Tipitaka >> Abhidhamma Pitaka >> Dhatukatha >> Pali-Devanagri version-Chapter 12
Dhatukatha Chapter 12[]
१२. द्वादसमनयो
१२. सम्पयुत्तेनसङ्गहितासङ्गहितपदनिद्देसो
४१७. वेदनाक्खन्धेन ये धम्मा… सञ्ञाक्खन्धेन ये धम्मा… सङ्खारक्खन्धेन ये धम्मा सम्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहिता? ते धम्मा तीहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि दसहायतनेहि दसहि धातूहि असङ्गहिता।
४१८. विञ्ञाणक्खन्धेन ये धम्मा… मनायतनेन ये धम्मा… चक्खुविञ्ञाणधातुया ये धम्मा…पे॰… मनोधातुया ये धम्मा… मनोविञ्ञाणधातुया ये धम्मा सम्पयुत्ता…पे॰… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४१९. समुदयसच्चेन ये धम्मा… मग्गसच्चेन ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४२०. मनिन्द्रियेन ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४२१. सुखिन्द्रियेन ये धम्मा… दुक्खिन्द्रियेन ये धम्मा… सोमनस्सिन्द्रियेन ये धम्मा… दोमनस्सिन्द्रियेन ये धम्मा सम्पयुत्ता…, ते धम्मा तीहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४२२. उपेक्खिन्द्रियेन ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि द्वीहायतनेहि सत्तहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि दसहायतनेहि एकादसहि धातूहि असङ्गहिता।
४२३. सद्धिन्द्रियेन ये धम्मा… वीरियिन्द्रियेन ये धम्मा… सतिन्द्रियेन ये धम्मा… समाधिन्द्रियेन ये धम्मा… पञ्ञिन्द्रियेन ये धम्मा… अनञ्ञातञ्ञस्सामीतिन्द्रियेन ये धम्मा… अञ्ञिन्द्रियेन ये धम्मा… अञ्ञाताविन्द्रियेन ये धम्मा… अविज्जाय ये धम्मा… अविज्जापच्चया सङ्खारेहि ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४२४. सङ्खारपच्चया विञ्ञाणेन ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४२५. सळायतनपच्चया फस्सेन ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।
४२६. फस्सपच्चया वेदनाय ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि दसहायतनेहि दसहि धातूहि असङ्गहिता।
४२७. वेदनापच्चया तण्हाय ये धम्मा… तण्हापच्चया उपादानेन ये धम्मा… कम्मभवेन ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४२८. सोकेन ये धम्मा… दुक्खेन ये धम्मा… दोमनस्सेन ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४२९. उपायासेन ये धम्मा… सतिपट्ठानेन ये धम्मा… सम्मप्पधानेन ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४३०. इद्धिपादेन ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४३१. झानेन ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४३२. अप्पमञ्ञाय ये धम्मा… पञ्चहि इन्द्रियेहि ये धम्मा… पञ्चहि बलेहि ये धम्मा… सत्तहि बोज्झङ्गेहि ये धम्मा… अरियेन अट्ठङ्गिकेन मग्गेन ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४३३. फस्सेन ये धम्मा… चेतनाय ये धम्मा… मनसिकारेन ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि दसहि धातूहि असङ्गहिता।
४३४. वेदनाय ये धम्मा… सञ्ञाय ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि दसहायतनेहि दसहि धातूहि असङ्गहिता।
४३५. चित्तेन ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४३६. अधिमोक्खेन ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि तीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि पन्नरसहि धातूहि असङ्गहिता।
४३७. सुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… दुक्खाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… अदुक्खमसुखाय वेदनाय सम्पयुत्तेहि धम्मेहि ये धम्मा… सवितक्कसविचारेहि धम्मेहि ये धम्मा… अवितक्कविचारमत्तेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा… सुखसहगतेहि धम्मेहि ये धम्मा… उपेक्खासहगतेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४३८. हेतूहि धम्मेहि ये धम्मा… हेतूहि चेव सहेतुकेहि च धम्मेहि ये धम्मा… हेतूहि चेव हेतुसम्पयुत्तेहि च धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४३९. सहेतुकेहि चेव न च हेतूहि धम्मेहि ये धम्मा… हेतुसम्पयुत्तेहि चेव न च हेतूहि धम्मेहि ये धम्मा… न हेतुसहेतुकेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४४०. आसवेहि धम्मेहि ये धम्मा… आसवेहि चेव सासवेहि च धम्मेहि ये धम्मा… आसवेहि चेव आसवसम्पयुत्तेहि च धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४४१. आसवसम्पयुत्तेहि चेव नो च आसवेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४४२. संयोजनेहि धम्मेहि ये धम्मा… गन्थेहि धम्मेहि ये धम्मा… ओघेहि धम्मेहि ये धम्मा… योगेहि धम्मेहि ये धम्मा… नीवरणेहि धम्मेहि ये धम्मा… परामासेहि धम्मेहि ये धम्मा… परामासेहि चेव परामट्ठेहि च धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४४३. परामाससम्पयुत्तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४४४. चित्तेहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? द्वीहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
४४५. चेतसिकेहि धम्मेहि ये धम्मा… चित्तसम्पयुत्तेहि धम्मेहि ये धम्मा… चित्तसंसट्ठेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानेहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानसहभूहि धम्मेहि ये धम्मा… चित्तसंसट्ठसमुट्ठानानुपरिवत्तीहि धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकादसहायतनेहि एकादसहि धातूहि असङ्गहिता।
४४६. उपादानेहि धम्मेहि ये धम्मा… किलेसेहि धम्मेहि ये धम्मा… किलेसेहि चेव संकिलेसिकेहि च धम्मेहि ये धम्मा… किलेसेहि चेव संकिलिट्ठेहि च धम्मेहि ये धम्मा… किलेसेहि चेव किलेससम्पयुत्तेहि च धम्मेहि ये धम्मा सम्पयुत्ता… ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। कतिहि असङ्गहिता? एकेन खन्धेन दसहायतनेहि सोळसहि धातूहि असङ्गहिता।
४४७. संकिलिट्ठेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… किलेससम्पयुत्तेहि चेव नो च किलेसेहि धम्मेहि ये धम्मा… सवितक्केहि धम्मेहि ये धम्मा… सविचारेहि धम्मेहि ये धम्मा… सप्पीतिकेहि धम्मेहि ये धम्मा… पीतिसहगतेहि धम्मेहि ये धम्मा… सुखसहगतेहि धम्मेहि ये धम्मा… उपेक्खासहगतेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मा कतिहि खन्धेहि कतिहायतनेहि कतिहि धातूहि सङ्गहिता? ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता। कतिहि असङ्गहिता? चतूहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिता।
रूपक्खन्धा चत्तारो, मनायतनमेव च।
विञ्ञाणधातुयो सत्त, द्वे सच्चा चुद्दसिन्द्रिया॥
पच्चये द्वादस पदा, ततो उपरि सोळस।
तिकेसु अट्ठ गोच्छके, तेचत्तालीसमेव च॥
महन्तरदुके सत्त, पदा पिट्ठिदुकेसु छ।
नवमस्स पदस्सेते, निद्देसे सङ्गहं गताति॥
सम्पयुत्तेनसङ्गहितासङ्गहितपदनिद्देसो द्वादसमो।