Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Abhidhamma Pitaka >> Kathavatthu >> Pali-English version-Chapter 13


Kathavatthu Chapter 13[]



13. Terasamavaggo

(126) 1. Kappaṭṭhakathā

654. Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti buddho ca loke uppajjatīti? Na hevaṃ vattabbe…pe…. Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti saṅgho ca bhijjatīti? Na hevaṃ vattabbe…pe… kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti kappaṭṭho ca kappaṭṭhiyaṃ kammaṃ karotīti? Na hevaṃ vattabbe…pe… kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappo ca saṇṭhāti kappaṭṭho ca puggalo kālaṃ karotīti? Na hevaṃ vattabbe…pe….

655. Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Atītaṃ kappaṃ tiṭṭheyya, anāgataṃ kappaṃ tiṭṭheyyāti? Na hevaṃ vattabbe…pe… kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Dve kappe tiṭṭheyya… tayo kappe tiṭṭheyya… cattāro kappe tiṭṭheyyāti? Na hevaṃ vattabbe…pe….

656. Kappaṭṭho kappaṃ tiṭṭheyyāti? Āmantā. Kappaṭṭho kappe ḍayhante kattha gacchatīti? Aññaṃ lokadhātuṃ gacchatīti. Mato gacchati, vehāsaṃ gacchatīti? Mato gacchatīti. Kappaṭṭhiyaṃ kammaṃ aparāpariyavepakkanti? Na hevaṃ vattabbe…pe… [vehāsaṃ gacchatīti (?) ayaṃ hi paravādissa paṭiññāyeva, kathā. 621-623 navamapantiyaṃ viya] vehāsaṃ gacchatīti? Āmantā [vehāsaṃ gacchatīti (?) ayaṃ hi paravādissa paṭiññāyeva, kathā. 621-623 navamapantiyaṃ viya]. Kappaṭṭho iddhimāti? Na hevaṃ vattabbe…pe… kappaṭṭho iddhimāti? Āmantā. Kappaṭṭhena chandiddhipādo bhāvito vīriyiddhipādo bhāvito cittiddhipādo bhāvito vīmaṃsiddhipādo bhāvitoti? Na hevaṃ vattabbe…pe….

657. Na vattabbaṃ – ‘‘kappaṭṭho kappaṃ tiṭṭheyyā’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;

Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;

Saṅghaṃ samaggaṃ bhetvāna [bhinditvā (sī. ka.)], kappaṃ nirayamhi paccatī’’ti [cūḷava. 354; a. ni. 10.39; itivu. 18].

Attheva suttantoti? Āmantā. Tena hi kappaṭṭho kappaṃ tiṭṭheyyāti.

Kappaṭṭhakathā niṭṭhitā.

13. Terasamavaggo

(127) 2. Kusalapaṭilābhakathā

658. Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho dānaṃ dadeyyāti? Āmantā. Hañci kappaṭṭho dānaṃ dadeyya, no ca vata re vattabbe – ‘‘kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā’’ti.

Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti? Āmantā. Kappaṭṭho cīvaraṃ dadeyya…pe… piṇḍapātaṃ dadeyya…pe… senāsanaṃ dadeyya…pe… gilānapaccayabhesajjaparikkhāraṃ dadeyya … khādanīyaṃ dadeyya… bhojanīyaṃ dadeyya… pānīyaṃ dadeyya… cetiyaṃ vandeyya… cetiye mālaṃ āropeyya… gandhaṃ āropeyya… vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ [padakkhiṇaṃ (pī.)] kareyyāti? Āmantā. Hañci kappaṭṭho cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – ‘‘kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyā’’ti…pe….

659. Kappaṭṭho kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Tato vuṭṭhānaṃ kusalaṃ cittaṃ paṭilabheyyāti? Āmantā. Rūpāvacaraṃ…pe… arūpāvacaraṃ…pe… lokuttaraṃ kusalaṃ cittaṃ paṭilabheyyāti? Na hevaṃ vattabbe…pe….

Kusalapaṭilābhakathā niṭṭhitā.

13. Terasamavaggo

(128) 3. Anantarāpayuttakathā

660. Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Micchattaniyāmañca sammattaniyāmañca ubho okkameyyāti? Na hevaṃ vattabbe…pe… anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Nanu taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitanti? Āmantā. Hañci taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitaṃ, no ca vata re vattabbe – ‘‘anantarāpayutto puggalo sammattaniyāmaṃ okkameyyā’’ti.

661. Anantarāpayutto puggalo abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā [paṭivinodetvā (sī. pī. ka.)] abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito…pe… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā abhabbo sammattaniyāmaṃ okkamitunti? Āmantā. Nanu taṃ kammaṃ paṭisaṃhaṭaṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītanti? Āmantā. Hañci taṃ kammaṃ paṭisaṃhaṭaṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītaṃ, no ca vata re vattabbe – ‘‘anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinetvā abhabbo sammattaniyāmaṃ okkamitu’’nti.

662. Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti? Āmantā. Nanu taṃ kammaṃ payutto āsīti? Āmantā. Hañci taṃ kammaṃ payutto āsi, no ca vata re vattabbe – ‘‘anantarāpayutto puggalo sammattaniyāmaṃ okkameyyā’’ti.

Anantarāpayuttakathā niṭṭhitā.

13. Terasamavaggo

(129) 4. Niyatassa niyāmakathā

663. Niyato niyāmaṃ okkamatīti? Āmantā. Micchattaniyato sammattaniyāmaṃ okkamati, sammattaniyato micchattaniyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe….

Niyato niyāmaṃ okkamatīti? Āmantā. Pubbe maggaṃ bhāvetvā pacchā niyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe… pubbe sotāpattimaggaṃ bhāvetvā pacchā sotāpattiniyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe… pubbe sakadāgāmi…pe… anāgāmi…pe… arahattamaggaṃ bhāvetvā pacchā arahattaniyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe….

Pubbe satipaṭṭhānaṃ…pe… sammappadhānaṃ… iddhipādaṃ… indriyaṃ… balaṃ… bojjhaṅgaṃ bhāvetvā pacchā niyāmaṃ okkamatīti? Na hevaṃ vattabbe…pe….

664. Na vattabbaṃ – ‘‘niyato niyāmaṃ okkamatī’’ti? Āmantā. Bhabbo bodhisatto tāya jātiyā dhammaṃ nābhisametunti? Na hevaṃ vattabbe. Tena hi niyato niyāmaṃ okkamatīti.

Niyatassa niyāmakathā niṭṭhitā.

13. Terasamavaggo

(130) 5. Nivutakathā

665. Nivuto nīvaraṇaṃ jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti ? Na hevaṃ vattabbe…pe….

Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

666. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā…pe… sammukhībhāvaṃ āgacchantī’’ti.

Nivuto nīvaraṇaṃ jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetī’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘nivuto nīvaraṇaṃ jahatī’’ti…pe….

667. Na vattabbaṃ – ‘‘nivuto nīvaraṇaṃ jahatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī’’ti! Attheva suttantoti ? Āmantā. Tena hi nivuto nīvaraṇaṃ jahatīti.

Nivutakathā niṭṭhitā.

13. Terasamavaggo

(131) 6. Sammukhībhūtakathā

668. Sammukhībhūto saṃyojanaṃ jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti? Na hevaṃ vattabbe…pe….

Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

669. Kusalākusalā…pe… sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā…pe… sammukhībhāvaṃ āgacchantī’’ti.

Sammukhībhūto saṃyojanaṃ jahatīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ samāhite citte…pe… āsavānaṃ khayañāṇāya cittaṃ abhininnāmetī’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘sammukhībhūto saṃyojanaṃ jahatī’’ti.

670. Na vattabbaṃ – ‘‘sammukhībhūto saṃyojanaṃ jahatī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati…pe… avijjāsavāpi cittaṃ vimuccatī’’ti! Attheva suttantoti? Āmantā. Tena hi sammukhībhūto saṃyojanaṃ jahatīti.

Sammukhībhūtakathā niṭṭhitā.

13. Terasamavaggo

(132) 7. Samāpanno assādetikathā

671. Samāpanno assādeti, jhānanikanti jhānārammaṇāti? Āmantā. Taṃ jhānaṃ tassa jhānassa ārammaṇanti? Na hevaṃ vattabbe…pe… taṃ jhānaṃ tassa jhānassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya taṃ vedanaṃ vedeti, tāya saññāya taṃ saññaṃ sañjānāti, tāya cetanāya taṃ cetanaṃ ceteti, tena cittena taṃ cittaṃ cinteti, tena vitakkena taṃ vitakkaṃ vitakketi, tena vicārena taṃ vicāraṃ vicāreti , tāya pītiyā taṃ pīti piyāyati, tāya satiyā taṃ satiṃ sarati, tāya paññāya taṃ paññaṃ pajānātīti? Na hevaṃ vattabbe…pe….

Jhānanikanti cittasampayuttā, jhānaṃ cittasampayuttanti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Jhānanikanti akusalaṃ, jhānaṃ kusalanti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

672. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī’’ti.

673. Na vattabbaṃ – ‘‘samāpanno assādeti, jhānanikanti jhānārammaṇā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi paṭhamaṃ jhānaṃ upasampajja viharati, so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjati; vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati , so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjatī’’ti [a. ni. 4.123]! Attheva suttantoti? Āmantā. Tena hi samāpanno assādeti, jhānanikanti jhānārammaṇāti.

Samāpanno assādetikathā niṭṭhitā.

13. Terasamavaggo

(133) 8. Asātarāgakathā

674. Atthi asātarāgoti? Āmantā. Dukkhābhinandino sattā, atthi keci dukkhaṃ patthenti pihenti esanti gavesanti pariyesanti, dukkhaṃ ajjhosāya tiṭṭhantīti? Na hevaṃ vattabbe…pe… nanu sukhābhinandino sattā, atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti, sukhaṃ ajjhosāya tiṭṭhantīti? Āmantā. Hañci sukhābhinandino sattā, atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti, sukhaṃ ajjhosāya tiṭṭhanti, no ca vata re vattabbe – ‘‘atthi asātarāgo’’ti.

Atthi asātarāgoti? Āmantā. Dukkhāya vedanāya rāgānusayo anuseti, sukhāya vedanāya paṭighānusayo anusetīti? Na hevaṃ vattabbe…pe… nanu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anusetīti? Āmantā. Hañci sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, no ca vata re vattabbe – ‘‘atthi asātarāgo’’ti.

675. Na vattabbaṃ – ‘‘atthi asātarāgo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedayati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhatī’’ti [ma. ni. 3.409 mahātaṇhāsaṅkhaye]! Attheva suttantoti? Āmantā. Tena hi atthi asātarāgoti.

Asātarāgakathā niṭṭhitā.

13. Terasamavaggo

(134) 9. Dhammataṇhā abyākatātikathā

676. Dhammataṇhā abyākatāti? Āmantā. Vipākābyākatā kiriyābyākatā rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Dhammataṇhā abyākatāti? Āmantā. Rūpataṇhā abyākatāti? Na hevaṃ vattabbe …pe… dhammataṇhā abyākatāti? Āmantā. Saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā abyākatāti? Na hevaṃ vattabbe…pe….

Rūpataṇhā akusalāti? Āmantā. Dhammataṇhā akusalāti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… phoṭṭhabbataṇhā akusalāti? Āmantā. Dhammataṇhā akusalāti? Na hevaṃ vattabbe…pe….

677. Dhammataṇhā abyākatāti? Āmantā. Nanu taṇhā akusalā vuttā bhagavatāti? Āmantā. Hañci taṇhā akusalā vuttā bhagavatā, no ca vata re vattabbe – ‘‘dhammataṇhā abyākatā’’ti.

Dhammataṇhā abyākatāti? Āmantā. Nanu lobho akusalo vutto bhagavatā, dhammataṇhā lobhoti? Āmantā. Hañci lobho akusalo vutto bhagavatā, dhammataṇhā lobho, no ca vata re vattabbe – ‘‘dhammataṇhā abyākatā’’ti.

678. Dhammataṇhā lobho abyākatoti? Āmantā . Rūpataṇhā lobho abyākatoti? Na hevaṃ vattabbe…pe… dhammataṇhā lobho abyākatoti? Āmantā. Saddataṇhā…pe… phoṭṭhabbataṇhā lobho abyākatoti? Na hevaṃ vattabbe…pe….

Rūpataṇhā lobho akusaloti? Āmantā. Dhammataṇhā lobho akusaloti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… phoṭṭhabbataṇhā lobho akusaloti? Āmantā. Dhammataṇhā lobho akusaloti? Na hevaṃ vattabbe…pe….

679. Dhammataṇhā abyākatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā’’ti [mahāva. 14; dī. ni. 2.400]! Attheva suttantoti ? Āmantā. Tena hi na vattabbaṃ – ‘‘dhammataṇhā abyākatā’’ti.

680. Na vattabbaṃ – ‘‘dhammataṇhā abyākatā’’ti? Āmantā. Nanu sā dhammataṇhāti? Āmantā. Hañci sā dhammataṇhā, tena vata re vattabbe – ‘‘dhammataṇhā abyākatā’’ti.

Dhammataṇhā abyākatātikathā niṭṭhitā.

13. Terasamavaggo

(135) 10. Dhammataṇhā na dukkhasamudayotikathā

681. Dhammataṇhā na dukkhasamudayoti? Āmantā. Rūpataṇhā na dukkhasamudayoti? Na hevaṃ vattabbe…pe… dhammataṇhā na dukkhasamudayoti? Āmantā. Saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā na dukkhasamudayoti? Na hevaṃ vattabbe…pe….

Rūpataṇhā dukkhasamudayoti? Āmantā. Dhammataṇhā dukkhasamudayoti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā dukkhasamudayoti? Āmantā. Dhammataṇhā dukkhasamudayoti? Na hevaṃ vattabbe…pe….

682. Dhammataṇhā na dukkhasamudayoti? Āmantā. Nanu taṇhā dukkhasamudayo vutto bhagavatāti? Āmantā. Hañci taṇhā dukkhasamudayo vutto bhagavatā, no ca vata re vattabbe – ‘‘dhammataṇhā na dukkhasamudayo’’ti. Dhammataṇhā na dukkhasamudayoti? Āmantā. Nanu lobho dukkhasamudayo vutto bhagavatā, dhammataṇhā lobhoti? Āmantā. Hañci lobho dukkhasamudayo vutto bhagavatā, dhammataṇhā lobho, no ca vata re vattabbe – ‘‘dhammataṇhā na dukkhasamudayo’’ti.

683. Dhammataṇhā lobho, na dukkhasamudayoti? Āmantā. Rūpataṇhā lobho, na dukkhasamudayoti ? Na hevaṃ vattabbe…pe… dhammataṇhā lobho, na dukkhasamudayoti? Āmantā. Saddataṇhā…pe… gandhataṇhā…pe… rasataṇhā…pe… phoṭṭhabbataṇhā lobho, na dukkhasamudayoti? Na hevaṃ vattabbe…pe….

Rūpataṇhā lobho dukkhasamudayoti? Āmantā. Dhammataṇhā lobho dukkhasamudayoti? Na hevaṃ vattabbe…pe… saddataṇhā…pe… phoṭṭhabbataṇhā lobho dukkhasamudayoti? Āmantā. Dhammataṇhā lobho dukkhasamudayoti? Na hevaṃ vattabbe…pe….

684. Dhammataṇhā na dukkhasamudayoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘dhammataṇhā na dukkhasamudayo’’ti.

685. Na vattabbaṃ – ‘‘dhammataṇhā na dukkhasamudayo’’ti? Āmantā. Nanu sā dhammataṇhāti? Āmantā. Hañci sā dhammataṇhā, tena vata re vattabbe – ‘‘dhammataṇhā na dukkhasamudayo’’ti.

Dhammataṇhā na dukkhasamudayotikathā niṭṭhitā.

Terasamavaggo.

Tassuddānaṃ –

Kappaṭṭho kappaṃ tiṭṭheyya, kappaṭṭho kusalaṃ cittaṃ na paṭilabheyya, anantarāpayutto puggalo sammattaniyāmaṃ okkameyya, niyato niyāmaṃ okkamati, nivuto nīvaraṇaṃ jahati, sammukhībhūto saṃyojanaṃ jahati, jhānanikanti, asātarāgo, dhammataṇhā abyākatā, dhammataṇhā na dukkhasamudayoti.

Advertisement