Tipitaka >> Abhidhamma Pitaka >> Dhatukatha >> Pali-Devanagri version-Chapter 9
Dhatukatha Chapter 9[]
९. नवमनयो
९. सम्पयुत्तेनसम्पयुत्तपदनिद्देसो
३१९. वेदनाक्खन्धेन ये धम्मा… सञ्ञाक्खन्धेन ये धम्मा… सङ्खारक्खन्धेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ता? ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२०. विञ्ञाणक्खन्धेन ये धम्मा… मनायतनेन ये धम्मा… चक्खुविञ्ञाणधातुया ये धम्मा…पे॰… मनोधातुया ये धम्मा… मनोविञ्ञाणधातुया ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता…पे॰… ते धम्मा तीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२१. समुदयसच्चेन ये धम्मा… मग्गसच्चेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२२. मनिन्द्रियेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२३. सुखिन्द्रियेन ये धम्मा… दुक्खिन्द्रियेन ये धम्मा… सोमनस्सिन्द्रियेन ये धम्मा … दोमनस्सिन्द्रियेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२४. उपेक्खिन्द्रियेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन छहि धातूहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२५. सद्धिन्द्रियेन ये धम्मा… वीरियिन्द्रियेन ये धम्मा… सतिन्द्रियेन ये धम्मा… समाधिन्द्रियेन ये धम्मा… पञ्ञिन्द्रियेन ये धम्मा… अनञ्ञातञ्ञस्सामीतिन्द्रियेन ये धम्मा… अञ्ञिन्द्रियेन ये धम्मा… अञ्ञाताविन्द्रियेन ये धम्मा… अविज्जाय ये धम्मा… अविज्जापच्चया सङ्खारेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२६. सङ्खारपच्चया विञ्ञाणेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२७. सळायतनपच्चया फस्सेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२८. फस्सपच्चया वेदनाय ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३२९. वेदनापच्चया तण्हाय ये धम्मा… तण्हापच्चया उपादानेन ये धम्मा… कम्मभवेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३०. सोकेन ये धम्मा… दुक्खेन ये धम्मा… दोमनस्सेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३१. उपायासेन ये धम्मा… सतिपट्ठानेन ये धम्मा… सम्मप्पधानेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३२. इद्धिपादेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा द्वीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३३. झानेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा द्वीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३४. अप्पमञ्ञाय ये धम्मा… पञ्चहि इन्द्रियेहि ये धम्मा … पञ्चहि बलेहि ये धम्मा… सत्तहि बोज्झङ्गेहि ये धम्मा… अरियेन अट्ठङ्गिकेन मग्गेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३५. फस्सेन ये धम्मा… चेतनाय ये धम्मा… मनसिकारेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३६. वेदनाय ये धम्मा… सञ्ञाय ये धम्मा सम्पयुत्ता , तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३७. चित्तेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३८. अधिमोक्खेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन द्वीहि धातूहि सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३३९. सुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… दुक्खाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… अदुक्खमसुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४०. सवितक्कसविचारेहि धम्मेहि ये धम्मा… अवितक्कविचारमत्तेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४१. सुखसहगतेहि धम्मेहि ये धम्मा… उपेक्खासहगतेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४२. हेतूहि धम्मेहि ये धम्मा… हेतूहि चेव सहेतुकेहि च धम्मेहि ये धम्मा… हेतूहि चेव हेतुसम्पयुत्तेहि च धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४३. सहेतुकेहि चेव न च हेतूहि धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि चेव न च हेतूहि धम्मेहि ये धम्मा… न हेतुसहेतुकेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि [न हेतूहि सहेतुकेहि (बहूसु)] ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४४. आसवेहि धम्मेहि ये धम्मा… आसवेहि चेव सासवेहि च धम्मेहि ये धम्मा… आसवेहि चेव आसवसम्पयुत्तेहि च धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४५. आसवसम्पयुत्तेहि चेव नो च आसवेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४६. संयोजनेहि… गन्थेहि… ओघेहि… योगेहि… नीवरणेहि… परामासेहि धम्मेहि ये धम्मा… परामासेहि चेव परामट्ठेहि च धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४७. परामाससम्पयुत्तेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४८. चित्तेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३४९. चेतसिकेहि धम्मेहि ये धम्मा… चित्तसम्पयुत्तेहि धम्मेहि ये धम्मा… चित्तसंसट्ठेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानसहभूहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानानुपरिवत्तीहि धम्मेहि ये धम्मा सम्पयुत्ता , तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता।
३५०. उपादानेहि धम्मेहि ये धम्मा… किलेसेहि धम्मेहि ये धम्मा… किलेसेहि चेव संकिलेसिकेहि च धम्मेहि ये धम्मा… किलेसेहि चेव संकिलिट्ठेहि च धम्मेहि ये धम्मा… किलेसेहि चेव किलेससम्पयुत्तेहि च धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्ता; एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३५१. संकिलिट्ठेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… सवितक्केहि धम्मेहि ये धम्मा… सविचारेहि धम्मेहि ये धम्मा… सप्पीतिकेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
३५२. सुखसहगतेहि धम्मेहि ये धम्मा… उपेक्खासहगतेहि धम्मेहि ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सम्पयुत्ता? ते धम्मा एकेन खन्धेन सम्पयुत्ता; एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता।
अरूपक्खन्धा चत्तारो, मनायतनमेव च।
विञ्ञाणधातुयो सत्त, द्वे सच्चा चुद्दसिन्द्रिया॥
पच्चये द्वादस पदा, ततो उपरि सोळस।
तिकेसु अट्ठ गोच्छके, तेचत्तालीसमेव च॥
महन्तरदुके सत्त, पदा पिट्ठि दुकेसु छ।
नवमस्स पदस्सेते, निद्देसे सङ्गहं गताति॥
सम्पयुत्तेनसम्पयुत्तपदनिद्देसो नवमो।