Wikipitaka - The Completing Tipitaka
Advertisement

Tipitaka >> Abhidhamma Pitaka >> Dhatukatha >> Pali-Devanagri version-Chapter 14


Dhatukatha Chapter 14[]



१४. चुद्दसमनयो

१४. विप्पयुत्तेनसङ्गहितासङ्गहितपदनिद्देसो

१. खन्धादि

४५६. रूपक्खन्धेन ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहिता? ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

४५७. वेदनाक्खन्धेन ये धम्मा… सञ्‍ञाक्खन्धेन ये धम्मा… सङ्खारक्खन्धेन ये धम्मा… विञ्‍ञाणक्खन्धेन ये धम्मा… मनायतनेन ये धम्मा… मनिन्द्रियेन ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहिता? ते धम्मा असङ्खतं खन्धतो ठपेत्वा एकेन खन्धेन एकादसहायतनेहि एकादसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि असङ्गहिता।

४५८. चक्खायतनेन ये धम्मा…पे॰… फोट्ठब्बायतनेन ये धम्मा… चक्खुधातुया ये धम्मा…पे॰… फोट्ठब्बधातुया ये धम्मा विप्पयुत्ता…पे॰… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

४५९. चक्खुविञ्‍ञाणधातुया ये धम्मा… सोतविञ्‍ञाणधातुया ये धम्मा… घानविञ्‍ञाणधातुया ये धम्मा… जिव्हाविञ्‍ञाणधातुया ये धम्मा… कायविञ्‍ञाणधातुया ये धम्मा… मनोधातुया ये धम्मा… मनोविञ्‍ञाणधातुया ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि सत्तरसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि, एकाय धातुया असङ्गहिता।

२. सच्‍चादि

४६०. दुक्खसच्‍चेन ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

४६१. समुदयसच्‍चेन ये धम्मा… मग्गसच्‍चेन ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४६२. निरोधसच्‍चेन ये धम्मा… चक्खुन्द्रियेन ये धम्मा … कायिन्द्रियेन ये धम्मा… इत्थिन्द्रियेन ये धम्मा… पुरिसिन्द्रियेन ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

४६३. सुखिन्द्रियेन ये धम्मा… दुक्खिन्द्रियेन ये धम्मा… सोमनस्सिन्द्रियेन ये धम्मा… दोमनस्सिन्द्रियेन ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४६४. उपेक्खिन्द्रियेन ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि तेरसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्‍चहि धातूहि असङ्गहिता।

४६५. सद्धिन्द्रियेन ये धम्मा… वीरियिन्द्रियेन ये धम्मा… सतिन्द्रियेन ये धम्मा… समाधिन्द्रियेन ये धम्मा… पञ्‍ञिन्द्रियेन ये धम्मा… अनञ्‍ञातञ्‍ञस्सामीतिन्द्रियेन ये धम्मा… अञ्‍ञिन्द्रियेन ये धम्मा… अञ्‍ञाताविन्द्रियेन ये धम्मा… अविज्‍जाय ये धम्मा… अविज्‍जापच्‍चया सङ्खारेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४६६. सङ्खारपच्‍चया विञ्‍ञाणेन ये धम्मा… सळायतनपच्‍चया फस्सेन ये धम्मा… फस्सपच्‍चया वेदनाय ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा एकेन खन्धेन एकादसहायतनेहि एकादसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि असङ्गहिता।

४६७. वेदनापच्‍चया तण्हाय ये धम्मा… तण्हापच्‍चया उपादानेन ये धम्मा… कम्मभवेन ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४६८. उपपत्तिभवेन ये धम्मा… सञ्‍ञाभवेन ये धम्मा… पञ्‍चवोकारभवेन ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि तीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि पन्‍नरसहि धातूहि असङ्गहिता।

४६९. कामभवेन ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि पञ्‍चहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि तेरसहि धातूहि असङ्गहिता।

४७०. रूपभवेन ये धम्मा… असञ्‍ञाभवेन ये धम्मा… एकवोकारभवेन ये धम्मा… परिदेवेन ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

४७१. अरूपभवेन ये धम्मा… नेवसञ्‍ञानासञ्‍ञाभवेन ये धम्मा… चतुवोकारभवेन ये धम्मा… सोकेन ये धम्मा… दुक्खेन ये धम्मा… दोमनस्सेन ये धम्मा… उपायासेन ये धम्मा… सतिपट्ठानेन ये धम्मा… सम्मप्पधानेन ये धम्मा… इद्धिपादेन ये धम्मा… झानेन ये धम्मा… अप्पमञ्‍ञाय ये धम्मा… पञ्‍चहि इन्द्रियेहि ये धम्मा… पञ्‍चहि बलेहि ये धम्मा … सत्तहि बोज्झङ्गेहि ये धम्मा… अरियेन अट्ठङ्गिकेन मग्गेन ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

३. फस्सादिसत्तकं

४७२. फस्सेन ये धम्मा… वेदनाय ये धम्मा… सञ्‍ञाय ये धम्मा… चेतनाय ये धम्मा… चित्तेन ये धम्मा… मनसिकारेन ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा एकेन खन्धेन एकादसहायतनेहि एकादसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि असङ्गहिता।

४७३. अधिमोक्खेन ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि सत्तरसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि एकाय धातुया असङ्गहिता।

४. तिकं

४७४. कुसलेहि धम्मेहि ये धम्मा… अकुसलेहि धम्मेहि ये धम्मा… सुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… दुक्खाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४७५. अब्याकतेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

४७६. अदुक्खमसुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… विपाकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि तेरसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्‍चहि धातूहि असङ्गहिता।

४७७. विपाकधम्मधम्मेहि ये धम्मा… संकिलिट्ठसंकिलेसिकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४७८. नेवविपाकनविपाकधम्मधम्मेहि ये धम्मा… अनुपादिन्‍नुपादानियेहि धम्मेहि ये धम्मा… अनुपादिन्‍नअनुपादानियेहि धम्मेहि ये धम्मा… असंकिलिट्ठअसंकिलेसिकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

४७९. उपादिन्‍नुपादानियेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि तीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि पन्‍नरसहि धातूहि असङ्गहिता।

४८०. असंकिलिट्ठसंकिलेसिकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

४८१. सवितक्‍कसविचारेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि सत्तरसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि एकाय धातुया असङ्गहिता।

४८२. अवितक्‍कविचारमत्तेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा… सुखसहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४८३. अवितक्‍कअविचारेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि तीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि पन्‍नरसहि धातूहि असङ्गहिता।

४८४. उपेक्खासहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि तेरसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्‍चहि धातूहि असङ्गहिता।

४८५. दस्सनेन पहातब्बेहि धम्मेहि ये धम्मा… भावनाय पहातब्बेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बहेतुकेहि धम्मेहि ये धम्मा… भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा… आचयगामीहि धम्मेहि ये धम्मा… अपचयगामीहि धम्मेहि ये धम्मा… सेक्खेहि धम्मेहि ये धम्मा… असेक्खेहि धम्मेहि ये धम्मा… महग्गतेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४८६. नेव दस्सनेन न भावनाय पहातब्बेहि धम्मेहि ये धम्मा… नेव दस्सनेन न भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा… नेवाचयगामिनापचयगामीहि धम्मेहि ये धम्मा… नेवसेक्खनासेक्खेहि धम्मेहि ये धम्मा… परित्तेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

४८७. अप्पमाणेहि धम्मेहि ये धम्मा… पणीतेहि धम्मेहि ये विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

४८८. परित्तारम्मणेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि द्वादसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि छहि धातूहि असङ्गहिता।

४८९. महग्गतारम्मणेहि धम्मेहि ये धम्मा… अप्पमाणारम्मणेहि धम्मेहि ये धम्मा… हीनेहि धम्मेहि ये धम्मा… मिच्छत्तनियतेहि धम्मेहि ये धम्मा… सम्मत्तनियतेहि धम्मेहि ये धम्मा… मग्गारम्मणेहि धम्मेहि ये धम्मा… मग्गहेतुकेहि धम्मेहि ये धम्मा… मग्गाधिपतीहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४९०. मज्झिमेहि धम्मेहि ये धम्मा… अनियतेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

४९१. उप्पन्‍नेहि धम्मेहि ये धम्मा… अनुप्पन्‍नेहि धम्मेहि ये धम्मा… उप्पादीहि धम्मेहि ये धम्मा… अतीतेहि धम्मेहि ये धम्मा… अनागतेहि धम्मेहि ये धम्मा… पच्‍चुप्पन्‍नेहि धम्मेहि ये धम्मा… अज्झत्तेहि धम्मेहि ये धम्मा… बहिद्धाहि धम्मेहि ये धम्मा… सनिदस्सनसप्पटिघेहि धम्मेहि ये धम्मा… अनिदस्सनसप्पटिघेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

४९२. अतीतारम्मणेहि धम्मेहि ये धम्मा… अनागतारम्मणेहि धम्मेहि ये धम्मा… अज्झत्तारम्मणेहि धम्मेहि ये धम्मा… बहिद्धारम्मणेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४९३. पच्‍चुप्पन्‍नारम्मणेहि धम्मेहि ये धम्मा… अज्झत्तबहिद्धारम्मणेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि द्वादसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि छहि धातूहि असङ्गहिता।

५. दुकं

४९४. हेतूहि धम्मेहि ये धम्मा… सहेतुकेहि धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि धम्मेहि ये धम्मा… हेतूहि चेव सहेतुकेहि च धम्मेहि ये धम्मा… सहेतुकेहि चेव न च हेतूहि धम्मेहि ये धम्मा… हेतूहि चेव हेतुसम्पयुत्तेहि च धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि चेव न च हेतूहि धम्मेहि ये धम्मा… न हेतुसहेतुकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४९५. अहेतुकेहि धम्मेहि ये धम्मा… हेतुविप्पयुत्तेहि धम्मेहि ये धम्मा… न हेतुअहेतुकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

४९६. अप्पच्‍चयेहि धम्मेहि ये धम्मा… असङ्खतेहि धम्मेहि ये धम्मा… सनिदस्सनेहि धम्मेहि ये धम्मा… सप्पटिघेहि धम्मेहि ये धम्मा… रूपीहि धम्मेहि ये धम्मा… लोकुत्तरेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

४९७. लोकियेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

४९८. आसवेहि धम्मेहि ये धम्मा… आसवसम्पयुत्तेहि धम्मेहि ये धम्मा… आसवेहि चेव सासवेहि च धम्मेहि ये धम्मा… आसवेहि चेव आसवसम्पयुत्तेहि च धम्मेहि ये धम्मा… आसवसम्पयुत्तेहि चेव नो च आसवेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

४९९. सासवेहि धम्मेहि ये धम्मा… आसवविप्पयुत्तेहि धम्मेहि ये धम्मा… सासवेहि चेव नो च आसवेहि धम्मेहि ये धम्मा… आसवविप्पयुत्तेहि सासवेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

५००. अनासवेहि धम्मेहि ये धम्मा… आसवविप्पयुत्तेहि अनासवेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

५०१. संयोजनेहि धम्मेहि ये धम्मा… गन्थेहि धम्मेहि ये धम्मा… ओघेहि धम्मेहि ये धम्मा… योगेहि धम्मेहि ये धम्मा… नीवरणेहि धम्मेहि ये धम्मा… परामासेहि धम्मेहि ये धम्मा… परामाससम्पयुत्तेहि धम्मेहि ये धम्मा… परामासेहि चेव परामट्ठेहि च धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता ? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

५०२. परामट्ठेहि धम्मेहि ये धम्मा… परामासविप्पयुत्तेहि धम्मेहि ये धम्मा… परामट्ठेहि चेव नो च परामासेहि धम्मेहि ये धम्मा… परामासविप्पयुत्तेहि परामट्ठेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

५०३. अपरामट्ठेहि धम्मेहि ये धम्मा… परामासविप्पयुत्तेहि अपरामट्ठेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

५०४. सारम्मणेहि धम्मेहि ये धम्मा… चित्तेहि धम्मेहि ये धम्मा… चेतसिकेहि धम्मेहि ये धम्मा… चित्तसम्पयुत्तेहि धम्मेहि ये धम्मा… चित्तसंसट्ठेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानसहभूहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानानुपरिवत्तीहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा एकेन खन्धेन एकादसहायतनेहि एकादसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि असङ्गहिता।

५०५. अनारम्मणेहि धम्मेहि ये धम्मा… चित्तविप्पयुत्तेहि धम्मेहि ये धम्मा… चित्तसंसट्ठेहि धम्मेहि ये धम्मा… उपादाधम्मेहि ये धम्मा… अनुपादिन्‍नेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता ? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

५०६. उपादिन्‍नेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि तीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि पन्‍नरसहि धातूहि असङ्गहिता।

५०७. उपादानेहि धम्मेहि ये धम्मा… किलेसेहि धम्मेहि ये धम्मा… संकिलिट्ठेहि धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि धम्मेहि ये धम्मा… किलेसेहि चेव संकिलेसिकेहि च धम्मेहि ये धम्मा… किलेसेहि चेव संकिलिट्ठेहि च धम्मेहि ये धम्मा… संकिलिट्ठेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… किलेसेहि चेव किलेससम्पयुत्तेहि च धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

५०८. संकिलेसिकेहि धम्मेहि ये धम्मा… असंकिलिट्ठेहि धम्मेहि ये धम्मा… किलेसविप्पयुत्तेहि धम्मेहि ये धम्मा… संकिलेसिकेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… किलेसविप्पयुत्तेहि संकिलेसिकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

५०९. असंकिलेसिकेहि धम्मेहि ये धम्मा… किलेसविप्पयुत्तेहि असंकिलेसिकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

५१०. दस्सनेन पहातब्बेहि धम्मेहि ये धम्मा… भावनाय पहातब्बेहि धम्मेहि ये धम्मा… दस्सनेन पहातब्बहेतुकेहि धम्मेहि ये धम्मा… भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

५११. न दस्सनेन पहातब्बेहि धम्मेहि ये धम्मा… न भावनाय पहातब्बेहि धम्मेहि ये धम्मा… न दस्सनेन पहातब्बहेतुकेहि धम्मेहि ये धम्मा… न भावनाय पहातब्बहेतुकेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

५१२. सवितक्‍केहि धम्मेहि ये धम्मा… सविचारेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि सत्तरसहि धातूहि सङ्गहिता । कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि एकाय धातुया असङ्गहिता।

५१३. सप्पीतिकेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा… सुखसहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

५१४. उपेक्खासहगतेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि तेरसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्‍चहि धातूहि असङ्गहिता।

५१५. कामावचरेहि धम्मेहि ये धम्मा… परियापन्‍नेहि धम्मेहि ये धम्मा… सउत्तरेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

५१६. न कामावचरेहि धम्मेहि ये धम्मा… अपरियापन्‍नेहि धम्मेहि ये धम्मा… अनुत्तरेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।

५१७. रूपावचरेहि धम्मेहि ये धम्मा… अरूपावचरेहि धम्मेहि ये धम्मा… निय्यानिकेहि धम्मेहि ये धम्मा… नियतेहि धम्मेहि ये धम्मा … सरणेहि धम्मेहि ये धम्मा विप्पयुत्ता… ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्‍चहि खन्धेहि द्वादसहायतनेहि अट्ठारसहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि न काहिचि धातूहि असङ्गहिता।

५१८. न रूपावचरेहि धम्मेहि ये धम्मा… न अरूपावचरेहि धम्मेहि ये धम्मा… अनिय्यानिकेहि धम्मेहि ये धम्मा… अनियतेहि धम्मेहि ये धम्मा… अरणेहि धम्मेहि ये धम्मा विप्पयुत्ता , ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहिता? ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।

धम्मायतनं धम्मधातु, अथ जीवितं नामरूपं।

सळायतनं जातिजरामतं, द्वे च तिके न लब्भरे॥

पठमन्तरे सत्त च, गोच्छके दस अपरन्ते।

चुद्दस छ च मत्थके, इच्‍चेते सत्तचत्तालीस धम्मा।

समुच्छेदे न लब्भन्ति, मोघपुच्छकेन चाति॥

विप्पयुत्तेनसङ्गहितासङ्गहितपदनिद्देसो चुद्दसमो।

धातुकथापकरणं निट्ठितं।

Advertisement