Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Abhidhamma Pitaka >> Puggalapannatti >> Pali-English version-Chapter 3


Puggalapannatti Chapter 3[]


3. Tikapuggalapaññatti

91. Katamo ca puggalo nirāso? Idhekacco puggalo dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto. So suṇāti – ‘‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Tassa na evaṃ hoti – ‘‘kudāssu nāmāhampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmī’’ti. Ayaṃ vuccati puggalo ‘‘nirāso’’.

92. Katamo ca puggalo āsaṃso? Idhekacco puggalo sīlavā hoti kalyāṇadhammo. So suṇāti – ‘‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Tassa evaṃ hoti – ‘‘kudāssu nāmāhampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmī’’ti. Ayaṃ vuccati puggalo ‘‘āsaṃso’’.

93. Katamo ca puggalo vigatāso? Idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. So suṇāti – ‘‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti. Tassa na evaṃ hoti – ‘‘kudāssu nāmāhampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmī’’ti. Taṃ kissa hetu? Yā hissa pubbe avimuttassa vimuttāsā, sā paṭippassaddhā. Ayaṃ vuccati puggalo ‘‘vigatāso’’.

94. Tattha katame tayo gilānūpamā puggalā? Tayo gilānā – idhekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā patirūpaṃ upaṭṭhākaṃ alabhanto vā patirūpaṃ upaṭṭhākaṃ, neva vuṭṭhāti tamhā ābādhā. (1)

Idha panekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā patirūpaṃ upaṭṭhākaṃ alabhanto vā patirūpaṃ upaṭṭhākaṃ, vuṭṭhāti tamhā ābādhā. (2)

Idha panekacco gilāno labhanto sappāyāni bhojanāni no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto, labhanto patirūpaṃ upaṭṭhākaṃ no alabhanto, vuṭṭhāti tamhā ābādhā. (3)

Tatra yvāyaṃ gilāno labhanto sappāyāni bhojanāni no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto, labhanto patirūpaṃ upaṭṭhākaṃ no alabhanto, vuṭṭhāti tamhā ābādhā, imaṃ gilānaṃ paṭicca bhagavatā gilānabhattaṃ anuññātaṃ gilānabhesajjaṃ anuññātaṃ gilānupaṭṭhāko anuññāto. Imañca pana gilānaṃ paṭicca aññepi gilānā upaṭṭhātabbā.

Evamevaṃ [evameva (sī.)] tayo gilānūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Idhekacco puggalo labhanto vā tathāgataṃ dassanāya alabhanto vā tathāgataṃ dassanāya, labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya alabhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, neva okkamati niyāmaṃ kusalesu dhammesu sammattaṃ. (1)

Idha panekacco puggalo labhanto vā tathāgataṃ dassanāya alabhanto vā tathāgataṃ dassanāya, labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya alabhanto vā tathāgatappaveditaṃ dhammavinayaṃ savaṇāya, okkamati niyāmaṃ kusalesu dhammesu sammattaṃ. (2)

Idha panekacco puggalo labhanto tathāgataṃ dassanāya no alabhanto, labhanto tathāgatappaveditaṃ dhammavinayaṃ savaṇāya no alabhanto, okkamati niyāmaṃ kusalesu dhammesu sammattaṃ. (3)

Tatra yvāyaṃ puggalo labhanto tathāgataṃ dassanāya no alabhanto, labhanto tathāgatappaveditaṃ dhammavinayaṃ savaṇāya no alabhanto , okkamati niyāmaṃ kusalesu dhammesu sammattaṃ, imaṃ puggalaṃ paṭicca bhagavatā dhammadesanā anuññātā, imañca puggalaṃ paṭicca aññesampi dhammo desetabbo. Ime tayo gilānūpamā puggalā santo saṃvijjamānā lokasmiṃ.

95. Katamo ca puggalo kāyasakkhī? Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti – ayaṃ vuccati puggalo ‘‘kāyasakkhī’’.

96. Katamo ca puggalo diṭṭhippatto? Idhekacco puggalo ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā, paññāya cassa disvā ekacce āsavā parikkhīṇā honti – ayaṃ vuccati puggalo ‘‘diṭṭhippatto’’.

97. Katamo ca puggalo saddhāvimutto? Idhekacco puggalo ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti…pe… tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, no ca kho yathādiṭṭhippattassa – ayaṃ vuccati puggalo ‘‘saddhāvimutto’’.

98. Katamo ca puggalo gūthabhāṇī? Idhekacco puggalo musāvādī hoti sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘‘ehambho [ehi bho (syā. ka.) ma. ni. 1.440; a. ni. 3.28], purisa, yaṃ jānāsi taṃ vadehī’’ti, so ajānaṃ vā āha – ‘‘jānāmī’’ti, jānaṃ vā āha – ‘‘na jānāmī’’ti, apassaṃ vā āha – ‘‘passāmī’’ti, passaṃ vā āha – ‘‘na passāmī’’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti – ayaṃ vuccati puggalo ‘‘gūthabhāṇī’’.

99. Katamo ca puggalo pupphabhāṇī? Idhekacco puggalo musāvādaṃ pahāya musāvādā paṭivirato hoti sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘‘ehambho, purisa, yaṃ jānāsi taṃ vadehī’’ti, so ajānaṃ vā āha – ‘‘na jānāmī’’ti, jānaṃ vā āha – ‘‘jānāmī’’ti, apassaṃ vā āha – ‘‘na passāmī’’ti, passaṃ vā āha – ‘‘passāmī’’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti – ayaṃ vuccati puggalo ‘‘pupphabhāṇī’’.

100. Katamo ca puggalo madhubhāṇī? Idhekacco puggalo yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti – ayaṃ vuccati puggalo ‘‘madhubhāṇī’’.

101. Katamo ca puggalo arukūpamacitto? Idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati [patiṭṭhīyati (syā. ka.) a. ni. 3.25], kopañca dosañca appaccayañca pātukaroti. Seyyathāpi nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya [kathalāya (ka.), kathalena (aṭṭhakathā) a. ni. 3.25] vā ghaṭṭito bhiyyoso mattāya āsavaṃ deti [assavanoti (sī.)], evamevaṃ idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti – ayaṃ vuccati puggalo ‘‘arukūpamacitto’’.

102. Katamo ca puggalo vijjūpamacitto? Idhekacco puggalo ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Seyyathāpi nāma cakkhumā puriso rattandhakāratimisāya vijjantarikāya rūpāni passeyya, evamevaṃ idhekacco puggalo ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti , ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti – ayaṃ vuccati puggalo ‘‘vijjūpamacitto’’.

103. Katamo ca puggalo vajirūpamacitto? Idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Seyyathāpi nāma vajirassa natthi kiñci abhejjaṃ maṇi vā pāsāṇo vā, evamevaṃ idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati – ayaṃ vuccati puggalo ‘‘vajirūpamacitto’’.

104. Katamo ca puggalo andho? Idhekaccassa puggalassa tathārūpaṃ cakkhu na hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātiṃ kareyya; tathārūpampissa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya – ayaṃ vuccati puggalo ‘‘andho’’.

105. Katamo ca puggalo ekacakkhu? Idhekaccassa puggalassa tathārūpaṃ cakkhu hoti , yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātiṃ kareyya; tathārūpampissa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya – ayaṃ vuccati puggalo ‘‘ekacakkhu’’.

106. Katamo ca puggalo dvicakkhu? Idhekaccassa puggalassa tathārūpaṃ cakkhu hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya, adhigataṃ vā bhogaṃ phātiṃ kareyya; tathārūpampissa cakkhu hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya – ayaṃ vuccati puggalo ‘‘dvicakkhu’’.

107. Katamo ca puggalo avakujjapañño? Idhekacco puggalo ārāmaṃ gantā [gato (sī.), gantvā (syā.)] hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavaṇāya [dhammassavanāya (syā.)]. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya neva ādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya neva ādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Seyyathāpi nāma kumbho nikkujjo [nikujjo (syā.) a. ni. 3.30] tatra udakaṃ āsittaṃ vivaṭṭati, no saṇṭhāti; evamevaṃ idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavaṇāya . Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya neva ādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya neva ādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti – ayaṃ vuccati puggalo ‘‘avakujjapañño’’.

108. Katamo ca puggalo ucchaṅgapañño? Idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhito ca kho tamhā āsanā tassā kathāya neva ādiṃ manasi karoti, na majjhaṃ manasi karoti, na pariyosānaṃ manasi karoti. Seyyathāpi nāma purisassa ucchaṅge nānākhajjakāni ākiṇṇāni – tilā taṇḍulā [tilataṇḍulā (ka.) a. ni. 3.30] modakā badarā. So tamhā āsanā vuṭṭhahanto satisammosā pakireyya. Evamevaṃ idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhito ca kho tamhā āsanā tassā kathāya neva ādimpi manasi karoti, na majjhampi manasi karoti, na pariyosānampi manasi karoti – ayaṃ vuccati puggalo ‘‘ucchaṅgapañño’’.

109. Katamo ca puggalo puthupañño? Idhekacco puggalo ārāmaṃ gantā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Seyyathāpi nāma kumbho ukkujjo tatra udakaṃ āsittaṃ saṇṭhāti, no vivaṭṭati; evamevaṃ idhekacco puggalo ārāmaṃ gantā honti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavaṇāya. Tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti. So tasmiṃ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti – ayaṃ vuccati puggalo ‘‘puthupañño’’.

110. Katamo ca puggalo kāmesu ca bhavesu ca avītarāgo? Sotāpannasakadāgāmino – ime vuccanti puggalā ‘‘kāmesu ca bhavesu ca avītarāgā’’.

111. Katamo ca puggalo kāmesu vītarāgo, bhavesu avītarāgo? Anāgāmī – ayaṃ vuccati puggalo ‘‘kāmesu vītarāgo, bhavesu avītarāgo’’.

112. Katamo ca puggalo kāmesu ca bhavesu ca vītarāgo? Arahā – ayaṃ vuccati puggalo ‘‘kāmesu ca bhavesu ca vītarāgo’’.

113. Katamo ca puggalo pāsāṇalekhūpamo? Idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho ciraṃ dīgharattaṃ anuseti. Seyyathāpi nāma pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti; evamevaṃ idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho ciraṃ dīgharattaṃ anuseti – ayaṃ vuccati puggalo ‘‘pāsāṇalekhūpamo’’.

114. Katamo ca puggalo pathavilekhūpamo? Idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na ciraṃ dīgharattaṃ anuseti. Seyyathāpi nāma pathaviyā [paṭhaviyā (sī. syā.)] lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti; evamevaṃ idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na ciraṃ dīgharattaṃ anuseti – ayaṃ vuccati puggalo ‘‘pathavilekhūpamo’’.

115. Katamo ca puggalo udakalekhūpamo? Idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno saṃsandatimeva [… ceva (syā.) a. ni. 3.133] sandhiyatimeva [… ceva (syā.) a. ni. 3.133] sammodatimeva [… ceva (syā.) a. ni. 3.133]. Seyyathāpi nāma udake lekhā khippaṃ lujjati, na ciraṭṭhitikā hoti; evamevaṃ idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno saṃsandatimeva sandhiyatimeva sammodatimeva – ayaṃ vuccati puggalo ‘‘udakalekhūpamo’’.

116. Tattha katame tayo potthakūpamā puggalā? Tayo potthakā – navopi potthako dubbaṇṇo ceva hoti dukkhasamphasso ca appaggho ca, majjhimopi potthako dubbaṇṇo ceva hoti dukkhasamphasso ca appaggho ca, jiṇṇopi potthako dubbaṇṇo ceva hoti dukkhasamphasso ca appaggho ca. Jiṇṇampi potthakaṃ ukkhaliparimajjanaṃ vā karonti saṅkārakūṭe vā naṃ chaḍḍenti. Evamevaṃ tayome potthakūpamā puggalā santo saṃvijjamānā bhikkhūsu. Katame tayo? Navo cepi bhikkhu hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya. Seyyathāpi so potthako dubbaṇṇo, tathūpamo ayaṃ puggalo. Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya. Idamassa dukkhasamphassatāya. Seyyathāpi so potthako dukkhasamphasso, tathūpamo ayaṃ puggalo. Yesaṃ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ , tesaṃ taṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Idamassa appagghatāya. Seyyathāpi so potthako appaggho, tathūpamo ayaṃ puggalo.

Majjhimo cepi bhikkhu hoti…pe… thero cepi bhikkhu hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya. Seyyathāpi so potthako dubbaṇṇo, tathūpamo ayaṃ puggalo. Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ ahitāya dukkhāya. Idamassa dukkhasamphassatāya. Seyyathāpi so potthako dukkhasamphasso, tathūpamo ayaṃ puggalo. Yesaṃ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Idamassa appagghatāya. Seyyathāpi so potthako appaggho, tathūpamo ayaṃ puggalo.

Evarūpo ce thero bhikkhu saṅghamajjhe bhaṇati. Tamenaṃ bhikkhū evamāhaṃsu – ‘‘kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma bhaṇitabbaṃ maññasī’’ti! So kupito anattamano tathārūpiṃ vācaṃ nicchāreti yathārūpāya vācāya saṅgho taṃ ukkhipati, saṅkārakūṭeva naṃ potthakaṃ. Ime tayo potthakūpamā puggalā santo saṃvijjamānā bhikkhūsu.

117. Tattha katame tayo kāsikavatthūpamā puggalā? Tīṇi kāsikavatthāni – navampi kāsikavatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, majjhimampi kāsikavatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, jiṇṇampi kāsikavatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca. Jiṇṇampi kāsikavatthaṃ ratanapaliveṭhanaṃ vā karonti gandhakaraṇḍake vā naṃ nikkhipanti.

Evamevaṃ tayome kāsikavatthūpamā puggalā santo saṃvijjamānā bhikkhūsu. Katame tayo? Navo cepi bhikkhu hoti sīlavā kalyāṇadhammo , idamassa suvaṇṇatāya. Seyyathāpi taṃ kāsikavatthaṃ vaṇṇavantaṃ, tathūpamo ayaṃ puggalo. Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya. Idamassa sukhasamphassatāya. Seyyathāpi taṃ kāsikavatthaṃ sukhasamphassaṃ, tathūpamo ayaṃ puggalo. Yesaṃ kho pana so [yesaṃ kho pana (sabbattha) a. ni. 3.100] paṭiggaṇhāti [patigaṇhāti (sī.) rūpasiddhiṭīkāya pana sameti] cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Idamassa mahagghatāya. Seyyathāpi taṃ kāsikavatthaṃ mahagghaṃ, tathūpamo ayaṃ puggalo.

Majjhimo cepi bhikkhu…pe… thero cepi bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya. Seyyathāpi taṃ kāsikavatthaṃ vaṇṇavantaṃ, tathūpamo ayaṃ puggalo. Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti, tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya. Idamassa sukhasamphassatāya. Seyyathāpi taṃ kāsikavatthaṃ sukhasamphassaṃ, tathūpamo ayaṃ puggalo. Yesaṃ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Idamassa mahagghatāya. Seyyathāpi taṃ kāsikavatthaṃ mahagghaṃ, tathūpamo ayaṃ puggalo.

Evarūpo ce thero bhikkhu saṅghamajjhe bhaṇati, tamenaṃ bhikkhū evamāhaṃsu – ‘‘appasaddā āyasmanto hotha, thero bhikkhu dhammañca vinayañca bhaṇatī’’ti. Tassa taṃ vacanaṃ ādheyyaṃ gacchati, gandhakaraṇḍakeva naṃ kāsikavatthaṃ. Ime tayo kāsikavatthūpamā puggalā santo saṃvijjamānā bhikkhūsu.

118. Katamo ca puggalo suppameyyo? Idhekacco puggalo uddhato hoti unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākaṭindriyo – ayaṃ vuccati puggalo ‘‘suppameyyo’’.

119. Katamo ca puggalo duppameyyo? Idhekacco puggalo anuddhato hoti anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo – ayaṃ vuccati puggalo ‘‘duppameyyo’’.

120. Katamo ca puggalo appameyyo? Idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati – ayaṃ vuccati puggalo ‘‘appameyyo’’.

121. Katamo ca puggalo na sevitabbo na bhajitabbo na payirupāsitabbo? Idhekacco puggalo hīno hoti sīlena samādhinā paññāya. Evarūpo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo, aññatra anuddayā aññatra anukampā.

122. Katamo ca puggalo sevitabbo bhajitabbo payirupāsitabbo? Idhekacco puggalo sadiso hoti sīlena samādhinā paññāya. Evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo. Taṃ kissa hetu? ‘‘Sīlasāmaññagatānaṃ sataṃ sīlakathā ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī bhavissati; samādhisāmaññagatānaṃ sataṃ samādhikathā ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī [pavattanī (sī.) a. ni. 3.26] bhavissati; paññāsāmaññagatānaṃ sataṃ paññākathā ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī bhavissatī’’ti. Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.

123. Katamo ca puggalo sakkatvā garuṃ katvā sevitabbo bhajitabbo payirupāsitabbo? Idhekacco puggalo adhiko hoti sīlena samādhinā paññāya. Evarūpo puggalo sakkatvā garuṃ katvā sevitabbo bhajitabbo payirupāsitabbo. Taṃ kissa hetu? ‘‘Aparipūraṃ vā sīlakkhandhaṃ paripūressāmi, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggahessāmi; aparipūraṃ vā samādhikkhandhaṃ paripūressāmi, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anuggahessāmi; aparipūraṃ vā paññākkhandhaṃ paripūressāmi, paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anuggahessāmī’’ti. Tasmā evarūpo puggalo sakkatvā garuṃ katvā sevitabbo bhajitabbo payirupāsitabbo.

124. Katamo ca puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo? Idhekacco puggalo dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto. Evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu? Kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati, atha kho naṃ pāpako kittisaddo abbhuggacchati – ‘‘pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅko’’ti. Seyyathāpi nāma ahi gūthagato kiñcāpi na ḍaṃsati, atha kho naṃ makkheti; evamevaṃ kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati, atha kho naṃ pāpako kittisaddo abbhuggacchati – ‘‘pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅko’’ti! Tasmā evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.

125. Katamo ca puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo? Idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Seyyathāpi nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya āsavaṃ deti, evamevaṃ idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Seyyathāpi nāma tindukālātaṃ kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṃ bhiyyoso mattāya cicciṭāyati ciṭiciṭāyati, evamevaṃ idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Seyyathāpi nāma gūthakūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya duggandho hoti, evamevaṃ idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti; evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu? ‘‘Akkoseyyapi maṃ paribhāseyyapi maṃ anatthampi me kareyyā’’ti! Tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.

126. Katamo ca puggalo sevitabbo bhajitabbo payirupāsitabbo? Idhekacco puggalo sīlavā hoti kalyāṇadhammo – evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo. Taṃ kissa hetu? Kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati, atha kho naṃ kalyāṇo kittisaddo abbhuggacchati – ‘‘kalyāṇamitto purisapuggalo kalyāṇasahāyo kalyāṇasampavaṅko’’ti! Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.

127. Katamo ca puggalo sīlesu paripūrakārī, samādhismiṃ mattaso kārī, paññāya mattaso kārī? Sotāpannasakadāgāmino – ime vuccanti puggalā sīlesu paripūrakārino, samādhismiṃ mattaso kārino, paññāya mattaso kārino.

128. Katamo ca puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya mattaso kārī? Anāgāmī – ayaṃ vuccati puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya mattaso kārī.

129. Katamo ca puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya ca paripūrakārī? Arahā – ayaṃ vuccati puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya ca paripūrakārī.

130. Tattha katame tayo satthāro? Idhekacco satthā kāmānaṃ pariññaṃ paññapeti [paññāpeti (sī. syā.)], na rūpānaṃ pariññaṃ paññapeti, na vedanānaṃ pariññaṃ paññapeti. Idha panekacco satthā kāmānañca pariññaṃ paññapeti, rūpānañca pariññaṃ paññapeti, na vedanānaṃ pariññaṃ paññapeti. Idha panekacco satthā kāmānañca pariññaṃ paññapeti, rūpānañca pariññaṃ paññapeti, vedanānañca pariññaṃ paññapeti.

Tatra yvāyaṃ satthā kāmānaṃ pariññaṃ paññapeti, na rūpānaṃ pariññaṃ paññapeti, na vedanānaṃ pariññaṃ paññapeti, rūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo. Tatra yvāyaṃ satthā kāmānañca pariññaṃ paññapeti, rūpānañca pariññaṃ paññapeti, na vedanānaṃ pariññaṃ paññapeti, arūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo. Tatra yvāyaṃ satthā kāmānañca pariññaṃ paññapeti, rūpānañca pariññaṃ paññapeti, vedanānañca pariññaṃ paññapeti, sammāsambuddho satthā tena daṭṭhabbo. Ime tayo satthāro.

131. Tattha katame aparepi tayo satthāro? Idhekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññapeti, abhisamparāyañca attānaṃ saccato thetato paññapeti. Idha panekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññapeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññapeti. Idha panekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññapeti, abhisamparāyañca attānaṃ saccato thetato na paññapeti.

Tatra yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññapeti, abhisamparāyañca attānaṃ saccato thetato paññapeti, sassatavādo satthā tena daṭṭhabbo. Tatra yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññapeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññapeti, ucchedavādo satthā tena daṭṭhabbo. Tatra yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññapeti, abhisamparāyañca attānaṃ saccato thetato na paññapeti, sammāsambuddho satthā tena daṭṭhabbo. Ime aparepi tayo satthāro.

Tikaniddeso.

Advertisement