Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Abhidhamma Pitaka >> Vibhanga >> Pali-English version-Chapter 5


Vibhanga Chapter 5[]



5. Indriyavibhaṅgo

1. Abhidhammabhājanīyaṃ

219. Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ , vīriyindriyaṃ [viriyindriyaṃ (sī. syā.)], satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.

220. Tattha katamaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso – idaṃ vuccati ‘‘cakkhundriyaṃ’’.

Tattha katamaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso – idaṃ vuccati ‘‘kāyindriyaṃ’’.

Tattha katamaṃ manindriyaṃ? Ekavidhena manindriyaṃ – phassasampayuttaṃ. Duvidhena manindriyaṃ – atthi sahetukaṃ, atthi ahetukaṃ. Tividhena manindriyaṃ – atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Catubbidhena manindriyaṃ – atthi kāmāvacaraṃ, atthi rūpāvacaraṃ, atthi arūpāvacaraṃ, atthi apariyāpannaṃ. Pañcavidhena manindriyaṃ – atthi sukhindriyasampayuttaṃ, atthi dukkhindriyasampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriyasampayuttaṃ, atthi upekkhindriyasampayuttaṃ . Chabbidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Evaṃ chabbidhena manindriyaṃ.

Sattavidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu. Evaṃ sattavidhena manindriyaṃ.

Aṭṭhavidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu. Evaṃ aṭṭhavidhena manindriyaṃ.

Navavidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ navavidhena manindriyaṃ.

Dasavidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ dasavidhena manindriyaṃ…pe… evaṃ bahuvidhena manindriyaṃ. Idaṃ vuccati ‘‘manindriyaṃ’’.

Tattha katamaṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo – idaṃ vuccati ‘‘itthindriyaṃ’’.

Tattha katamaṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ vuccati ‘‘purisindriyaṃ’’.

Tattha katamaṃ jīvitindriyaṃ? Jīvitindriyaṃ duvidhena – atthi rūpajīvitindriyaṃ, atthi arūpajīvitindriyaṃ.

Tattha katamaṃ rūpajīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ vuccati ‘‘rūpajīvitindriyaṃ’’.

Tattha katamaṃ arūpajīvitindriyaṃ? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ vuccati ‘‘arūpajīvatindriyaṃ’’. Idaṃ vuccati ‘‘jīvitindriyaṃ’’.

Tattha katamaṃ sukhindriyaṃ? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ vuccati ‘‘sukhindriyaṃ’’.

Tattha katamaṃ dukkhindriyaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘dukkhindriyaṃ’’.

Tattha katamaṃ somanassindriyaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati ‘‘somanassindriyaṃ’’.

Tattha katamaṃ domanassindriyaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘domanassindriyaṃ’’.

Tattha katamaṃ upekkhindriyaṃ? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ vuccati ‘‘upekkhindriyaṃ’’.

Tattha katamaṃ saddhindriyaṃ? Yā saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ vuccati ‘‘saddhindriyaṃ’’.

Tattha katamaṃ vīriyindriyaṃ? Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ – idaṃ vuccati ‘‘vīriyindriyaṃ’’.

Tattha katamaṃ satindriyaṃ? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ vuccati ‘‘satindriyaṃ’’.

Tattha katamaṃ samādhindriyaṃ? Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ vuccati ‘‘samādhindriyaṃ’’.

Tattha katamaṃ paññindriyaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘paññindriyaṃ’’.

Tattha katamaṃ anaññātaññassāmītindriyaṃ? Yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘anaññātaññassāmītindriyaṃ’’.

Tattha katamaṃ aññindriyaṃ? Yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati aññindriyaṃ.

Tattha katamaṃ aññātāvindriyaṃ? Yā tesaṃ dhammānaṃ aññātāvīnaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati ‘‘aññātāvindriyaṃ’’.

Abhidhammabhājanīyaṃ.

2. Pañhāpucchakaṃ

221. Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ , anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.

222. Bāvīsatīnaṃ indriyānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

1. Tikaṃ

223. Dasindriyā abyākatā. Domanassindriyaṃ akusalaṃ. Anaññātaññassāmītindriyaṃ kusalaṃ. Cattārindriyā siyā kusalā, siyā abyākatā. Cha indriyā siyā kusalā, siyā akusalā, siyā abyākatā.

Dvādasindriyā na vattabbā – ‘‘sukhāya vedanāya sampayuttā’’tipi, ‘‘dukkhāya vedanāya sampayuttā’’tipi, ‘‘adukkhamasukhāya vedanāya sampayuttā’’tipi. Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Jīvitindriyaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ – ‘‘sukhāya vedanāya sampayutta’’ntipi , ‘‘dukkhāya vedanāya sampayutta’’ntipi, ‘‘adukkhamasukhāya vedanāya sampayutta’’ntipi.

Sattindriyā nevavipākanavipākadhammadhammā. Tīṇindriyā vipākā. Dvindriyā vipākadhammadhammā. Aññindriyaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ. Navindriyā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Navindriyā upādinnupādāniyā . Domanassindriyaṃ anupādinnupādāniyaṃ. Tīṇindriyā anupādinnaanupādāniyā. Navindriyā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.

Navindriyā asaṃkiliṭṭhasaṃkilesikā. Domanassindriyaṃ saṃkiliṭṭhasaṃkilesikaṃ. Tīṇindriyā asaṃkiliṭṭhaasaṃkilesikā. Tīṇindriyā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Cha indriyā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Navindriyā avitakkaavicārā. Domanassindriyaṃ savitakkasavicāraṃ. Upekkhindriyaṃ siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Ekādasindriyā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Ekādasindriyā na vattabbā – ‘‘pītisahagatā’’tipi, ‘‘sukhasahagatā’’tipi, ‘‘upekkhāsahagatā’’tipi. Somanassindriyaṃ siyā pītisahagataṃ na sukhasahagataṃ na upekkhāsahagataṃ, siyā na vattabbaṃ – ‘‘pītisahagata’’nti. Cha indriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Cattārindriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā , siyā na vattabbā – ‘‘pītisahagatā’’tipi, ‘‘sukhasahagatā’’tipi, ‘‘upekkhāsahagatā’’tipi.

Pannarasindriyā neva dassanena na bhāvanāya pahātabbā. Domanassindriyaṃ siyā dassanena pahātabbaṃ, siyā bhāvanāya pahātabbaṃ. Cha indriyā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā. Pannarasindriyā neva dassanena na bhāvanāya pahātabbahetukā. Domanassindriyaṃ siyā dassanena pahātabbahetukaṃ, siyā bhāvanāya pahātabbahetukaṃ. Cha indriyā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā.

Dasindriyā nevācayagāmināpacayagāmino. Domanassindriyaṃ ācayagāmi. Anaññātaññassāmītindriyaṃ apacayagāmi. Aññindriyaṃ siyā apacayagāmi, siyā nevācayagāmināpacayagāmi . Navindriyā siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino. Dasindriyā nevasekkhanāsekkhā. Dvindriyā sekkhā. Aññātāvindriyaṃ asekkhaṃ. Navindriyā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.

Dasindriyā parittā. Tīṇindriyā appamāṇā. Navindriyā siyā parittā, siyā mahaggatā, siyā appamāṇā. Sattindriyā anārammaṇā. Dvindriyā parittārammaṇā. Tīṇindriyā appamāṇārammaṇā. Domanassindriyaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ, na appamāṇārammaṇaṃ, siyā na vattabbaṃ – ‘‘parittārammaṇa’’ntipi , ‘‘mahaggatārammaṇa’’nti pi. Navindriyā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā – ‘‘parittārammaṇā’’tipi, ‘‘mahaggatārammaṇā’’tipi, ‘‘appamāṇārammaṇā’’tipi.

Navindriyā majjhimā. Domanassindriyaṃ hīnaṃ. Tīṇindriyā paṇītā. Tīṇindriyā siyā majjhimā, siyā paṇītā. Cha indriyā siyā hīnā, siyā majjhimā, siyā paṇītā. Dasindriyā aniyatā. Anaññātaññassāmītindriyaṃ sammattaniyataṃ. Cattārindriyā siyā sammattaniyatā, siyā aniyatā. Domanassindriyaṃ siyā micchattaniyataṃ, siyā aniyataṃ . Cha indriyā siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā. Sattindriyā anārammaṇā. Cattārindriyā na vattabbā – ‘‘maggārammaṇā’’tipi, ‘‘maggahetukā’’tipi, ‘‘maggādhipatino’’tipi. Anaññātaññassāmītindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ – ‘‘maggahetuka’’ntipi, ‘‘maggādhipatī’’tipi. Aññindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ – ‘‘maggahetuka’’ntipi, ‘‘maggādhipatī’’tipi. Navindriyā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā – ‘‘maggārammaṇā’’tipi, ‘‘maggahetukā’’tipi, ‘‘maggādhipatino’’tipi.

Dasindriyā siyā uppannā, siyā uppādino, na vattabbā – ‘‘anuppannā’’ti. Dvindriyā siyā uppannā, siyā anuppannā, na vattabbā – ‘‘uppādino’’ti. Dasindriyā siyā uppannā, siyā anuppannā, siyā uppādino ; siyā atītā, siyā anāgatā, siyā paccuppannā. Sattindriyā anārammaṇā. Dvindriyā paccuppannārammaṇā. Tīṇindriyā na vattabbā – ‘‘atītārammaṇā’’tipi, ‘‘anāgatārammaṇā’’tipi , ‘‘paccuppannārammaṇā’’tipi. Dasindriyā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā – ‘‘atītārammaṇā’’tipi, ‘‘anāgatārammaṇā’’tipi, ‘‘paccuppannārammaṇā’’tipi; siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Sattindriyā anārammaṇā. Tīṇindriyā bahiddhārammaṇā. Cattārindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, aṭṭhindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā – ‘‘ajjhattārammaṇā’’tipi, ‘‘bahiddhārammaṇā’’tipi, ‘‘ajjhattabahiddhārammaṇā’’tipi. Pañcindriyā anidassanasappaṭighā. Sattarasindriyā anidassanaappaṭighā.

2. Dukaṃ

224. Cattārindriyā hetū. Aṭṭhārasindriyā na hetū. Sattindriyā sahetukā. Navindriyā ahetukā. Cha indriyā siyā sahetukā, siyā ahetukā. Sattindriyā hetusampayuttā. Navindriyā hetuvippayuttā. Cha indriyā siyā hetusampayuttā, siyā hetuvippayuttā. Cattārindriyā hetū ceva sahetukā ca. Navindriyā na vattabbā – ‘‘hetū ceva sahetukā cā’’tipi, ‘‘sahetukā ceva na ca hetū’’tipi. Tīṇindriyā na vattabbā – ‘‘hetū ceva sahetukā cā’’ti. Sahetukā ceva na ca hetū. Cha indriyā na vattabbā – ‘‘hetū ceva sahetukā cā’’ti, siyā sahetukā ceva na ca hetū, siyā na vattabbā – ‘‘sahetukā ceva na ca hetū’’ti.

Cattārindriyā hetū ceva hetusampayuttā ca . Navindriyā na vattabbā – ‘‘hetū ceva hetusampayuttā cā’’tipi, ‘‘hetusampayuttā ceva na ca hetū’’tipi. Tīṇindriyā na vattabbā – ‘‘hetū ceva hetusampayuttā cā’’ti, ‘‘hetusampayuttā ceva na ca hetū’’. Cha indriyā na vattabbā – ‘‘hetū ceva hetusampayuttā cā’’ti, siyā hetusampayuttā ceva na ca hetū, siyā na vattabbā – ‘‘hetusampayuttā ceva na ca hetū’’ti.

Navindriyā na hetū ahetukā. Tīṇindriyā na hetū sahetukā. Cattārindriyā na vattabbā – ‘‘na hetū sahetukā’’tipi, ‘‘na hetū ahetukā’’tipi . Cha indriyā siyā na hetū sahetukā, siyā na hetū ahetukā.

Sappaccayā. Saṅkhatā. Anidassanā. Pañcindriyā sappaṭighā. Sattarasindriyā appaṭighā. Sattindriyā rūpā. Cuddasindriyā arūpā. Jīvitindriyaṃ siyā rūpaṃ, siyā arūpaṃ. Dasindriyā lokiyā. Tīṇindriyā lokuttarā. Navindriyā siyā lokiyā, siyā lokuttarā; kenaci viññeyyā, kenaci na viññeyyā.

No āsavā. Dasindriyā sāsavā. Tīṇindriyā anāsavā. Navindriyā siyā sāsavā, siyā anāsavā. Pannarasindriyā āsavavippayuttā. Domanassindriyaṃ āsavasampayuttaṃ. Cha indriyā siyā āsavasampayuttā, siyā āsavavippayuttā. Dasindriyā na vattabbā – ‘‘āsavā ceva sāsavā cā’’ti, ‘‘sāsavā ceva no ca āsavā’’. Tīṇindriyā na vattabbā – ‘‘āsavā ceva sāsavā cā’’tipi, ‘‘sāsavā ceva no ca āsavā’’tipi. Navindriyā na vattabbā – ‘‘āsavā ceva sāsavā cā’’ti, siyā sāsavā ceva no ca āsavā, siyā na vattabbā – ‘‘sāsavā ceva no ca āsavā’’ti.

Pannarasindriyā na vattabbā – ‘‘āsavā ceva āsavasampayuttā cā’’tipi, ‘‘āsavasampayuttā ceva no ca āsavā’’tipi. Domanassindriyaṃ na vattabbaṃ – ‘‘āsavo ceva āsavasampayuttañcā’’ti, ‘‘āsavasampayuttañceva no ca āsavo’’. Cha indriyā na vattabbā – ‘‘āsavā ceva āsavasampayuttā cā’’ti, siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā – ‘‘āsavasampayuttā ceva no ca āsavā’’ti. Navindriyā āsavavippayuttasāsavā. Tīṇindriyā āsavavippayuttaanāsavā. Domanassindriyaṃ na vattabbaṃ – ‘‘āsavavippayuttasāsava’’ntipi, ‘‘āsavavippayuttaanāsava’’ntipi. Tīṇindriyā siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā. Cha indriyā siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā, siyā na vattabbā – ‘‘āsavavippayuttasāsavā’’tipi, ‘‘āsavavippayuttaanāsavā’’tipi.

No saṃyojanā. Dasindriyā saṃyojaniyā. Tīṇindriyā asaṃyojaniyā. Navindriyā siyā saṃyojaniyā, siyā asaṃyojaniyā. Pannarasindriyā saṃyojanavippayuttā. Domanassindriyaṃ saṃyojanasampayuttaṃ . Cha indriyā siyā saṃyojanasampayuttā , siyā saṃyojanavippayuttā. Dasindriyā na vattabbā – ‘‘saṃyojanā ceva saṃyojaniyā cā’’ti, saṃyojaniyā ceva no ca saṃyojanā. Tīṇindriyā na vattabbā – ‘‘saṃyojanā ceva saṃyojaniyā cā’’tipi, ‘‘saṃyojaniyā ceva no ca saṃyojanā’’tipi. Navindriyā na vattabbā – ‘‘saṃyojanā ceva saṃyojaniyā cā’’ti, siyā saṃyojaniyā ceva no ca saṃyojanā, siyā na vattabbā – ‘‘saṃyojaniyā ceva no ca saṃyojanā’’ti.

Pannarasindriyā na vattabbā – ‘‘saṃyojanā ceva saṃyojanasampayuttā cā’’tipi, ‘‘saṃyojanasampayuttā ceva no ca saṃyojanā’’tipi. Domanassindriyaṃ na vattabbaṃ – ‘‘saṃyojanañceva saṃyojanasampayuttañcā’’ti, saṃyojanasampayuttañceva no ca saṃyojanaṃ. Cha indriyā na vattabbā – ‘‘saṃyojanā ceva saṃyojanasampayuttā cā’’ti, siyā saṃyojanasampayuttā ceva no ca saṃyojanā, siyā na vattabbā – ‘‘saṃyojanasampayuttā ceva no ca saṃyojanā’’ti.

Navindriyā saṃyojanavippayuttasaṃyojaniyā. Tīṇindriyā saṃyojanavippayuttaasaṃyojaniyā. Domanassindriyaṃ na vattabbaṃ – ‘‘saṃyojanavippayuttasaṃyojaniya’’ntipi, ‘‘saṃyojanavippayuttaasaṃyojaniya’’ntipi. Tīṇindriyā siyā saṃyojanavippayuttasaṃyojaniyā, siyā saṃyojanavippayuttaasaṃyojaniyā. Cha indriyā siyā saṃyojanavippayuttasaṃyojaniyā, siyā saṃyojanavippayuttaasaṃyojaniyā, siyā na vattabbā – ‘‘saṃyojanavippayuttasaṃyojaniyā’’tipi, ‘‘saṃyojanavippayuttaasaṃyojaniyā’’tipi .

No ganthā. Dasindriyā ganthaniyā. Tīṇindriyā aganthaniyā. Navindriyā siyā ganthaniyā, siyā aganthaniyā. Pannarasindriyā ganthavippayuttā. Domanassindriyaṃ ganthasampayuttaṃ. Cha indriyā siyā ganthasampayuttā, siyā ganthavippayuttā. Dasindriyā na vattabbā – ‘‘ganthā ceva ganthaniyā cā’’ti, ganthaniyā ceva no ca ganthā. Tīṇindriyā na vattabbā – ‘‘ganthā ceva ganthaniyā cā’’tipi, ‘‘ganthaniyā ceva no ca ganthā’’tipi. Navindriyā na vattabbā – ‘‘ganthā ceva ganthaniyā cā’’ti, siyā ganthaniyā ceva no ca ganthā, siyā na vattabbā – ‘‘ganthaniyā ceva no ca ganthā’’ti.

Pannarasindriyā na vattabbā – ‘‘ganthā ceva ganthasampayuttā cā’’tipi, ‘‘ganthasampayuttā ceva no ca ganthā’’tipi. Domanassindriyaṃ na vattabbaṃ – ‘‘gantho ceva ganthasampayutta’’ñcāti, ganthasampayuttañceva no ca gantho. Cha indriyā na vattabbā – ‘‘ganthā ceva ganthasampayuttā cā’’ti, siyā ganthasampayuttā ceva no ca ganthā, siyā na vattabbā – ‘‘ganthasampayuttā ceva no ca ganthā’’ti.

Navindriyā ganthavippayuttaganthaniyā. Tīṇindriyā ganthavippayuttaaganthaniyā . Domanassindriyaṃ na vattabbaṃ – ‘‘ganthavippayuttaganthaniya’’ntipi, ‘‘ganthavippayuttaaganthaniya’’ntipi. Tīṇindriyā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā. Cha indriyā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā, siyā na vattabbā – ‘‘ganthavippayuttaganthaniyā’’tipi, ‘‘ganthavippayuttaaganthaniyā’’tipi.

No oghā…pe… no yogā…pe… no nīvaraṇā. Dasindriyā nīvaraṇiyā. Tīṇindriyā anīvaraṇiyā. Navindriyā siyā nīvaraṇiyā, siyā anīvaraṇiyā. Pannarasindriyā nīvaraṇavippayuttā. Domanassindriyaṃ nīvaraṇasampayuttaṃ. Cha indriyā siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā. Dasindriyā na vattabbā – ‘‘nīvaraṇā ceva nīvaraṇiyā cā’’ti, nīvaraṇiyā ceva no ca nīvaraṇā. Tīṇindriyā na vattabbā – ‘‘nīvaraṇā ceva nīvaraṇiyā cā’’tipi, ‘‘nīvaraṇiyā ceva no ca nīvaraṇā’’tipi. Navindriyā na vattabbā – ‘‘nīvaraṇā ceva nīvaraṇiyā cā’’ti, siyā nīvaraṇiyā ceva no ca nīvaraṇā, siyā na vattabbā – ‘‘nīvaraṇiyā ceva no ca nīvaraṇā’’ti.

Pannarasindriyā na vattabbā – ‘‘nīvaraṇā ceva nīvaraṇasampayuttā cā’’tipi, ‘‘nīvaraṇasampayuttā ceva no ca nīvaraṇā’’tipi. Domanassindriyaṃ na vattabbaṃ – ‘‘nīvaraṇañceva nīvaraṇasampayuttañcā’’ti, nīvaraṇasampayuttañceva no ca nīvaraṇaṃ. Cha indriyā na vattabbā – ‘‘nīvaraṇā ceva nīvaraṇasampayuttā cā’’ti, siyā nīvaraṇasampayuttā ceva no ca nīvaraṇā, siyā na vattabbā – ‘‘nīvaraṇasampayuttā ceva no ca nīvaraṇā’’ti.

Navindriyā nīvaraṇavippayuttanīvaraṇiyā. Tīṇindriyā nīvaraṇavippayuttaanīvaraṇiyā. Domanassindriyaṃ na vattabbaṃ – ‘‘nīvaraṇavippayuttanīvaraṇiya’’ntipi, ‘‘nīvaraṇavippayuttaanīvaraṇiya’’ntipi. Tīṇindriyā siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayuttaanīvaraṇiyā . Cha indriyā siyā nīvaraṇavippayuttanīvaraṇiyā , siyā nīvaraṇavippayuttaanīvaraṇiyā, siyā na vattabbā – ‘‘nīvaraṇavippayuttanīvaraṇiyā’’tipi, ‘‘nīvaraṇavippayuttaanīvaraṇiyā’’tipi.

No parāmāsā. Dasindriyā parāmaṭṭhā. Tīṇindriyā aparāmaṭṭhā. Navindriyā siyā parāmaṭṭhā, siyā aparāmaṭṭhā. Soḷasindriyā parāmāsavippayuttā. Cha indriyā siyā parāmāsasampayuttā, siyā parāmāsavippayuttā. Dasindriyā na vattabbā – ‘‘parāmāsā ceva parāmaṭṭhā cā’’ti, parāmaṭṭhā ceva no ca parāmāsā. Tīṇindriyā na vattabbā – ‘‘parāmāsā ceva parāmaṭṭhā cā’’tipi, ‘‘parāmaṭṭhā ceva no ca parāmāsā’’tipi. Navindriyā na vattabbā – ‘‘parāmāsā ceva parāmaṭṭhā cā’’ti, siyā parāmaṭṭhā ceva no ca parāmāsā, siyā na vattabbā – ‘‘parāmaṭṭhā ceva no ca parāmāsā’’ti. Dasindriyā parāmāsavippayuttaparāmaṭṭhā. Tīṇindriyā parāmāsavippayuttaaparāmaṭṭhā. Tīṇindriyā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā. Cha indriyā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā – ‘‘parāmāsavippayuttaparāmaṭṭhā’’tipi, ‘‘parāmāsavippayuttaaparāmaṭṭhā’’tipi.

Sattindriyā anārammaṇā. Cuddasindriyā sārammaṇā. Jīvitindriyaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ. Ekavīsatindriyā no cittā. Manindriyaṃ cittaṃ. Terasindriyā cetasikā. Aṭṭhindriyā acetasikā. Jīvitindriyaṃ siyā cetasikaṃ, siyā acetasikaṃ. Terasindriyā cittasampayuttā. Sattindriyā cittavippayuttā. Jīvitindriyaṃ siyā cittasampayuttaṃ, siyā cittavippayuttaṃ. Manindriyaṃ na vattabbaṃ – ‘‘cittena sampayutta’’ntipi, ‘‘cittena vippayutta’’ntipi.

Terasindriyā cittasaṃsaṭṭhā. Sattindriyā cittavisaṃsaṭṭhā. Jīvitindriyaṃ siyā cittasaṃsaṭṭhaṃ, siyā cittavisaṃsaṭṭhaṃ. Manindriyaṃ na vattabbaṃ – ‘‘cittena saṃsaṭṭha’’ntipi, ‘‘cittena visaṃsaṭṭha’’ntipi. Terasindriyā cittasamuṭṭhānā. Aṭṭhindriyā no cittasamuṭṭhānā. Jīvitindriyaṃ siyā cittasamuṭṭhānaṃ, siyā no cittasamuṭṭhānaṃ.

Terasindriyā cittasahabhuno. Aṭṭhindriyā no cittasahabhuno. Jīvitindriyaṃ siyā cittasahabhū, siyā no cittasahabhū. Terasindriyā cittānuparivattino. Aṭṭhindriyā no cittānuparivattino. Jīvitindriyaṃ siyā cittānuparivatti, siyā no cittānuparivatti.

Terasindriyā cittasaṃsaṭṭhasamuṭṭhānā. Aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānā. Jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ, siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ. Terasindriyā cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānasahabhū, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū. Terasindriyā cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti , siyā no cittasaṃsaṭṭhasamuṭṭhānānuparivatti. Cha indriyā ajjhattikā. Soḷasindriyā bāhirā.

Sattindriyā upādā. Cuddasindriyā no upādā. Jīvitindriyaṃ siyā upādā, siyā no upādā. Navindriyā upādinnā. Cattārindriyā anupādinnā. Navindriyā siyā upādinnā, siyā anupādinnā. No upādānā. Dasindriyā upādāniyā. Tīṇindriyā anupādāniyā. Navindriyā siyā upādāniyā, siyā anupādāniyā. Soḷasindriyā upādānavippayuttā. Cha indriyā siyā upādānasampayuttā, siyā upādānavippayuttā. Dasindriyā na vattabbā – ‘‘upādānā ceva upādāniyā cā’’ti, upādāniyā ceva no ca upādānā. Tīṇindriyā na vattabbā – ‘‘upādānā ceva upādāniyā cā’’tipi, ‘‘upādāniyā ceva no ca upādānā’’tipi. Navindriyā na vattabbā – ‘‘upādānā ceva upādāniyā cā’’ti, siyā upādāniyā ceva no ca upādānā. Dasindriyā siyā upādāniyā ceva no ca upādānā, siyā na vattabbā – ‘‘upādāniyā ceva no ca upādānā’’ti.

Soḷasindriyā na vattabbā – ‘‘upādānā ceva upādānasampayuttā cā’’tipi, ‘‘upādānasampayuttā ceva no ca upādānā’’tipi. Cha indriyā na vattabbā – ‘‘upādānā ceva upādānasampayuttā cā’’ti, siyā upādānasampayuttā ceva no ca upādānā, siyā na vattabbā – ‘‘upādānasampayuttā ceva no ca upādānā’’ti. Dasindriyā upādānavippayuttaupādāniyā. Tīṇindriyā upādānavippayuttaanupādāniyā. Tīṇindriyā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā. Cha indriyā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā, siyā na vattabbā – ‘‘upādānavippayuttaupādāniyā’’tipi, ‘‘upādānavippayuttaanupādāniyā’’tipi.

No kilesā. Dasindriyā saṃkilesikā. Tīṇindriyā asaṃkilesikā. Navindriyā siyā saṃkilesikā, siyā asaṃkilesikā. Pannarasindriyā asaṃkiliṭṭhā. Domanassindriyaṃ saṃkiliṭṭhaṃ. Cha indriyā siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā. Pannarasindriyā kilesavippayuttā. Domanassindriyaṃ kilesasampayuttaṃ. Cha indriyā siyā kilesasampayuttā, siyā kilesavippayuttā. Dasindriyā na vattabbā – ‘‘kilesā ceva saṃkilesikā cā’’ti, saṃkilesikā ceva no ca kilesā. Tīṇindriyā na vattabbā – ‘‘kilesā ceva saṃkilesikā cā’’tipi, ‘‘saṃkilesikā ceva no ca kilesā’’tipi. Navindriyā na vattabbā – ‘‘kilesā ceva saṃkilesikā cā’’ti, siyā saṃkilesikā ceva no ca kilesā, siyā na vattabbā – ‘‘saṃkilesikā ceva no ca kilesā’’ti.

Pannarasindriyā na vattabbā – ‘‘kilesā ceva saṃkiliṭṭhā cā’’tipi, ‘‘saṃkiliṭṭhā ceva no ca kilesā’’tipi. Domanassindriyaṃ na vattabbaṃ – ‘‘kileso ceva saṃkiliṭṭhañcā’’ti, saṃkiliṭṭhañceva no ca kileso. Cha indriyā na vattabbā – ‘‘kilesā ceva saṃkiliṭṭhā cā’’ti, siyā saṃkiliṭṭhā ceva no ca kilesā, siyā na vattabbā – ‘‘saṃkiliṭṭhā ceva no ca kilesā’’ti.

Pannarasindriyā na vattabbā – ‘‘kilesā ceva kilesasampayuttā cā’’tipi, ‘‘kilesasampayuttā ceva no ca kilesā’’tipi. Domanassindriyaṃ na vattabbaṃ – ‘‘kileso ceva kilesasampayuttañcā’’ti, kilesasampayuttañceva no ca kileso. Cha indriyā na vattabbā – ‘‘kilesā ceva kilesasampayuttā cā’’ti, siyā kilesasampayuttā ceva no ca kilesā, siyā na vattabbā – ‘‘kilesasampayuttā ceva no ca kilesā’’ti. Navindriyā kilesavippayuttasaṃkilesikā. Tīṇindriyā kilesavippayuttaasaṃkilesikā. Domanassindriyaṃ na vattabbaṃ – ‘‘kilesavippayuttasaṃkilesika’’ntipi, ‘‘kilesavippayuttaasaṃkilesika’’ntipi. Tīṇindriyā siyā kilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā. Cha indriyā siyā kilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā, siyā na vattabbā – ‘‘kilesavippayuttasaṃkilesikā’’tipi, ‘‘kilesavippayuttaasaṃkilesikā’’tipi.

Pannarasindriyā na dassanena pahātabbā. Sattindriyā siyā dassanena pahātabbā, siyā na dassanena pahātabbā. Pannarasindriyā na bhāvanāya pahātabbā. Sattindriyā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā. Pannarasindriyā na dassanena pahātabbahetukā. Sattindriyā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā. Pannarasindriyā na bhāvanāya pahātabbahetukā. Sattindriyā siyā bhāvanāya pahātabbahetukā , siyā na bhāvanāya pahātabbahetukā.

Navindriyā avitakkā. Domanassindriyaṃ savitakkaṃ. Dvādasindriyā siyā savitakkā, siyā avitakkā. Navindriyā avicārā. Domanassindriyaṃ savicāraṃ. Dvādasindriyā siyā savicārā, siyā avicārā. Ekādasindriyā appītikā. Ekādasindriyā siyā sappītikā, siyā appītikā. Ekādasindriyā na pītisahagatā. Ekādasindriyā siyā pītisahagatā, siyā na pītisahagatā. Dvādasindriyā na sukhasahagatā. Dasindriyā siyā sukhasahagatā, siyā na sukhasahagatā. Dvādasindriyā na upekkhāsahagatā. Dasindriyā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Dasindriyā kāmāvacarā. Tīṇindriyā na kāmāvacarā. Navindriyā siyā kāmāvacarā, siyā na kāmāvacarā. Terasindriyā na rūpāvacarā. Navindriyā siyā rūpāvacarā, siyā na rūpāvacarā. Cuddasindriyā na arūpāvacarā. Aṭṭhindriyā siyā arūpāvacarā, siyā na arūpāvacarā. Dasindriyā pariyāpannā. Tīṇindriyā apariyāpannā. Navindriyā siyā pariyāpannā, siyā apariyāpannā. Ekādasindriyā aniyyānikā. Anaññātaññassāmītindriyaṃ niyyānikaṃ. Dasindriyā siyā niyyānikā, siyā aniyyānikā. Dasindriyā aniyatā. Anaññātaññassāmītindriyaṃ niyataṃ. Ekādasindriyā siyā niyatā, siyā aniyatā. Dasindriyā sauttarā. Tīṇindriyā anuttarā. Navindriyā siyā sauttarā, siyā anuttarā. Pannarasindriyā araṇā. Domanassindriyaṃ saraṇaṃ. Cha indriyā siyā saraṇā, siyā araṇāti.

Pañhāpucchakaṃ.

Indriyavibhaṅgo niṭṭhito.

Advertisement