Wikipitaka - The Completing Tipitaka
Advertisement

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

अभिधम्मपिटके

धातुकथापाळि

उद्देसो

१. नयमातिका

१. (१) सङ्गहो असङ्गहो (२) सङ्गहितेन असङ्गहितं (३) असङ्गहितेन सङ्गहितं (४) सङ्गहितेन सङ्गहितं (५) असङ्गहितेन असङ्गहितं (६) सम्पयोगो विप्पयोगो (७)सम्पयुत्तेन विप्पयुत्तं (८) विप्पयुत्तेन सम्पयुत्तं (९) सम्पयुत्तेन सम्पयुत्तं (१०)विप्पयुत्तेन विप्पयुत्तं (११) सङ्गहितेन सम्पयुत्तं विप्पयुत्तं (१२) सम्पयुत्तेन सङ्गहितं असङ्गहितं (१३) असङ्गहितेन सम्पयुत्तं विप्पयुत्तं (१४) विप्पयुत्तेन सङ्गहितं असङ्गहितं।

२. अब्भन्तरमातिका

२. (१) पञ्‍चक्खन्धा (२) द्वादसायतनानि (३) अट्ठारस धातुयो (४) चत्तारि सच्‍चानि (५) बावीसतिन्द्रियानि (६) पटिच्‍चसमुप्पादो (७) चत्तारो सतिपट्ठाना (८)चत्तारो सम्मप्पधाना (९) चत्तारो इद्धिपादा (१०) चत्तारि झानानि (११) चतस्सो अप्पमञ्‍ञायो (१२) पञ्‍चिन्द्रियानि (१३) पञ्‍च बलानि (१४) सत्त बोज्झङ्गा (१५)अरियो अट्ठङ्गिको मग्गो (१६) फस्सो वेदना सञ्‍ञा चेतना चित्तं अधिमोक्खो मनसिकारो।

३. नयमुखमातिका

३. तीहि सङ्गहो, तीहि असङ्गहो, चतूहि सम्पयोगो, चतूहि विप्पयोगो।

४. लक्खणमातिका

४. सभागो, विसभागो।

५. बाहिरमातिका

५. सब्बापि धम्मसङ्गणी धातुकथाय मातिकाति।

Advertisement