पन्‍नं भयभेरवं अभिभुय्य अभिभुय्य विहरेय्य’न्ति, सीलेस्वेवस्स…पे॰… ब्रूहेता सुञ्‍ञागारानं।

‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘चतुन्‍नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अस्सं अकिच्छलाभी अकसिरलाभी’ति, सीलेस्वेवस्स…पे॰… ब्रूहेता सुञ्‍ञागारानं।

‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्य’न्ति, सीलेस्वेवस्स परिपूरकारी अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारानं।

‘‘‘सम्पन्‍नसीला, भिक्खवे, विहरथ सम्पन्‍नपातिमोक्खा, पातिमोक्खसंवरसंवुता विहरथ आचारगोचरसम्पन्‍ना अणुमत्तेसु वज्‍जेसु भयदस्साविनो, समादाय सिक्खथ सिक्खापदेसू’ति, इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्त’’न्ति। पठमं।

२. कण्टकसुत्तं

७२. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं सम्बहुलेहि अभिञ्‍ञातेहि अभिञ्‍ञातेहि थेरेहि सावकेहि सद्धिं – आयस्मता च चालेन [पालेन (स्या॰)], आयस्मता च उपचालेन [उप्पालेन (स्या॰)], आयस्मता च कुक्‍कुटेन [कक्‍कटेन (सी॰ स्या॰)], आयस्मता च कळिम्भेन [कविम्भेन (सी॰)], आयस्मता च निकटेन [कटेन (सी॰)], आयस्मता च कटिस्सहेन; अञ्‍ञेहि च अभिञ्‍ञातेहि अभिञ्‍ञातेहि थेरेहि सावकेहि सद्धिं।

तेन खो पन समयेन सम्बहुला अभिञ्‍ञाता अभिञ्‍ञाता लिच्छवी भद्रेहि भद्रेहि यानेहि परपुराय [परंपुराय (स्या॰ अट्ठ॰)] उच्‍चासद्दा महासद्दा महावनं अज्झोगाहन्ति भगवन्तं दस्सनाय। अथ खो तेसं आयस्मन्तानं एतदहोसि – ‘‘इमे खो सम्बहुला अभिञ्‍ञाता अभिञ्‍ञाता लिच्छवी भद्रेहि भद्रेहि यानेहि परपुराय उच्‍चासद्दा महासद्दा महावनं अज्झोगाहन्ति भगवन्तं दस्सनाय। ‘सद्दकण्टका खो पन झाना’ वुत्ता भगवता। यंनून मयं येन गोसिङ्गसालवनदायो तेनुपसङ्कमेय्याम । तत्थ मयं अप्पसद्दा अप्पाकिण्णा फासुं [फासु (स्या॰ क॰)] विहरेय्यामा’’ति। अथ खो ते आयस्मन्तो येन गोसिङ्गसालवनदायो तेनुपसङ्कमिंसु; तत्थ ते आयस्मन्तो अप्पसद्दा अप्पाकिण्णा फासुं विहरन्ति।

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘कहं नु खो, भिक्खवे, चालो, कहं उपचालो, कहं कुक्‍कुटो, कहं कळिम्भो, कहं निकटो, कहं कटिस्सहो; कहं नु खो ते, भिक्खवे, थेरा सावका गता’’ति?

‘‘इध, भन्ते, तेसं आयस्मन्तानं एतदहोसि – ‘इमे खो सम्बहुला अभिञ्‍ञाता अभिञ्‍ञाता लिच्छवी भद्रेहि भद्रेहि यानेहि परपुराय उच्‍चासद्दा महासद्दा महावनं अज्झोगाहन्ति भगवन्तं दस्सनाय ‘सद्दकण्टका खो पन झानावुत्ता भगवता यंनून मयं येन गोसिङ्गसालवनदायो तेनुपसङ्कमेय्याम तत्थ मयं अप्पसद्दा अप्पाकिण्णा फासुं विहरेय्यामा’ति। अथ खो ते, भन्ते, आयस्मन्तो येन गोसिङ्गसालवनदायो तेनुपसङ्कमिंसु। तत्थ ते आयस्मन्तो अप्पसद्दा अप्पाकिण्णा फासुं विहरन्ती’’ति ।

‘‘साधु साधु, भिक्खवे, यथा ते महासावका सम्मा ब्याकरमाना ब्याकरेय्युं, ‘सद्दकण्टका हि, भिक्खवे, झाना’ वुत्ता मया।

‘‘दसयिमे, भिक्खवे, कण्टका। कतमे दस? पविवेकारामस्स सङ्गणिकारामता कण्टको, असुभनिमित्तानुयोगं अनुयुत्तस्स सुभनिमित्तानुयोगो कण्टको, इन्द्रियेसु गुत्तद्वारस्स विसूकदस्सनं कण्टको, ब्रह्मचरियस्स मातुगामूपचारो [मातुगामोपविचारो (सी॰), मातुगामूपविचरो (क॰)] कण्टको, [कथा॰ ३३३] पठमस्स झानस्स सद्दो कण्टको, दुतियस्स झानस्स वितक्‍कविचारा कण्टका, ततियस्स झानस्स पीति कण्टको, चतुत्थस्स झानस्स अस्सासपस्सासो कण्टको, सञ्‍ञावेदयितनिरोधसमापत्तिया सञ्‍ञा च वेदना च कण्टको रागो कण्टको दोसो कण्टको मोहो कण्टको।

‘‘अकण्टका , भिक्खवे, विहरथ। निक्‍कण्टका, भिक्खवे, विहरथ। अकण्टकनिक्‍कण्टका, भिक्खवे, विहरथ। अकण्टका, भिक्खवे, अरहन्तो; निक्‍कण्टका, भिक्खवे, अरहन्तो; अकण्टकनिक्‍कण्टका, भिक्खवे, अरहन्तो’’ति। दुतियं।

३. इट्ठधम्मसुत्तं

७३. ‘‘दसयिमे, भिक्खवे, धम्मा इट्ठा कन्ता मनापा दुल्‍लभा लोकस्मिं। कतमे दस? भोगा इट्ठा कन्ता मनापा दुल्‍लभा लोकस्मिं; वण्णो इट्ठो कन्तो मनापो दुल्‍लभो लोकस्मिं; आरोग्यं इट्ठं कन्तं मनापं दुल्‍लभं लोकस्मिं; सीलं इट्ठं कन्तं मनापं दुल्‍लभं लोकस्मिं; ब्रह्मचरियं इट्ठं कन्तं मनापं दुल्‍लभं लोकस्मिं; मित्ता इट्ठा कन्ता मनापा दुल्‍लभा लोकस्मिं; बाहुसच्‍चं इट्ठं कन्तं मनापं दुल्‍लभं लोकस्मिं; पञ्‍ञा इट्ठा कन्ता मनापा दुल्‍लभा लोकस्मिं; धम्मा इट्ठा कन्ता मनापा दुल्‍लभा लोकस्मिं ; सग्गा इट्ठा कन्ता मनापा दुल्‍लभा लोकस्मिं।

‘‘इमेसं खो, भिक्खवे, दसन्‍नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्‍लभानं लोकस्मिं दस धम्मा परिपन्था [परिबन्धा (क॰)] – आलस्यं अनुट्ठानं भोगानं परिपन्थो, अमण्डना अविभूसना वण्णस्स परिपन्थो, असप्पायकिरिया आरोग्यस्स परिपन्थो, पापमित्तता सीलानं परिपन्थो, इन्द्रियअसंवरो ब्रह्मचरियस्स परिपन्थो, विसंवादना मित्तानं परिपन्थो, असज्झायकिरिया बाहुसच्‍चस्स परिपन्थो, असुस्सूसा अपरिपुच्छा पञ्‍ञाय परिपन्थो, अननुयोगो अपच्‍चवेक्खणा धम्मानं परिपन्थो, मिच्छापटिपत्ति सग्गानं परिपन्थो। इमेसं खो, भिक्खवे, दसन्‍नं इट्ठानं कन्तानं मनापानं दुल्‍लभानं लोकस्मिं इमे दस धम्मा परिपन्था।

‘‘इमेसं खो, भिक्खवे, दसन्‍नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्‍लभानं लोकस्मिं दस धम्मा आहारा – उट्ठानं अनालस्यं भोगानं आहारो, मण्डना विभूसना वण्णस्स आहारो, सप्पायकिरिया आरोग्यस्स आहारो, कल्याणमित्तता सीलानं आहारो, इन्द्रियसंवरो ब्रह्मचरियस्स आहारो, अविसंवादना मित्तानं आहारो, सज्झायकिरिया बाहुसच्‍चस्स आहारो, सुस्सूसा परिपुच्छा पञ्‍ञाय आहारो, अनुयोगो पच्‍चवेक्खणा धम्मानं आहारो, सम्मापटिपत्ति सग्गानं आहारो । इमेसं खो, भिक्खवे, दसन्‍नं धम्मानं इट्ठानं कन्तानं मनापानं दुल्‍लभानं लोकस्मिं इमे दस धम्मा आहारा’’ति। ततियं।

४. वड्ढिसुत्तं

७४. ‘‘दसहि , भिक्खवे, वड्ढीहि वड्ढमानो अरियसावको अरियाय वड्ढिया वड्ढति, सारादायी च होति वरादायी कायस्स। कतमेहि दसहि? खेत्तवत्थूहि वड्ढति, धनधञ्‍ञेन वड्ढति, पुत्तदारेहि वड्ढति, दासकम्मकरपोरिसेहि वड्ढति, चतुप्पदेहि वड्ढति, सद्धाय वड्ढति, सीलेन वड्ढति, सुतेन वड्ढति, चागेन वड्ढति, पञ्‍ञाय वड्ढति – इमेहि खो, भिक्खवे, दसहि वड्ढीहि वड्ढमानो अरियसावको अरियाय वड्ढिया वड्ढति, सारादायी च होति वरादायी कायस्साति।

‘‘धनेन धञ्‍ञेन च योध वड्ढति,

पुत्तेहि दारेहि चतुप्पदेहि च।

स भोगवा होति यसस्सि पूजितो,

ञातीहि मित्तेहि अथोपि राजुभि॥

‘‘सद्धाय सीलेन च योध वड्ढति,

पञ्‍ञाय चागेन सुतेन चूभयं।

सो तादिसो सप्पुरिसो विचक्खणो,

दिट्ठेव धम्मे उभयेन वड्ढती’’ति॥ चतुत्थं।

५. मिगसालासुत्तं

७५. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मिगसालाय उपासिकाय निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्‍ञत्ते आसने निसीदि। अथ खो मिगसाला उपासिका येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍ना खो मिगसाला उपासिका आयस्मन्तं आनन्दं एतदवोच –

‘‘कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्‍ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्परायं। पिता मे, भन्ते, पुराणो ब्रह्मचारी होति आराचारी [अनाचारी (क॰)] विरतो मेथुना गामधम्मा। सो कालङ्कतो भगवता ब्याकतो – ‘सकदागामी सत्तो [सकदागामिसत्तो (सी॰ स्या॰ पी॰)] तुसितं कायं उपपन्‍नो’ति। पितामहो मे [पेत्तापि यो मे (सी॰), पित पियो मे (स्या॰) अ॰ नि॰ ६.४४], भन्ते, इसिदत्तो अब्रह्मचारी अहोसि सदारसन्तुट्ठो। सोपि कालङ्कतो भगवता ब्याकतो – ‘सकदागामी सत्तो तुसितं कायं उपपन्‍नो’ति।

‘‘कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्‍ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्पराय’’न्ति? ‘‘एवं खो पनेतं, भगिनि, भगवता ब्याकत’’न्ति।

अथ खो आयस्मा आनन्दो मिगसालाय उपासिकाय निवेसने पिण्डपातं गहेत्वा उट्ठायासना पक्‍कामि। अथ खो आयस्मा आनन्दो पच्छाभत्तं पिण्डपातपटिक्‍कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –

‘‘इधाहं , भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मिगसालाय उपासिकाय निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्‍ञत्ते आसने निसीदिं। अथ खो, भन्ते, मिगसाला उपासिका येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍ना खो, भन्ते, मिगसाला उपासिका मं एतदवोच –

‘कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्‍ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्परायं। पिता मे, भन्ते, पुराणो ब्रह्मचारी अहोसि आराचारी विरतो मेथुना गामधम्मा। सो कालङ्कतो भगवता ब्याकतो सकदागामी सत्तो तुसितं कायं उपपन्‍नोति। पितामहो मे, भन्ते, इसिदत्तो अब्रह्मचारी अहोसि सदारसन्तुट्ठो। सोपि कालङ्कतो भगवता ब्याकतो – सकदागामी सत्तो तुसितं कायं उपपन्‍नोति।

कथं कथं नामायं, भन्ते आनन्द, भगवता धम्मो देसितो अञ्‍ञेय्यो, यत्र हि नाम ब्रह्मचारी च अब्रह्मचारी च उभो समसमगतिका भविस्सन्ति अभिसम्पराय’न्ति? एवं वुत्ते अहं, भन्ते, मिगसालं उपासिकं एतदवोचं – ‘एवं खो पनेतं, भगिनि, भगवता ब्याकत’’’न्ति।

‘‘का चानन्द, मिगसाला उपासिका बाला अब्यत्ता अम्मका अम्मकपञ्‍ञा [अम्बका अम्बकपञ्‍ञा (सी॰ पी॰), अन्धका अन्धकपञ्‍ञा (स्या॰)], के च पुरिसपुग्गलपरोपरिये ञाणे?

‘‘दसयिमे, आनन्द, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे दस? इधानन्द, एकच्‍चो पुग्गलो दुस्सीलो होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स तं दुस्सील्यं अपरिसेसं निरुज्झति। तस्स सवनेनपि अकतं होति, बाहुसच्‍चेनपि अकतं होति, दिट्ठियापि अप्पटिविद्धं होति, सामायिकम्पि विमुत्तिं न लभति। सो कायस्स भेदा परं मरणा हानाय परेति, नो विसेसाय; हानगामीयेव होति, नो विसेसगामी।

‘‘इध पनानन्द, एकच्‍चो पुग्गलो दुस्सीलो होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स तं दुस्सील्यं अपरिसेसं निरुज्झति। तस्स सवनेनपि कतं होति, बाहुसच्‍चेनपि कतं होति, दिट्ठियापि पटिविद्धं [सुप्पटिविद्धं (स्या॰)] होति, सामायिकम्पि विमुत्तिं लभति। सो कायस्स भेदा परं मरणा विसेसाय परेति, नो हानाय; विसेसगामीयेव होति, नो हानगामी।

‘‘तत्रानन्द, पमाणिका पमिणन्ति – ‘इमस्सपि तेव धम्मा, अपरस्सपि तेव धम्मा। कस्मा नेसं एको हीनो एको पणीतो’ति? तञ्हि तेसं, आनन्द, होति दीघरत्तं अहिताय दुक्खाय।

‘‘तत्रानन्द, य्वायं पुग्गलो दुस्सीलो होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स तं दुस्सील्यं अपरिसेसं निरुज्झति। तस्स सवनेनपि कतं होति, बाहुसच्‍चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। अयं, आनन्द, पुग्गलो अमुना पुरिमेन पुग्गलेन अभिक्‍कन्ततरो च पणीततरो च। तं किस्स हेतु? इमं हानन्द, पुग्गलं धम्मसोतो निब्बहति। तदन्तरं को जानेय्य, अञ्‍ञत्र तथागतेन! तस्मातिहानन्द, मा पुग्गलेसु पमाणिका अहुवत्थ , मा पुग्गलेसु पमाणं गण्हित्थ। खञ्‍ञति हानन्द, पुग्गलेसु पमाणं गण्हन्तो। अहं वा, आनन्द [अहञ्‍चानन्द (सी॰ स्या॰ क॰) अ॰ नि॰ ६.४४ पस्सितब्बं], पुग्गलेसु पमाणं गण्हेय्यं यो वा पनस्स मादिसो।

‘‘इध पनानन्द, एकच्‍चो पुग्गलो सीलवा होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स तं सीलं अपरिसेसं निरुज्झति। तस्स सवनेनपि अकतं होति, बाहुसच्‍चेनपि अकतं होति, दिट्ठियापि अप्पटिविद्धं होति, सामायिकम्पि विमुत्तिं न लभति। सो कायस्स भेदा परं मरणा हानाय परेति, नो विसेसाय; हानगामीयेव होति, नो विसेसगामी।

‘‘इध पनानन्द, एकच्‍चो पुग्गलो सीलवा होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स तं सीलं अपरिसेसं निरुज्झति। तस्स सवनेनपि कतं होति, बाहुसच्‍चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। सो कायस्स भेदा परं मरणा विसेसाय परेति, नो हानाय; विसेसगामीयेव होति, नो हानगामी।

‘‘तत्रानन्द, पमाणिका पमिणन्ति…पे॰… अहं वा, आनन्द, पुग्गलेसु पमाणं गण्हेय्यं यो वा पनस्स मादिसो।

‘‘इध पनानन्द, एकच्‍चो पुग्गलो तिब्बरागो होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स सो रागो अपरिसेसो निरुज्झति। तस्स सवनेनपि अकतं होति, बाहुसच्‍चेनपि अकतं होति, दिट्ठियापि अप्पटिविद्धं होति, सामायिकम्पि विमुत्तिं न लभति। सो कायस्स भेदा परं मरणा हानाय परेति, नो विसेसाय; हानगामीयेव होति, नो विसेसगामी।

‘‘इध पनानन्द, एकच्‍चो पुग्गलो तिब्बरागो होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स सो रागो अपरिसेसो निरुज्झति। तस्स सवनेनपि कतं होति, बाहुसच्‍चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। सो कायस्स भेदा परं मरणा विसेसाय परेति, नो हानाय; विसेसगामीयेव होति, नो हानगामी।

‘‘तत्रानन्द , पमाणिका पमिणन्ति…पे॰… अहं वा, आनन्द, पुग्गलेसु पमाणं गण्हेय्यं यो वा पनस्स मादिसो।

‘‘इध पनानन्द, एकच्‍चो पुग्गलो कोधनो होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स सो कोधो अपरिसेसो निरुज्झति। तस्स सवनेनपि अकतं होति, बाहुसच्‍चेनपि अकतं होति, दिट्ठियापि अप्पटिविद्धं होति, सामायिकम्पि विमुत्तिं न लभति। सो कायस्स भेदा परं मरणा हानाय परेति, नो विसेसाय; हानगामीयेव होति, नो विसेसगामी।

‘‘इध पनानन्द, एकच्‍चो पुग्गलो कोधनो होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स सो कोधो अपरिसेसो निरुज्झति। तस्स सवनेनपि कतं होति, बाहुसच्‍चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। सो कायस्स भेदा परं मरणा विसेसाय परेति, नो हानाय; विसेसगामीयेव होति, नो हानगामी।

‘‘तत्रानन्द, पमाणिका पमिणन्ति…पे॰… अहं वा, आनन्द, पुग्गलेसु पमाणं गण्हेय्यं यो वा पनस्स मादिसो।

‘‘इध पनानन्द, एकच्‍चो पुग्गलो उद्धतो होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति यत्थस्स तं उद्धच्‍चं अपरिसेसं निरुज्झति। तस्स सवनेनपि अकतं होति, बाहुसच्‍चेनपि अकतं होति, दिट्ठियापि अप्पटिविद्धं होति, सामायिकम्पि विमुत्तिं न लभति। सो कायस्स भेदा परं मरणा हानाय परेति, नो विसेसाय; हानगामीयेव होति, नो विसेसगामी।

‘‘इध पनानन्द, एकच्‍चो पुग्गलो उद्धतो होति। तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स तं उद्धच्‍चं अपरिसेसं निरुज्झति। तस्स सवनेनपि कतं होति, बाहुसच्‍चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। सो कायस्स भेदा परं मरणा विसेसाय परेति, नो हानाय; विसेसगामीयेव होति, नो हानगामी।

‘‘तत्रानन्द , पमाणिका पमिणन्ति – ‘इमस्सपि तेव धम्मा, अपरस्सपि तेव धम्मा। कस्मा नेसं एको हीनो एको पणीतो’ति? तञ्हि तेसं, आनन्द, होति दीघरत्तं अहिताय दुक्खाय।

‘‘तत्रानन्द, य्वायं पुग्गलो उद्धतो होति तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति यत्थस्स तं उद्धच्‍चं अपरिसेसं निरुज्झति, तस्स सवनेनपि कतं होति, बाहुसच्‍चेनपि कतं होति, दिट्ठियापि पटिविद्धं होति, सामायिकम्पि विमुत्तिं लभति। अयं, आनन्द, पुग्गलो अमुना पुरिमेन पुग्गलेन अभिक्‍कन्ततरो च पणीततरो च। तं किस्स हेतु ? इमं हानन्द, पुग्गलं धम्मसोतो निब्बहति। तदन्तरं को जानेय्य अञ्‍ञत्र तथागतेन! तस्मातिहानन्द, मा पुग्गलेसु पमाणिका अहुवत्थ; मा पुग्गलेसु पमाणं गण्हित्थ। खञ्‍ञति हानन्द, पुग्गलेसु पमाणं गण्हन्तो। अहं वा, आनन्द, पुग्गलेसु पमाणं गण्हेय्यं यो वा पनस्स मादिसो।

‘‘का चानन्द, मिगसाला उपासिका बाला अब्यत्ता अम्मका अम्मकपञ्‍ञा, के च पुरिसपुग्गलपरोपरिये ञाणे! इमे खो, आनन्द, दस पुग्गला सन्तो संविज्‍जमाना लोकस्मिं।

‘‘यथारूपेन, आनन्द, सीलेन पुराणो समन्‍नागतो अहोसि तथारूपेन सीलेन इसिदत्तो समन्‍नागतो अभविस्स, नयिध पुराणो इसिदत्तस्स गतिम्पि अञ्‍ञस्स। यथारूपाय चानन्द, पञ्‍ञाय इसिदत्तो समन्‍नागतो अहोसि तथारूपाय पञ्‍ञाय पुराणो समन्‍नागतो अभविस्स, नयिध इसिदत्तो पुराणस्स गतिम्पि अञ्‍ञस्स। इति खो, आनन्द, इमे पुग्गला उभो एकङ्गहीना’’ति। पञ्‍चमं।

६. तयोधम्मसुत्तं

७६. ‘‘तयोमे, भिक्खवे, धम्मा लोके न संविज्‍जेय्युं, न तथागतो लोके उप्पज्‍जेय्य अरहं सम्मासम्बुद्धो, न तथागतप्पवेदितो धम्मविनयो लोके दिब्बेय्य। कतमे तयो? जाति च, जरा च, मरणञ्‍च – इमे खो, भिक्खवे, तयो धम्मा लोके न संविज्‍जेय्युं, न तथागतो लोके उप्पज्‍जेय्य अरहं सम्मासम्बुद्धो, न तथागतप्पवेदितो धम्मविनयो लोके दिब्बेय्य। यस्मा च खो, भिक्खवे, इमे तयो धम्मा लोके संविज्‍जन्ति तस्मा तथागतो लोके उप्पज्‍जति अरहं सम्मासम्बुद्धो, तस्मा तथागतप्पवेदितो धम्मविनयो लोके दिब्बति।

‘‘तयोमे , भिक्खवे, धम्मे अप्पहाय अभब्बो जातिं पहातुं जरं पहातुं मरणं पहातुं। कतमे तयो? रागं अप्पहाय, दोसं अप्पहाय, मोहं अप्पहाय – इमे खो, भिक्खवे, तयो धम्मे अप्पहाय अभब्बो जातिं पहातुं जरं पहातुं मरणं पहातुं।

‘‘तयोमे भिक्खवे, धम्मे अप्पहाय अभब्बो रागं पहातुं दोसं पहातुं मोहं पहातुं। कतमे तयो? सक्‍कायदिट्ठिं अप्पहाय, विचिकिच्छं अप्पहाय, सीलब्बतपरामासं अप्पहाय – इमे खो, भिक्खवे, तयो धम्मे अप्पहाय अभब्बो रागं पहातुं दोसं पहातुं मोहं पहातुं।

‘‘तयोमे , भिक्खवे, धम्मे अप्पहाय अभब्बो सक्‍कायदिट्ठिं पहातुं विचिकिच्छं पहातुं सीलब्बतपरामासं पहातुं। कतमे तयो? अयोनिसोमनसिकारं अप्पहाय, कुम्मग्गसेवनं अप्पहाय, चेतसो लीनत्तं अप्पहाय – इमे खो, भिक्खवे, तयो धम्मे अप्पहाय अभब्बो सक्‍कायदिट्ठिं पहातुं विचिकिच्छं पहातुं सीलब्बतपरामासं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे अप्पहाय अभब्बो अयोनिसो मनसिकारं पहातुं कुम्मग्गसेवनं पहातुं चेतसो लीनत्तं पहातुं। कतमे तयो? मुट्ठसच्‍चं अप्पहाय, असम्पजञ्‍ञं अप्पहाय, चेतसो विक्खेपं अप्पहाय – इमे खो, भिक्खवे, तयो धम्मे अप्पहाय अभब्बो अयोनिसोमनसिकारं पहातुं कुम्मग्गसेवनं पहातुं चेतसो लीनत्तं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे अप्पहाय अभब्बो मुट्ठसच्‍चं पहातुं असम्पजञ्‍ञं पहातुं चेतसो विक्खेपं पहातुं। कतमे तयो? अरियानं अदस्सनकम्यतं अप्पहाय, अरियधम्मस्स [अरियधम्मं (स्या॰)] असोतुकम्यतं अप्पहाय, उपारम्भचित्ततं अप्पहाय – इमे खो, भिक्खवे, तयो धम्मे अप्पहाय अभब्बो मुट्ठसच्‍चं पहातुं असम्पजञ्‍ञं पहातुं चेतसो विक्खेपं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे अप्पहाय अभब्बो अरियानं अदस्सनकम्यतं पहातुं अरियधम्मस्स असोतुकम्यतं पहातुं उपारम्भचित्ततं पहातुं। कतमे तयो? उद्धच्‍चं अप्पहाय, असंवरं अप्पहाय, दुस्सील्यं अप्पहाय – इमे खो, भिक्खवे, तयो धम्मे अप्पहाय अभब्बो अरियानं अदस्सनकम्यतं पहातुं अरियधम्मस्स असोतुकम्यतं पहातुं उपारम्भचित्ततं पहातुं।

‘‘तयोमे , भिक्खवे, धम्मे अप्पहाय अभब्बो उद्धच्‍चं पहातुं असंवरं पहातुं दुस्सील्यं पहातुं। कतमे तयो ? अस्सद्धियं अप्पहाय, अवदञ्‍ञुतं अप्पहाय, कोसज्‍जं अप्पहाय – इमे खो, भिक्खवे, तयो धम्मे अप्पहाय अभब्बो उद्धच्‍चं पहातुं असंवरं पहातुं दुस्सील्यं पहातुं।

‘‘तयोमे , भिक्खवे, धम्मे अप्पहाय अभब्बो अस्सद्धियं पहातुं अवदञ्‍ञुतं पहातुं कोसज्‍जं पहातुं। कतमे तयो? अनादरियं अप्पहाय, दोवचस्सतं अप्पहाय, पापमित्ततं अप्पहाय – इमे खो, भिक्खवे, तयो धम्मे अप्पहाय अभब्बो अस्सद्धियं पहातुं अवदञ्‍ञुतं पहातुं कोसज्‍जं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे अप्पहाय अभब्बो अनादरियं पहातुं दोवचस्सतं पहातुं पापमित्ततं पहातुं। कतमे तयो? अहिरिकं अप्पहाय, अनोत्तप्पं अप्पहाय, पमादं अप्पहाय – इमे खो, भिक्खवे, तयो धम्मे अप्पहाय अभब्बो अनादरियं पहातुं दोवचस्सतं पहातुं पापमित्ततं पहातुं।

‘‘अहिरिकोयं, भिक्खवे, अनोत्तापी पमत्तो होति। सो पमत्तो समानो अभब्बो अनादरियं पहातुं दोवचस्सतं पहातुं पापमित्ततं पहातुं। सो पापमित्तो समानो अभब्बो अस्सद्धियं पहातुं अवदञ्‍ञुतं पहातुं कोसज्‍जं पहातुं। सो कुसीतो समानो अभब्बो उद्धच्‍चं पहातुं असंवरं पहातुं दुस्सील्यं पहातुं। सो दुस्सीलो समानो अभब्बो अरियानं अदस्सनकम्यतं पहातुं अरियधम्मस्स असोतुकम्यतं पहातुं उपारम्भचित्ततं पहातुं। सो उपारम्भचित्तो समानो अभब्बो मुट्ठसच्‍चं पहातुं असम्पजञ्‍ञं पहातुं चेतसो विक्खेपं पहातुं। सो विक्खित्तचित्तो समानो अभब्बो अयोनिसोमनसिकारं पहातुं कुम्मग्गसेवनं पहातुं चेतसो लीनत्तं पहातुं। सो लीनचित्तो समानो अभब्बो सक्‍कायदिट्ठिं पहातुं विचिकिच्छं पहातुं सीलब्बतपरामासं पहातुं। सो विचिकिच्छो समानो अभब्बो रागं पहातुं दोसं पहातुं मोहं पहातुं। सो रागं अप्पहाय दोसं अप्पहाय मोहं अप्पहाय अभब्बो जातिं पहातुं जरं पहातुं मरणं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे पहाय भब्बो जातिं पहातुं जरं पहातुं मरणं पहातुं। कतमे तयो? रागं पहाय, दोसं पहाय, मोहं पहाय – इमे खो, भिक्खवे, तयो धम्मे पहाय भब्बो जातिं पहातुं जरं पहातुं मरणं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे पहाय भब्बो रागं पहातुं दोसं पहातुं मोहं पहातुं। कतमे तयो ? सक्‍कायदिट्ठिं पहाय, विचिकिच्छं पहाय, सीलब्बतपरामासं पहाय – इमे खो, भिक्खवे, तयो धम्मे पहाय भब्बो रागं पहातुं दोसं पहातुं मोहं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे पहाय भब्बो सक्‍कायदिट्ठिं पहातुं विचिकिच्छं पहातुं सीलब्बतपरामासं पहातुं। कतमे तयो? अयोनिसोमनसिकारं पहाय, कुम्मग्गसेवनं पहाय, चेतसो लीनत्तं पहाय – इमे खो, भिक्खवे, तयो धम्मे पहाय भब्बो सक्‍कायदिट्ठिं पहातुं विचिकिच्छं पहातुं सीलब्बतपरामासं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे पहाय भब्बो अयोनिसोमनसिकारं पहातुं कुम्मग्गसेवनं पहातुं चेतसो लीनत्तं पहातुं। कतमे तयो? मुट्ठसच्‍चं पहाय, असम्पजञ्‍ञं पहाय, चेतसो विक्खेपं पहाय – इमे खो, भिक्खवे, तयो धम्मे पहाय भब्बो अयोनिसोमनसिकारं पहातुं कुम्मग्गसेवनं पहातुं चेतसो लीनत्तं पहातुं।

‘‘तयोमे , भिक्खवे, धम्मे पहाय भब्बो मुट्ठसच्‍चं पहातुं असम्पजञ्‍ञं पहातुं चेतसो विक्खेपं पहातुं। कतमे तयो? अरियानं अदस्सनकम्यतं पहाय, अरियधम्मस्स असोतुकम्यतं पहाय, उपारम्भचित्ततं पहाय – इमे खो, भिक्खवे, तयो धम्मे पहाय भब्बो मुट्ठस्सच्‍चं पहातुं असम्पजञ्‍ञं पहातुं चेतसो विक्खेपं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे पहाय भब्बो अरियानं अदस्सनकम्यतं पहातुं अरियधम्मस्स असोतुकम्यतं पहातुं उपारम्भचित्ततं पहातुं। कतमे तयो? उद्धच्‍चं पहाय, असंवरं पहाय, दुस्सील्यं पहाय – इमे खो, भिक्खवे, तयो धम्मे पहाय भब्बो अरियानं अदस्सनकम्यतं पहातुं अरियधम्मस्स असोतुकम्यतं पहातुं उपारम्भचित्ततं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे पहाय भब्बो उद्धच्‍चं पहातुं असंवरं पहातुं दुस्सील्यं पहातुं। कतमे तयो? अस्सद्धियं पहाय, अवदञ्‍ञुतं पहाय, कोसज्‍जं पहाय – इमे खो, भिक्खवे, तयो धम्मे पहाय भब्बो उद्धच्‍चं पहातुं असंवरं पहातुं दुस्सील्यं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे पहाय भब्बो अस्सद्धियं पहातुं अवदञ्‍ञुतं पहातुं कोसज्‍जं पहातुं। कतमे तयो? अनादरियं पहाय, दोवचस्सतं पहाय, पापमित्ततं पहाय – इमे खो, भिक्खवे, तयो धम्मे पहाय भब्बो अस्सद्धियं पहातुं अवदञ्‍ञुतं पहातुं कोसज्‍जं पहातुं।

‘‘तयोमे, भिक्खवे, धम्मे पहाय भब्बो अनादरियं पहातुं दोवचस्सतं पहातुं पापमित्ततं पहातुं। कतमे तयो? अहिरिकं पहाय, अनोत्तप्पं पहाय, पमादं पहाय – इमे खो, भिक्खवे, तयो धम्मे पहाय भब्बो अनादरियं पहातुं दोवचस्सतं पहातुं पापमित्ततं पहातुं।

‘‘हिरीमायं, भिक्खवे, ओत्तापी अप्पमत्तो होति। सो अप्पमत्तो समानो भब्बो अनादरियं पहातुं दोवचस्सतं पहातुं पापमित्ततं पहातुं। सो कल्याणमित्तो समानो भब्बो अस्सद्धियं पहातुं अवदञ्‍ञुतं पहातुं कोसज्‍जं पहातुं। सो आरद्धवीरियो समानो भब्बो उद्धच्‍चं पहातुं असंवरं पहातुं दुस्सील्यं पहातुं। सो सीलवा समानो भब्बो अरियानं अदस्सनकम्यतं पहातुं अरियधम्मस्स असोतुकम्यतं पहातुं उपारम्भचित्ततं पहातुं। सो अनुपारम्भचित्तो समानो भब्बो मुट्ठस्सच्‍चं पहातुं असम्पजञ्‍ञं पहातुं चेतसो विक्खेपं पहातुं। सो अविक्खित्तचित्तो समानो भब्बो अयोनिसोमनसिकारं पहातुं कुम्मग्गसेवनं पहातुं चेतसो लीनत्तं पहातुं। सो अलीनचित्तो समानो भब्बो सक्‍कायदिट्ठिं पहातुं विचिकिच्छं पहातुं सीलब्बतपरामासं पहातुं। सो अविचिकिच्छो समानो भब्बो रागं पहातुं दोसं पहातुं मोहं पहातुं। सो रागं पहाय दोसं पहाय मोहं पहाय भब्बो जातिं पहातुं जरं पहातुं मरणं पहातु’’न्ति। छट्ठं।

७. काकसुत्तं

७७. ‘‘दसहि, भिक्खवे, असद्धम्मेहि समन्‍नागतो काको। कतमेहि दसहि? धंसी च, पगब्भो च, तिन्तिणो [निल्‍लज्‍जो (क॰) तिन्तिणोति तिन्तिणं वुच्‍चति तण्हा… (सी॰ स्या॰ अट्ठ॰) अभिधम्मे खुद्दकवत्थुविभङ्गे तिन्तिणपदनिद्देसे पस्सितब्बं] च, महग्घसो च, लुद्दो च, अकारुणिको च, दुब्बलो च, ओरविता च, मुट्ठस्सति च, नेचयिको [नेरसिको (सी॰) तदट्ठकथायं पन ‘‘नेचयिको’’ त्वेव दिस्सति] च – इमेहि खो, भिक्खवे, दसहि असद्धम्मेहि समन्‍नागतो काको। एवमेवं खो , भिक्खवे, दसहि असद्धम्मेहि समन्‍नागतो पापभिक्खु। कतमेहि दसहि? धंसी च, पगब्भो च, तिन्तिणो च, महग्घसो च, लुद्दो च, अकारुणिको च, दुब्बलो च, ओरविता च, मुट्ठस्सति च, नेचयिको च – इमेहि खो, भिक्खवे, दसहि असद्धम्मेहि समन्‍नागतो पापभिक्खू’’ति। सत्तमं।

८. निगण्ठसुत्तं

७८. ‘‘दसहि , भिक्खवे, असद्धम्मेहि समन्‍नागता निगण्ठा। कतमेहि दसहि? अस्सद्धा, भिक्खवे, निगण्ठा; दुस्सीला, भिक्खवे, निगण्ठा; अहिरिका, भिक्खवे, निगण्ठा; अनोत्तप्पिनो, भिक्खवे, निगण्ठा; असप्पुरिससम्भत्तिनो, भिक्खवे, निगण्ठा; अत्तुक्‍कंसकपरवम्भका, भिक्खवे, निगण्ठा; सन्दिट्ठिपरामासा आधानग्गाही दुप्पटिनिस्सग्गिनो, भिक्खवे, निगण्ठा; कुहका, भिक्खवे, निगण्ठा; पापिच्छा, भिक्खवे, निगण्ठा; पापमित्ता, भिक्खवे, निगण्ठा – इमेहि खो, भिक्खवे, दसहि असद्धम्मेहि समन्‍नागता निगण्ठा’’ति। अट्ठमं।

९. आघातवत्थुसुत्तं

७९. [अ॰ नि॰ ९.२९] ‘‘दसयिमानि, भिक्खवे, आघातवत्थूनि। कतमानि दस? ‘अनत्थं मे अचरी’ति आघातं बन्धति; ‘अनत्थं मे चरती’ति आघातं बन्धति; ‘अनत्थं मे चरिस्सती’ति आघातं बन्धति; ‘पियस्स मे मनापस्स अनत्थं अचरी’ति…पे॰… ‘अनत्थं चरती’ति…पे॰… ‘अनत्थं चरिस्सती’ति आघातं बन्धति, ‘अप्पियस्स मे अमनापस्स अत्थं अचरी’ति…पे॰… ‘अत्थं चरती’ति…पे॰… ‘अत्थं चरिस्सती’ति आघातं बन्धति; अट्ठाने च कुप्पति – इमानि खो, भिक्खवे, दस आघातवत्थूनी’’ति। नवमं।

१०. आघातपटिविनयसुत्तं

८०. ‘‘दसयिमे , भिक्खवे, आघातपटिविनया। कतमे दस? ‘अनत्थं मे अचरि, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति , ‘अनत्थं मे चरति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति, ‘अनत्थं मे चरिस्सति, तं कुतेत्थ लब्भा’ति आघातं पटिविनेति, पियस्स मे मनापस्स अनत्थं अचरि…पे॰… चरति…पे॰… चरिस्सति, तं कुतेत्थ लब्भाति आघातं पटिविनेति , अप्पियस्स मे अमनापस्स अत्थं अचरि…पे॰… अत्थं चरति…पे॰… अत्थं चरिस्सति, तं कुतेत्थ लब्भाति आघातं पटिविनेति, अट्ठाने च न कुप्पति – इमे खो, भिक्खवे, दस आघातपटिविनया’’ति। दसमं।

आकङ्खवग्गो ततियो।

तस्सुद्दानं –

आकङ्खो कण्टको इट्ठा, वड्ढि च मिगसालाय।

तयो धम्मा च काको च, निगण्ठा द्वे च आघाताति॥

Advertisement