Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Abhidhamma Pitaka >> Dhatukatha >> Pali-Devanagri version-Chapter 3


Dhatukatha Chapter 3[]



३. ततियनयो

३. असङ्गहितेनसङ्गहितपदनिद्देसो

१७९. वेदनाक्खन्धेन ये धम्मा… सञ्‍ञाक्खन्धेन ये धम्मा… सङ्खारक्खन्धेन ये धम्मा… समुदयसच्‍चेन ये धम्मा… मग्गसच्‍चेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहिता? ते धम्मा असङ्खतं खन्धतो ठपेत्वा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१८०. निरोधसच्‍चेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता…पे॰… ते धम्मा चतूहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१८१. जीवितिन्द्रियेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता…पे॰… ते धम्मा असङ्खतं खन्धतो ठपेत्वा द्वीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१८२. इत्थिन्द्रियेन ये धम्मा… पुरिसिन्द्रियेन ये धम्मा… सुखिन्द्रियेन ये धम्मा… दुक्खिन्द्रियेन ये धम्मा… सोमनस्सिन्द्रियेन ये धम्मा… दोमनस्सिन्द्रियेन ये धम्मा… उपेक्खिन्द्रियेन ये धम्मा… सद्धिन्द्रियेन ये धम्मा… वीरियिन्द्रियेन ये धम्मा… सतिन्द्रियेन ये धम्मा… समाधिन्द्रियेन ये धम्मा… पञ्‍ञिन्द्रियेन ये धम्मा… अनञ्‍ञातञ्‍ञस्सामीतिन्द्रियेन ये धम्मा… अञ्‍ञिन्द्रियेन ये धम्मा… अञ्‍ञाताविन्द्रियेन ये धम्मा… अविज्‍जाय ये धम्मा… अविज्‍जापच्‍चया सङ्खारेन ये धम्मा… सळायतनपच्‍चया फस्सेन ये धम्मा… फस्सपच्‍चया वेदनाय ये धम्मा… वेदनापच्‍चया तण्हाय ये धम्मा… तण्हापच्‍चया उपादानेन ये धम्मा… कम्मभवेन [उपादानपच्‍चया कम्मभवेन (स्या॰)] ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता…पे॰… ते धम्मा असङ्खतं खन्धतो ठपेत्वा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१८३. जातिया ये धम्मा… जराय ये धम्मा… मरणेन ये धम्मा… झानेन ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता…पे॰… ते धम्मा असङ्खतं खन्धतो ठपेत्वा द्वीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१८४. सोकेन ये धम्मा… दुक्खेन ये धम्मा… दोमनस्सेन ये धम्मा… उपायासेन ये धम्मा… सतिपट्ठानेन ये धम्मा… सम्मप्पधानेन ये धम्मा… अप्पमञ्‍ञाय ये धम्मा… पञ्‍चहि इन्द्रियेहि ये धम्मा… पञ्‍चहि बलेहि ये धम्मा… सत्तहि बोज्झङ्गेहि ये धम्मा… अरियेन अट्ठङ्गिकेन मग्गेन ये धम्मा… फस्सेन ये धम्मा… वेदनाय ये धम्मा… सञ्‍ञाय ये धम्मा… चेतनाय ये धम्मा… अधिमोक्खेन ये धम्मा… मनसिकारेन ये धम्मा… हेतूहि धम्मेहि ये धम्मा… हेतूहि चेव सहेतुकेहि च धम्मेहि ये धम्मा… हेतूहि चेव हेतुसम्पयुत्तेहि च धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता…पे॰… ते धम्मा असङ्खतं खन्धतो ठपेत्वा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१८५. अप्पच्‍चयेहि धम्मेहि ये धम्मा… असङ्खतेहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता…पे॰… ते धम्मा चतूहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१८६. आसवेहि धम्मेहि ये धम्मा… आसवेहि चेव सासवेहि च धम्मेहि ये धम्मा… आसवेहि चेव आसवसम्पयुत्तेहि च धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१८७. संयोजनेहि … गन्थेहि… ओघेहि… योगेहि… नीवरणेहि… परामासेहि धम्मेहि ये धम्मा… परामासेहि चेव परामट्ठेहि च धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१८८. चेतसिकेहि धम्मेहि ये धम्मा… चित्तसम्पयुत्तेहि धम्मेहि ये धम्मा… चित्तसंसट्ठेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानसहभूहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानानुपरिवत्तीहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता…पे॰… ते धम्मा असङ्खतं खन्धतो ठपेत्वा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता।

१८९. चित्तसहभूमि धम्मेहि ये धम्मा… चित्तानुपरिवत्तीहि धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता…पे॰… ते धम्मा न केहिचि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

१९०. उपादानेहि धम्मेहि ये धम्मा… किलेसेहि धम्मेहि ये धम्मा… किलेसेहि चेव संकिलेसिकेहि च धम्मेहि ये धम्मा… किलेसेहि चेव संकिलिट्ठेहि च धम्मेहि ये धम्मा… किलेसेहि चेव किलेससम्पयुत्तेहि च धम्मेहि ये धम्मा खन्धसङ्गहेन असङ्गहिता आयतनसङ्गहेन सङ्गहिता धातुसङ्गहेन सङ्गहिता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहिता? ते धम्मा असङ्खतं खन्धतो ठपेत्वा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता।

तयो खन्धा तथा सच्‍चा, इन्द्रियानि च सोळस।

पदानि पच्‍चयाकारे, चुद्दसूपरि चुद्दस॥

समतिंस पदा होन्ति, गोच्छकेसु दसस्वथ।

दुवे चूळन्तरदुका [चुल्‍लन्तरदुका (सी॰)], अट्ठ होन्ति महन्तराति॥

असङ्गहितेनसङ्गहितपदनिद्देसो ततियो।

Advertisement