Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Abhidhamma Pitaka >> Dhatukatha >> Pali-Devanagri version-Chapter 4


Dhatukatha Chapter 4[]



४. चतुत्थनयो

४. सङ्गहितेनसङ्गहितपदनिद्देसो

१९१. समुदयसच्‍चेन ये धम्मा… मग्गसच्‍चेन ये धम्मा खन्धसङ्गहेन सङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता, तेहि धम्मेहि ये धम्मा खन्धसङ्गहेन सङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहिता? ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता।

१९२. इत्थिन्द्रियेन ये धम्मा… पुरिसिन्द्रियेन ये धम्मा… सुखिन्द्रियेन ये धम्मा… दुक्खिन्द्रियेन ये धम्मा… सोमनस्सिन्द्रियेन ये धम्मा… दोमनस्सिन्द्रियेन ये धम्मा… उपेक्खिन्द्रियेन ये धम्मा… सद्धिन्द्रियेन ये धम्मा… वीरियिन्द्रियेन ये धम्मा… सतिन्द्रियेन ये धम्मा… समाधिन्द्रियेन ये धम्मा… पञ्‍ञिन्द्रियेन ये धम्मा… अनञ्‍ञातञ्‍ञस्सामीतिन्द्रियेन ये धम्मा… अञ्‍ञिन्द्रियेन ये धम्मा… अञ्‍ञाताविन्द्रियेन ये धम्मा…।

अविज्‍जाय ये धम्मा… अविज्‍जापच्‍चया सङ्खारेन ये धम्मा… सळायतनपच्‍चया फस्सेन ये धम्मा… वेदनापच्‍चया तण्हाय ये धम्मा… तण्हापच्‍चया उपादानेन ये धम्मा… कम्मभवेन ये धम्मा… सोकेन ये धम्मा… परिदेवेन ये धम्मा… दुक्खेन ये धम्मा… दोमनस्सेन ये धम्मा… उपायासेन ये धम्मा…।

सतिपट्ठानेन ये धम्मा… सम्मप्पधानेन ये धम्मा… अप्पमञ्‍ञाय ये धम्मा… पञ्‍चहि इन्द्रियेहि ये धम्मा… पञ्‍चहि बलेहि ये धम्मा… सत्तहि बोज्झङ्गेहि ये धम्मा… अरियेन अट्ठङ्गिकेन मग्गेन ये धम्मा… फस्सेन ये धम्मा… चेतनाय ये धम्मा… अधिमोक्खेन ये धम्मा… मनसिकारेन ये धम्मा …।

हेतूहि धम्मेहि ये धम्मा… हेतूहि चेव सहेतुकेहि च धम्मेहि ये धम्मा… हेतूहि चेव हेतुसम्पयुत्तेहि च धम्मेहि ये धम्मा… आसवेहि… संयोजनेहि… गन्थेहि… ओघेहि… योगेहि… नीवरणेहि… परामासेहि… उपादानेहि… किलेसेहि धम्मेहि ये धम्मा… किलेसेहि चेव संकिलेसिकेहि च धम्मेहि ये धम्मा… किलेसेहि चेव संकिलिट्ठेहि च धम्मेहि ये धम्मा… किलेसेहि चेव किलेससम्पयुत्तेहि च धम्मेहि ये धम्मा खन्धसङ्गहेन सङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता, तेहि धम्मेहि ये धम्मा खन्धसङ्गहेन सङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहिता? ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता।

द्वे सच्‍चा पन्‍नरसिन्द्रिया, एकादस पटिच्‍चपदा।

उद्धं पुन एकादस, गोच्छकपदमेत्थ तिंसविधाति [तिंसविधन्ति (पी॰)]॥

सङ्गहितेनसङ्गहितपदनिद्देसो चतुत्थो।

Advertisement