Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Abhidhamma Pitaka >> Kathavatthu >> Pali-English version-Chapter 5


Kathavatthu Chapter 5[]



5. Pañcamavaggo

(43) 1. Vimuttikathā

418. Vimuttiñāṇaṃ vimuttanti? Āmantā. Yaṃ kiñci vimuttiñāṇaṃ sabbaṃ taṃ vimuttanti? Na hevaṃ vattabbe…pe…. Vimuttiñāṇaṃ vimuttanti? Āmantā. Paccavekkhaṇañāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe….

Vimuttiñāṇaṃ vimuttanti? Āmantā. Gotrabhuno puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sotāpannassa ñāṇaṃ, sotāpattiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sakadāgāmissa ñāṇaṃ, sakadāgāmiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe… anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Anāgāmissa ñāṇaṃ, anāgāmiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe… arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Arahato ñāṇaṃ, arahattaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇanti? Na hevaṃ vattabbe…pe….

419. Sotāpattiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… anāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe… arahattaphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttanti? Āmantā. Arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttanti? Na hevaṃ vattabbe…pe….

420. Sotāpattiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe… sakadāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā . Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe… anāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe… arahattaphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Āmantā. Arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ tañca phalaṃ pattassa ñāṇanti? Na hevaṃ vattabbe…pe….

Vimuttikathā niṭṭhitā.

5. Pañcamavaggo

(44) 2. Asekhañāṇakathā

421. Sekhassa asekhaṃ ñāṇaṃ atthīti? Āmantā. Sekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe… nanu sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Āmantā. Hañci sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharati, no ca vata re vattabbe – ‘‘sekhassa asekhaṃ ñāṇaṃ atthī’’ti.

Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Āmantā. Sekhassa asekhaṃ ñāṇaṃ atthi , sekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

422. Sekhassa asekhaṃ ñāṇaṃ atthi, sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Āmantā. Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

Sekhassa asekhaṃ ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sakadāgāmiphala… anāgāmiphala… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

423. Na vattabbaṃ – ‘‘sekhassa asekhaṃ ñāṇaṃ atthī’’ti? Āmantā. Nanu āyasmā ānando sekho – ‘‘bhagavā uḷāro’’ti jānāti, ‘‘sāriputto thero, mahāmoggallāno thero uḷāro’’ti jānātīti? Āmantā. Hañci āyasmā ānando sekho – ‘‘bhagavā uḷāro’’ti jānāti, ‘‘sāriputto thero, mahāmoggallāno thero uḷāro’’ti jānāti, tena vata re vattabbe – ‘‘sekhassa asekhaṃ ñāṇaṃ atthī’’ti.

Asekhañāṇakathā niṭṭhitā.

5. Pañcamavaggo

(45) 3. Viparītakathā

424. Pathavīkasiṇaṃ samāpattiṃ [pathavīkasiṇasamāpattiṃ (sī. ka.)] samāpannassa viparīte ñāṇanti? Āmantā. Anicce niccanti vipariyesoti? Na hevaṃ vattabbe…pe… dukkhe sukhanti…pe… anattani attāti…pe… asubhe subhanti vipariyesoti? Na hevaṃ vattabbe…pe….

Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Akusalanti? Na hevaṃ vattabbe…pe… nanu kusalanti? Āmantā. Hañci kusalaṃ, no ca vata re vattabbe – ‘‘pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa’’nti.

Anicce niccanti vipariyeso, so ca akusaloti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Na hevaṃ vattabbe…pe… dukkhe sukhanti…pe… anattani attāti…pe… asubhe subhanti vipariyeso, so ca akusaloti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Na hevaṃ vattabbe…pe….

425. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Āmantā. Anicce niccanti vipariyeso, so ca kusaloti? Na hevaṃ vattabbe…pe… pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, tañca akusalanti? Āmantā. Dukkhe sukhanti…pe… anattani attāti…pe… asubhe subhanti vipariyeso, so ca kusaloti? Na hevaṃ vattabbe…pe….

426. Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Arahā pathavīkasiṇaṃ samāpattiṃ samāpajjeyyāti? Āmantā. Hañci arahā pathavīkasiṇaṃ samāpattiṃ samāpajjeyya, no ca vata re vattabbe – ‘‘pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa’’nti.

Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇaṃ, arahā pathavīkasiṇaṃ samāpattiṃ samāpajjeyyāti? Āmantā. Atthi arahato vipariyesoti? Na hevaṃ vattabbe…pe….

Atthi arahato vipariyesoti? Āmantā. Atthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyesoti? Na hevaṃ vattabbe…pe….

Natthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyesoti? Āmantā. Hañci natthi arahato saññāvipariyeso cittavipariyeso diṭṭhivipariyeso, no ca vata re vattabbe – ‘‘atthi arahato vipariyeso’’ti.

427. Na vattabbaṃ – pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpajjantassa sabbeva pathavīti? Na hevaṃ vattabbe. Tena hi pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti.

Pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇanti? Āmantā. Nanu pathavī atthi, atthi ca koci pathaviṃ pathavito samāpajjatīti? Āmantā. Hañci pathavī atthi, atthi ca koci pathaviṃ pathavito samāpajjati, no ca vata re vattabbe – ‘‘pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa’’nti.

Pathavī atthi, pathaviṃ pathavito samāpajjantassa viparītaṃ hotīti? Āmantā. Nibbānaṃ atthi, nibbānaṃ nibbānato samāpajjantassa viparītaṃ hotīti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ‘‘pathavīkasiṇaṃ samāpattiṃ samāpannassa viparīte ñāṇa’’nti.

Viparītakathā niṭṭhitā.

5. Pañcamavaggo

(46) 4. Niyāmakathā

428. Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Niyatassa aniyāmagamanāya atthi ñāṇanti? Na hevaṃ vattabbe…pe….

Niyatassa aniyāmagamanāya natthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya natthi ñāṇanti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā . Niyatassa niyāmagamanāya atthi ñāṇanti? Na hevaṃ vattabbe…pe….

Niyatassa niyāmagamanāya natthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya natthi ñāṇanti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Aniyatassa aniyāmagamanāya atthi ñāṇanti? Na hevaṃ vattabbe…pe….

Aniyatassa aniyāmagamanāya natthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya natthi ñāṇanti? Na hevaṃ vattabbe…pe….

429. Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya atthi niyāmoti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Aniyatassa niyāmagamanāya atthi satipaṭṭhānā… sammappadhānā… iddhipādā… indriyā… balā… bojjhaṅgāti? Na hevaṃ vattabbe…pe….

Aniyatassa niyāmagamanāya natthi niyāmoti? Āmantā. Hañci aniyatassa niyāmagamanāya natthi niyāmo, no vata re vattabbe – ‘‘aniyatassa niyāmagamanāya atthi ñāṇa’’nti.

Aniyatassa niyāmagamanāya natthi satipaṭṭhānā…pe… bojjhaṅgāti? Āmantā. Hañci aniyatassa niyāmagamanāya natthi bojjhaṅgā, no vata re vattabbe – ‘‘aniyatassa niyāmagamanāya atthi ñāṇa’’nti.

430. Aniyatassa niyāmagamanāya atthi ñāṇanti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe …pe… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

431. Na vattabbaṃ – ‘‘aniyatassa niyāmagamanāya atthi ñāṇa’’nti? Āmantā. Nanu bhagavā jānāti – ‘‘ayaṃ puggalo sammattaniyāmaṃ okkamissati, bhabbo ayaṃ puggalo dhammaṃ abhisametu’’nti? Āmantā. Hañci bhagavā jānāti – ‘‘ayaṃ puggalo sammattaniyāmaṃ okkamissati, bhabbo ayaṃ puggalo dhammaṃ abhisametuṃ,’’ tena vata re vattabbe – ‘‘aniyatassa niyāmagamanāya atthi ñāṇa’’nti.

Niyāmakathā niṭṭhitā.

5. Pañcamavaggo

(47) 5. Paṭisambhidākathā

432. Sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Sammutiñāṇaṃ paṭisambhidāti ? Na hevaṃ vattabbe…pe… sammutiñāṇaṃ paṭisambhidāti? Āmantā. Ye keci sammutiṃ jānanti, sabbe te paṭisambhidāpattāti? Na hevaṃ vattabbe…pe… sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Cetopariyāye ñāṇaṃ paṭisambhidāti? Na hevaṃ vattabbe…pe… cetopariyāye ñāṇaṃ paṭisambhidāti? Āmantā. Ye keci paracittaṃ jānanti, sabbe te paṭisambhidāpattāti? Na hevaṃ vattabbe…pe….

Sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Sabbā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe… sabbā paññā paṭisambhidāti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi paññā, sā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe… āpokasiṇaṃ…pe… tejokasiṇaṃ…pe… vāyokasiṇaṃ…pe… nīlakasiṇaṃ…pe… pītakasiṇaṃ…pe… lohitakasiṇaṃ…pe… odātakasiṇaṃ…pe… ākāsānañcāyatanaṃ…pe… viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… nevasaññānāsaññāyatanaṃ samāpannassa…pe… dānaṃ dadantassa…pe… cīvaraṃ dadantassa…pe… piṇḍapātaṃ dadantassa…pe… senāsanaṃ dadantassa…pe… gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi paññā, sā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe….

433. Na vattabbaṃ – ‘‘sabbaṃ ñāṇaṃ paṭisambhidā’’ti? Āmantā. Atthi lokuttarā paññā, sā paññā na paṭisambhidāti? Na hevaṃ vattabbe…pe… tena hi sabbaṃ ñāṇaṃ paṭisambhidāti.

Paṭisambhidākathā niṭṭhitā.

5. Pañcamavaggo

(48) 6. Sammutiñāṇakathā

434. Na vattabbaṃ – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti? Āmantā. Nanu pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi ñāṇaṃ, pathavīkasiṇañca sammutisaccamhīti? Āmantā. Hañci pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi ñāṇaṃ, pathavīkasiṇañca sammutisaccamhi, tena vata re vattabbe – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti.

Na vattabbaṃ – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti? Āmantā…pe… nanu āpokasiṇaṃ…pe… tejokasiṇaṃ…pe… gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhīti? Āmantā. Hañci gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhi, tena vata re vattabbe – ‘‘sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇa’’nti.

435. Sammutiñāṇaṃ saccārammaṇaññeva na aññārammaṇanti? Āmantā . Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Sammutiñāṇakathā niṭṭhitā.

5. Pañcamavaggo

(49) 7. Cittārammaṇakathā

436. Cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇanti? Āmantā. Nanu atthi koci ‘‘sarāgaṃ cittaṃ sarāgaṃ citta’’nti pajānātīti? Āmantā. Hañci atthi koci ‘‘sarāgaṃ cittaṃ sarāgaṃ citta’’nti pajānāti, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

Nanu atthi koci vītarāgaṃ cittaṃ…pe… sadosaṃ cittaṃ… vītadosaṃ cittaṃ… samohaṃ cittaṃ… vītamohaṃ cittaṃ… saṃkhittaṃ cittaṃ… vikkhittaṃ cittaṃ… mahaggataṃ cittaṃ… amahaggataṃ cittaṃ… sauttaraṃ cittaṃ… anuttaraṃ cittaṃ… samāhitaṃ cittaṃ… asamāhitaṃ cittaṃ… vimuttaṃ cittaṃ…pe… avimuttaṃ cittaṃ ‘‘avimuttaṃ citta’’nti pajānātīti? Āmantā. Hañci atthi koci ‘‘avimuttaṃ cittaṃ avimuttaṃ citta’’nti pajānāti, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

437. Phassārammaṇe ñāṇaṃ vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā . Hañci phassārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti. Vedanārammaṇe ñāṇaṃ…pe… saññārammaṇe ñāṇaṃ… cetanārammaṇe ñāṇaṃ… cittārammaṇe ñāṇaṃ… saddhārammaṇe ñāṇaṃ… vīriyārammaṇe ñāṇaṃ… satārammaṇe ñāṇaṃ… samādhārammaṇe ñāṇaṃ… paññārammaṇe ñāṇaṃ… rāgārammaṇe ñāṇaṃ … dosārammaṇe ñāṇaṃ… mohārammaṇe ñāṇaṃ…pe… anottappārammaṇe ñāṇaṃ vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Hañci anottappārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no ca vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

Phassārammaṇe ñāṇaṃ na vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Phassapariyāye ñāṇanti? Na hevaṃ vattabbe…pe… vedanārammaṇe ñāṇaṃ…pe… saññārammaṇe ñāṇaṃ…pe… anottappārammaṇe ñāṇaṃ na vattabbaṃ – ‘‘cetopariyāye ñāṇa’’nti? Āmantā. Anottappapariyāye ñāṇanti? Na hevaṃ vattabbe…pe….

438. Na vattabbaṃ – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti? Āmantā. Nanu cetopariyāye ñāṇanti? Āmantā. Hañci cetopariyāye ñāṇaṃ, tena vata re vattabbe – ‘‘cetopariyāye ñāṇaṃ cittārammaṇaññeva na aññārammaṇa’’nti.

Cittārammaṇakathā niṭṭhitā.

5. Pañcamavaggo

(50) 8. Anāgatañāṇakathā

439. Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ mūlato jānāti, hetuto jānāti, nidānato jānāti, sambhavato jānāti, pabhavato jānāti, samuṭṭhānato jānāti, āhārato jānāti , ārammaṇato jānāti, paccayato jānāti, samudayato jānātīti? Na hevaṃ vattabbe…pe….

Anāgate ñāṇaṃ atthīti? Āmantā. Anāgataṃ hetupaccayataṃ jānāti, ārammaṇapaccayataṃ jānāti, adhipatipaccayataṃ jānāti, anantarapaccayataṃ jānāti, samanantarapaccayataṃ jānātīti? Na hevaṃ vattabbe…pe….

Anāgate ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe…. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

Sakadāgāmi…pe… anāgāmi …pe… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

440. Na vattabbaṃ – ‘‘anāgate ñāṇaṃ atthī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā mithubhedā vā’’ti [mahāva. 286; dī. ni. 2.152; udā. 76]! Attheva suttantoti? Āmantā. Tena hi anāgate ñāṇaṃ atthīti.

Anāgatañāṇakathā niṭṭhitā.

5. Pañcamavaggo

(51) 9. Paṭuppannakathā

441. Paṭuppanne [paccuppanne (sī. syā.)] ñāṇaṃ atthīti? Āmantā. Tena ñāṇena taṃ ñāṇaṃ jānātīti? Na hevaṃ vattabbe…pe… tena ñāṇena taṃ ñāṇaṃ jānātīti? Āmantā. Tena ñāṇena taṃ ñāṇaṃ ‘‘ñāṇa’’nti jānātīti? Na hevaṃ vattabbe…pe… tena ñāṇena taṃ ñāṇaṃ ‘‘ñāṇa’’nti jānātīti? Āmantā. Taṃ ñāṇaṃ tassa ñāṇassa ārammaṇanti? Na hevaṃ vattabbe…pe….

Taṃ ñāṇaṃ tassa ñāṇassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya taṃ vedanaṃ vedeti, tāya saññāya taṃ saññaṃ sañjānāti, tāya cetanāya taṃ cetanaṃ ceteti, tena cittena taṃ cittaṃ cinteti, tena vitakkena taṃ vitakkaṃ vitakketi, tena vicārena taṃ vicāraṃ vicāreti, tāya pītiyā taṃ pītiṃ piyāyati, tāya satiyā taṃ satiṃ sarati, tāya paññāya taṃ paññaṃ pajānāti, tena khaggena taṃ khaggaṃ chindati, tena pharasunā taṃ pharasuṃ tacchati, tāya kudhāriyā taṃ kudhāriṃ tacchati, tāya vāsiyā taṃ vāsiṃ tacchati, tāya sūciyā taṃ sūciṃ sibbeti, tena aṅgulaggena taṃ aṅgulaggaṃ parāmasati, tena nāsikaggena taṃ nāsikaggaṃ parāmasati, tena matthakena taṃ matthakaṃ parāmasati, tena gūthena taṃ gūthaṃ dhovati, tena muttena taṃ muttaṃ dhovati, tena kheḷena taṃ kheḷaṃ dhovati, tena pubbena taṃ pubbaṃ dhovati, tena lohitena taṃ lohitaṃ dhovatīti? Na hevaṃ vattabbe …pe….

442. Na vattabbaṃ – ‘‘paṭuppanne ñāṇaṃ atthī’’ti? Āmantā. Nanu sabbasaṅkhāre aniccato diṭṭhe tampi ñāṇaṃ aniccato diṭṭhaṃ hotīti? Āmantā. Hañci sabbasaṅkhāre aniccato diṭṭhe tampi ñāṇaṃ aniccato diṭṭhaṃ hoti, tena vata re vattabbe – ‘‘paṭuppanne ñāṇaṃ atthī’’ti.

Paṭuppannañāṇakathā [paccuppannakathā (sī.)] niṭṭhitā.

5. Pañcamavaggo

(52) 10. Phalañāṇakathā

443. Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako phalassa kataṃ paññāpetīti? Na hevaṃ vattabba…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa phalaparopariyatti indriyaparopariyatti puggalaparopariyattīti? Na hevaṃ vattabbe…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Atthi sāvakassa khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti? Na hevaṃ vattabbe…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammassāmī dhammappaṭisaraṇoti? Na hevaṃ vattabbe…pe….

Sāvakassa phale ñāṇaṃ atthīti? Āmantā. Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti? Na hevaṃ vattabbe…pe….

444. Na vattabbaṃ – ‘‘sāvakassa phale ñāṇaṃ atthī’’ti? Āmantā. Sāvako aññāṇīti? Na hevaṃ vattabbe…pe… tena hi sāvakassa phale ñāṇaṃ atthīti…pe….

Phalañāṇakathā niṭṭhitā.

Pañcamavaggo.

Tassuddānaṃ –

Vimuttiñāṇaṃ vimuttaṃ, sekhassa asekhaṃ ñāṇaṃ, viparīte ñāṇaṃ, aniyatassa niyāmagamanāya atthi ñāṇaṃ, sabbaṃ ñāṇaṃ paṭisambhidāti, sammutiñāṇaṃ, cetopariyāye ñāṇaṃ, anāgate ñāṇaṃ, paṭuppanne ñāṇaṃ, sāvakassa phale ñāṇanti.

Mahāpaṇṇāsako.

Tassāpi uddānaṃ –

Sattupaladdhiṃ, upaharato, balaṃ, gihissa arahā ca, vimuttipañcamanti.

Advertisement