Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Abhidhamma Pitaka >> Puggalapannatti >> Pali-Devanagri version-Chapter 5


Puggalapannatti Chapter 5[]



५. पञ्‍चकपुग्गलपञ्‍ञत्ति

१९१. तत्र य्वायं पुग्गलो आरभति च विप्पटिसारी च होति, तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्‍ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति , सो एवमस्स वचनीयो – ‘‘आयस्मतो खो आरम्भजा [आरब्भजा (क॰) अ॰ नि॰ ५.१४२] आसवा संविज्‍जन्ति, विप्पटिसारजा आसवा पवड्ढन्ति। साधु वतायस्मा आरम्भजे आसवे पहाय विप्पटिसारजे आसवे पटिविनोदेत्वा चित्तं पञ्‍ञञ्‍च भावेतु। एवमायस्मा अमुना पञ्‍चमेन पुग्गलेन समसमो भविस्सती’’ति।

तत्र य्वायं पुग्गलो आरभति न विप्पटिसारी होति, तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्‍ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘‘आयस्मतो खो आरम्भजा आसवा संविज्‍जन्ति, विप्पटिसारजा आसवा नप्पवड्ढन्ति। साधु वतायस्मा आरम्भजे आसवे पहाय चित्तं पञ्‍ञञ्‍च भावेतु। एवमायस्मा अमुना पञ्‍चमेन पुग्गलेन समसमो भविस्सती’’ति।

तत्र य्वायं पुग्गलो न आरभति विप्पटिसारी होति, तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते उप्पन्‍ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘‘आयस्मतो खो आरम्भजा आसवा न संविज्‍जन्ति, विप्पटिसारजा आसवा पवड्ढन्ति। साधु वतायस्मा विप्पटिसारजे आसवे पटिविनोदेत्वा चित्तं पञ्‍ञञ्‍च भावेतु। एवमायस्मा अमुना पञ्‍चमेन पुग्गलेन समसमो भविस्सती’’ति।

तत्र य्वायं पुग्गलो न आरभति न विप्पटिसारी होति, तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवमस्स वचनीयो – ‘‘आयस्मतो खो आरम्भजा आसवा न संविज्‍जन्ति, विप्पटिसारजा आसवा नप्पवड्ढन्ति। साधु वतायस्मा चित्तं पञ्‍ञञ्‍च भावेतु। एवमायस्मा अमुना पञ्‍चमेन पुग्गलेन समसमो भविस्सती’’ति। इमे चत्तारो पुग्गला अमुना पञ्‍चमेन पुग्गलेन एवं ओवदियमाना एवं अनुसासियमाना अनुपुब्बेन आसवानं खयं पापुणन्ति।

१९२. कथञ्‍च पुग्गलो दत्वा अवजानाति? इधेकच्‍चो पुग्गलो यस्स पुग्गलस्स देति चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारं, तस्स एवं होति – ‘‘अहं दम्मि, अयं [अयं पन (स्या॰ क॰) अ॰ नि॰ ५.१४१] पटिग्गण्हाती’’ति, तमेनं दत्वा अवजानाति। एवं पुग्गलो दत्वा अवजानाति।

कथञ्‍च पुग्गलो संवासेन अवजानाति? इधेकच्‍चो पुग्गलो येन पुग्गलेन सद्धिं संवसति द्वे वा तीणि वा वस्सानि, तमेनं संवासेन अवजानाति। एवं पुग्गलो संवासेन अवजानाति।

कथञ्‍च पुग्गलो आधेय्यमुखो होति? इधेकच्‍चो पुग्गलो परस्स वण्णे वा अवण्णे वा भासियमाने खिप्पञ्‍ञेव अधिमुच्‍चिता होति। एवं पुग्गलो आधेय्यमुखो होति ।

कथञ्‍च पुग्गलो लोलो होति? इधेकच्‍चो पुग्गलो इत्तरसद्धो होति इत्तरभत्ती इत्तरपेमो इत्तरप्पसादो। एवं पुग्गलो लोलो होति।

कथञ्‍च पुग्गलो मन्दो मोमूहो होति? इधेकच्‍चो पुग्गलो कुसलाकुसले धम्मे न जानाति, सावज्‍जानवज्‍जे धम्मे न जानाति, हीनप्पणीते धम्मे न जानाति, कण्हसुक्‍कसप्पटिभागे धम्मे न जानाति। एवं पुग्गलो मन्दो मोमूहो होति।

१९३. तत्थ कतमे पञ्‍च योधाजीवूपमा पुग्गला? पञ्‍च योधाजीवा – इधेकच्‍चो योधाजीवो रजग्गञ्‍ञेव दिस्वा संसीदति विसीदति न सन्थम्भति [सत्थम्भति (सी॰) अ॰ नि॰ ५.१४१] न सक्‍कोति सङ्गामं ओतरितुं। एवरूपोपि इधेकच्‍चो योधाजीवो होति। अयं पठमो योधाजीवो सन्तो संविज्‍जमानो लोकस्मिं।

पुन चपरं इधेकच्‍चो योधाजीवो सहति रजग्गं, अपि च खो धजग्गञ्‍ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति सङ्गामं ओतरितुं। एवरूपोपि इधेकच्‍चो योधाजीवो होति। अयं दुतियो योधाजीवो सन्तो संविज्‍जमानो लोकस्मिं।

पुन चपरं इधेकच्‍चो योधाजीवो सहति रजग्गं सहति धजग्गं, अपि च खो उस्सारणञ्‍ञेव [उस्सादनंयेव (सी॰), उस्सादनञ्‍ञेव (स्या॰ क॰) अ॰ नि॰ ५.१४१] सुत्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति सङ्गामं ओतरितुं। एवरूपोपि इधेकच्‍चो योधाजीवो होति। अयं ततियो योधाजीवो सन्तो संविज्‍जमानो लोकस्मिं।

पुन चपरं इधेकच्‍चो योधाजीवो सहति रजग्गं सहति धजग्गं सहति उस्सारणं, अपि च खो सम्पहारे हञ्‍ञति ब्यापज्‍जति। एवरूपोपि इधेकच्‍चो योधाजीवो होति। अयं चतुत्थो योधाजीवो सन्तो संविज्‍जमानो लोकस्मिं।

पुन चपरं इधेकच्‍चो योधाजीवो सहति रजग्गं सहति धजग्गं सहति उस्सारणं सहति सम्पहारं। सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति। एवरूपोपि इधेकच्‍चो योधाजीवो होति। अयं पञ्‍चमो योधाजीवो सन्तो संविज्‍जमानो लोकस्मिं। इमे पञ्‍च योधाजीवा सन्तो संविज्‍जमाना लोकस्मिं।

१९४. एवमेवं पञ्‍चिमे योधाजीवूपमा पुग्गला सन्तो संविज्‍जमाना भिक्खूसु। कतमे पञ्‍च? इधेकच्‍चो भिक्खु रजग्गञ्‍ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति ब्रह्मचरियं सन्धारेतुं [सन्तानेतुं (सी॰ स्या॰) अ॰ नि॰ ५.७५], सिक्खादुब्बल्यं आविकत्वा [आवीकत्वा (सी॰)] सिक्खं पच्‍चक्खाय हीनायावत्तति। किमस्स रजग्गस्मिं? इध भिक्खु सुणाति – ‘‘असुकस्मिं नाम गामे वा निगमे वा इत्थी वा कुमारी वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्‍नागता’’ति। सो तं सुत्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्‍चक्खाय हीनायावत्तति। इदमस्स रजग्गस्मिं।

सेय्यथापि सो योधाजीवो रजग्गञ्‍ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति सङ्गामं ओतरितुं, तथूपमो अयं पुग्गलो। एवरूपोपि इधेकच्‍चो पुग्गलो होति। अयं पठमो योधाजीवूपमो पुग्गलो सन्तो संविज्‍जमानो भिक्खूसु।

१९५. पुन चपरं इधेकच्‍चो भिक्खु सहति रजग्गं, अपि च खो धजग्गञ्‍ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्‍चक्खाय हीनायावत्तति। किमस्स धजग्गस्मिं? इध भिक्खु न हेव खो सुणाति – ‘‘असुकस्मिं नाम गामे वा निगमे वा इत्थी वा कुमारी वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्‍नागता’’ति, अपि च खो सामं [सामंयेव (सी॰)] पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्‍नागतं। सो तं दिस्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्‍चक्खाय हीनायावत्तति। इदमस्स धजग्गस्मिं।

सेय्यथापि सो योधाजीवो सहति रजग्गं, अपि च खो धजग्गञ्‍ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति सङ्गामं ओतरितुं, तथूपमो अयं पुग्गलो। एवरूपोपि इधेकच्‍चो पुग्गलो होति। अयं दुतियो योधाजीवूपमो पुग्गलो सन्तो संविज्‍जमानो भिक्खूसु।

१९६. पुन चपरं इधेकच्‍चो भिक्खु सहति रजग्गं सहति धजग्गं, अपि च खो उस्सारणञ्‍ञेव सुत्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्‍चक्खाय हीनायावत्तति। किमस्स उस्सारणाय? इध भिक्खुं अरञ्‍ञगतं वा रुक्खमूलगतं वा सुञ्‍ञागारगतं वा मातुगामो उपसङ्कमित्वा ऊहसति [उहसति (अट्ठकथा) अ॰ नि॰ ५.७५] उल्‍लपति उज्‍जग्घति उप्पण्डेति। सो मातुगामेन ऊहसियमानो उल्‍लपियमानो उज्‍जग्घियमानो उप्पण्डियमानो संसीदति विसीदति न सन्थम्भति न सक्‍कोति ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्‍चक्खाय हीनायावत्तति। इदमस्स उस्सारणाय।

सेय्यथापि सो योधाजीवो सहति रजग्गं सहति धजग्गं, अपि च खो उस्सारणञ्‍ञेव सुत्वा संसीदति विसीदति न सन्थम्भति न सक्‍कोति सङ्गामं ओतरितुं, तथूपमो अयं पुग्गलो। एवरूपोपि इधेकच्‍चो पुग्गलो होति। अयं ततियो योधाजीवूपमो पुग्गलो सन्तो संविज्‍जमानो भिक्खूसु।

१९७. पुन चपरं इधेकच्‍चो भिक्खु सहति रजग्गं सहति धजग्गं सहति उस्सारणं, अपि च खो सम्पहारे हञ्‍ञति ब्यापज्‍जति। किमस्स सम्पहारस्मिं? इध भिक्खुं अरञ्‍ञगतं वा रुक्खमूलगतं वा सुञ्‍ञागारगतं वा मातुगामो उपसङ्कमित्वा अभिनिसीदति अभिनिपज्‍जति अज्झोत्थरति। सो मातुगामेन अभिनिसीदियमानो अभिनिपज्‍जियमानो अज्झोत्थरियमानो सिक्खं अप्पच्‍चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवति। इदमस्स सम्पहारस्मिं।

सेय्यथापि सो योधाजीवो सहति रजग्गं सहति धजग्गं सहति उस्सारणं, अपि च खो सम्पहारे हञ्‍ञति ब्यापज्‍जति, तथूपमो अयं पुग्गलो। एवरूपोपि इधेकच्‍चो पुग्गलो होति। अयं चतुत्थो योधाजीवूपमो पुग्गलो सन्तो संविज्‍जमानो भिक्खूसु।

१९८. पुन चपरं इधेकच्‍चो भिक्खु सहति रजग्गं सहति धजग्गं सहति उस्सारणं सहति सम्पहारं। सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति। किमस्स सङ्गामविजयस्मिं? इध भिक्खुं अरञ्‍ञगतं वा रुक्खमूलगतं वा सुञ्‍ञागारगतं वा मातुगामो उपसङ्कमित्वा अभिनिसीदति अभिनिपज्‍जति अज्झोत्थरति। सो मातुगामेन अभिनिसीदियमानो अभिनिपज्‍जियमानो अज्झोत्थरियमानो विनिवेठेत्वा विनिमोचेत्वा येन कामं पक्‍कमति।

सो विवित्तं सेनासनं भजति अरञ्‍ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्‍जं। सो अरञ्‍ञगतो वा रुक्खमूलगतो वा सुञ्‍ञागारगतो वा निसीदति पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्‍नचित्तो विहरति, सब्बपाणभूतहितानुकम्पी ब्यापादपदोसा चित्तं परिसोधेति; थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्‍ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति; उद्धच्‍चकुक्‍कुच्‍चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्‍चकुक्‍कुच्‍चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति।

सो इमे पञ्‍च नीवरणे पहाय चेतसो उपक्‍किलेसे पञ्‍ञाय दुब्बलीकरणे विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति; वितक्‍कविचारानं वूपसमा दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्‍ज विहरति।

सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्‍नामेति। सो ‘‘इदं दुक्ख’’न्ति यथाभूतं पजानाति, ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति, ‘‘इमे आसवा’’ति यथाभूतं पजानाति, ‘‘अयं आसवसमुदयो’’ति यथाभूतं पजानाति , ‘‘अयं आसवनिरोधो’’ति यथाभूतं पजानाति, ‘‘अयं आसवनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति।

तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्‍चति, भवासवापि चित्तं विमुच्‍चति, अविज्‍जासवापि चित्तं विमुच्‍चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति पजानाति। इदमस्स सङ्गामविजयस्मिं। सेय्यथापि सो योधाजीवो सहति रजग्गं सहति धजग्गं सहति उस्सारणं सहति सम्पहारं, सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति, तथूपमो अयं पुग्गलो। एवरूपोपि इधेकच्‍चो पुग्गलो होति। अयं पञ्‍चमो योधाजीवूपमो पुग्गलो सन्तो संविज्‍जमानो भिक्खूसु। इमे पञ्‍च योधाजीवूपमा पुग्गला सन्तो संविज्‍जमाना भिक्खूसु।

१९९. तत्थ कतमे पञ्‍च पिण्डपातिका? मन्दत्ता मोमूहत्ता पिण्डपातिको होति, पापिच्छो इच्छापकतो पिण्डपातिको होति, उम्मादा चित्तविक्खेपा पिण्डपातिको होति, ‘‘वण्णितं बुद्धेहि बुद्धसावकेही’’ति पिण्डपातिको होति, अपि च अप्पिच्छतंयेव [अप्पिच्छंयेव (स्या॰) अ॰ नि॰ ५.१८१] निस्साय सन्तुट्ठिंयेव निस्साय सल्‍लेखंयेव निस्साय इदमत्थितंयेव [इदमट्ठितंयेव (सी॰)] निस्साय पिण्डपातिको होति। तत्र य्वायं पिण्डपातिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्‍लेखंयेव निस्साय इदमत्थितंयेव निस्साय पिण्डपातिको, अयं इमेसं पञ्‍चन्‍नं पिण्डपातिकानं अग्गो च सेट्ठो च पामोक्खो [मोक्खो (सी॰)] च उत्तमो च पवरो च।

सेय्यथापि नाम गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं [नोनीतं (सी॰)], नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो, सप्पिमण्डं तत्थ अग्गमक्खायति; एवमेवं य्वायं पिण्डपातिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्‍लेखंयेव निस्साय इदमत्थितंयेव निस्साय पिण्डपातिको होति, अयं इमेसं पञ्‍चन्‍नं पिण्डपातिकानं अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो च। इमे पञ्‍च पिण्डपातिका।

२००. तत्थ कतमे पञ्‍च खलुपच्छाभत्तिका…पे॰… पञ्‍च एकासनिका…पे॰… पञ्‍च पंसुकूलिका…पे॰… पञ्‍च तेचीवरिका…पे॰… पञ्‍च आरञ्‍ञिका…पे॰… पञ्‍च रुक्खमूलिका …पे॰… पञ्‍च अब्भोकासिका…पे॰… पञ्‍च नेसज्‍जिका…पे॰… पञ्‍च यथासन्थतिका…पे॰…।

२०१. तत्थ कतमे पञ्‍च सोसानिका? मन्दत्ता मोमूहत्ता सोसानिको होति, पापिच्छो इच्छापकतो सोसानिको होति, उम्मादा चित्तविक्खेपा सोसानिको होति, ‘‘वण्णितं बुद्धेहि बुद्धसावकेही’’ति सोसानिको होति, अपि च अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्‍लेखंयेव निस्साय इदमत्थितंयेव निस्साय सोसानिको होति। तत्र य्वायं सोसानिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्‍लेखंयेव निस्साय इदमत्थितंयेव निस्साय सोसानिको, अयं इमेसं पञ्‍चन्‍नं सोसानिकानं अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो च।

सेय्यथापि नाम गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो, सप्पिमण्डं तत्थ अग्गमक्खायति; एवमेवं य्वायं सोसानिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्‍लेखंयेव निस्साय इदमत्थितंयेव निस्साय सोसानिको होति, अयं इमेसं पञ्‍चन्‍नं सोसानिकानं अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो च। इमे पञ्‍च सोसानिका।

पञ्‍चकनिद्देसो।

Advertisement